Sacred Texts
Hinduism
Index
Rig Veda Book 6 Index
Previous
Next
Rig Veda Book 6 Hymn 221
य एक इद धवयशचरषणीनामिनदरं तं गीरभिरभयरच आभिः |
यः पतयते वरषभो वरषणयावान सतयः सतवा पुरुमायः सहसवान ||
तमु नः पूरवे पितरो नवगवाः सपत विपरासो अभि वाजयनतः |
नकषददाभं ततुरिं परवतेषठामदरोघवाचं मतिभिः शविषठम ||
तमीमह इनदरमसय रायः पुरुवीरसय नरवतः पुरुकषोः |
यो असकरधोयुरजरः सवरवान तमा भर हरिवो मादयधयै ||
तन नो वि वोचो यदि ते पुरा चिजजरितार आनशुः सुमनमिनदर |
कसते भागः किं वयो दुधर खिदवः पुरुहूत पुरूवसो.असुरघनः ||
तं परछनती वजरहसतं रथेषठामिनदरं वेपी वकवरीयसय नू गीः |
तुविगराभं तुविकूरमिं रभोदां गातुमिषे नकषते तुमरमछ ||
अया ह तयं मायया वावरधानं मनोजुवा सवतवः परवतेन |
अचयुता चिद वीळिता सवोजो रुजो वि दरळहा धरषता विरपशिन ||
तं वो धिया नवयसया शविषठं परतनं परतनवत परितंसयधयै |
स नो वकषदनिमानः सुवहमेनदरो विशवानयतिदुरगहाणि ||
आ जनाय दरुहवणे पारथिवानि दिवयानि दीपयो.अनतरिकषा |
तपा वरषन विशवतः शोचिषा तान बरहमदविषे शोचय कषामपशच ||
भुवो जनसय दिवयसय राजा पारथिवसय जगतसतवेषसनदरक |
धिषव वजरं दकषिण इनदर हसते विशवा अजुरय दयसे वि मायाः ||
आ संयतमिनदर णः सवसतिं शतरुतूरयाय बरहतीममरधराम |
यया दासानयारयाणि वरतरा करो वजरिन सुतुका नाहुषाणि ||
स नो नियुदभिः पुरुहूत वेधो विशववाराभिरा गहि परयजयो |
न या अदेवो वरते न देव आभिरयाहि तूयमा मदरयदरिक ||
ya eka id dhavyaścarṣaṇīnāmindraṃ taṃ ghīrbhirabhyarca ābhiḥ |
yaḥ patyate vṛṣabho vṛṣṇyāvān satyaḥ satvā purumāyaḥ sahasvān ||
tamu naḥ pūrve pitaro navaghvāḥ sapta viprāso abhi vājayantaḥ |
nakṣaddābhaṃ taturiṃ parvateṣṫhāmadroghavācaṃ matibhiḥ śaviṣṫham ||
tamīmaha indramasya rāyaḥ puruvīrasya nṛvataḥ purukṣoḥ |
yo askṛdhoyurajaraḥ svarvān tamā bhara harivo mādayadhyai ||
tan no vi voco yadi te purā cijjaritāra ānaśuḥ sumnamindra |
kaste bhāghaḥ kiṃ vayo dudhra khidvaḥ puruhūta purūvaso.asuraghnaḥ ||
taṃ pṛchantī vajrahastaṃ ratheṣṫhāmindraṃ vepī vakvarīyasya nū ghīḥ |
tuvighrābhaṃ tuvikūrmiṃ rabhodāṃ ghātumiṣe nakṣate tumramacha ||
ayā ha tyaṃ māyayā vāvṛdhānaṃ manojuvā svatavaḥ parvatena |
acyutā cid vīḷitā svojo rujo vi dṛḷhā dhṛṣatā virapśin ||
taṃ vo dhiyā navyasyā śaviṣṫhaṃ pratnaṃ pratnavat paritaṃsayadhyai |
sa no vakṣadanimānaḥ suvahmendro viśvānyatidurghahāṇi ||
ā janāya druhvaṇe pārthivāni divyāni dīpayo.antarikṣā |
tapā vṛṣan viśvataḥ śociṣā tān brahmadviṣe śocaya kṣāmapaśca ||
bhuvo janasya divyasya rājā pārthivasya jaghatastveṣasandṛk |
dhiṣva vajraṃ dakṣiṇa indra haste viśvā ajurya dayase vi māyāḥ ||
ā saṃyatamindra ṇaḥ svastiṃ śatrutūryāya bṛhatīmamṛdhrām |
yayā dāsānyāryāṇi vṛtrā karo vajrin sutukā nāhuṣāṇi ||
sa no niyudbhiḥ puruhūta vedho viśvavārābhirā ghahi prayajyo |
na yā adevo varate na deva ābhiryāhi tūyamā madryadrik ||
Next: Hymn 231
Sacred Texts
|
Hinduism
« Previous: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 211
Index
Next: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 231 »