Sacred Texts  Hinduism  Index  Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 211

इमा उ तवा पुरुतमसय कारोरहवयं वीर हवया हवनते |
धियो रथेषठामजरं नवीयो रयिरविभूतिरीयते वचसया ||
तमु सतुष इनदरं यो विदानो गिरवाहसं गीरभीरयजञवरदधम |
यसय दिवमति महना परथिवयाः पुरुमायसय रिरिचेमहितवम ||
स इत तमो.अवयुनं ततनवत सूरयेण वयुनवचचकार |
कदा ते मरता अमरतसय धामेयकषनतो न मिननति सवधावः ||
यसता चकार स कुह सविदिनदरः कमा जनं चरति कासु विकषु |
कसते यजञो मनसे शं वराय को अरक इनदरकतमः स होता ||
इदा हि ते वेविषतः पुराजाः परतनास आसुः पुरुकरत सखायः |
ये मधयमास उत नूतनास उतावमसय पुरुहूत बोधि ||
तं परछनतो.अवरासः पराणि परतना त इनदर शरुतयानु येमुः |
अरचामसि वीर बरहमवाहो यादेव विदम तात तवा महानतम ||
अभि तवा पाजो रकषसो वि तसथे महि जजञानमभि तत सु तिषठ |
तव परतनेन युजयेन सखया वजरेण धरषणो अपता नुदसव ||
स तु शरुधीनदर नूतनसय बरहमणयतो वीर कारुधायः |
तवं हयापिः परदिवि पितॄणां शशवद बभूथ सुहव एषटौ ||
परोतये वरुणं मितरमिनदरं मरुतः करषवावसे नो अदय |
पर पूषणं विषणुमगनिं पुरनधिं सवितारमोषधीः परवतांशच ||
इम उ तवा पुरुशाक परयजयो जरितारो अभयरचनतयरकैः |
शरुधी हवमा हुवतो हुवानो न तवावाननयो अमरत तवदसति ||
नू म आ वाचमुप याहि विदवान विशवेभिः सूनो सहसो यजतरैः |
ये अगनिजिहवा रतसाप आसुरये मनुं चकरुरुपरं दसाय ||
स नो बोधि पुरेता सुगेषूत दुरगेषु पथिकरद विदानः |
ये अशरमास उरवो वहिषठासतेभिरन इनदराभि वकषि वाजम ||

imā u tvā purutamasya kārorhavyaṃ vīra havyā havante |
dhiyo ratheṣṫhāmajaraṃ navīyo rayirvibhūtirīyate vacasyā ||
tamu stuṣa indraṃ yo vidāno ghirvāhasaṃ ghīrbhīryajñavṛddham |
yasya divamati mahnā pṛthivyāḥ purumāyasya riricemahitvam ||
sa it tamo.avayunaṃ tatanvat sūryeṇa vayunavaccakāra |
kadā te martā amṛtasya dhāmeyakṣanto na minanti svadhāvaḥ ||
yastā cakāra sa kuha svidindraḥ kamā janaṃ carati kāsu vikṣu |
kaste yajño manase śaṃ varāya ko arka indrakatamaḥ sa hotā ||
idā hi te veviṣataḥ purājāḥ pratnāsa āsuḥ purukṛt sakhāyaḥ |
ye madhyamāsa uta nūtanāsa utāvamasya puruhūta bodhi ||
taṃ pṛchanto.avarāsaḥ parāṇi pratnā ta indra śrutyānu yemuḥ |
arcāmasi vīra brahmavāho yādeva vidma tāt tvā mahāntam ||
abhi tvā pājo rakṣaso vi tasthe mahi jajñānamabhi tat su tiṣṫha |
tava pratnena yujyena sakhyā vajreṇa dhṛṣṇo apatā nudasva ||
sa tu śrudhīndra nūtanasya brahmaṇyato vīra kārudhāyaḥ |
tvaṃ hyāpiḥ pradivi pitṝṇāṃ śaśvad babhūtha suhava eṣṫau ||
protaye varuṇaṃ mitramindraṃ marutaḥ kṛṣvāvase no adya |
pra pūṣaṇaṃ viṣṇumaghniṃ purandhiṃ savitāramoṣadhīḥ parvatāṃśca ||
ima u tvā puruśāka prayajyo jaritāro abhyarcantyarkaiḥ |
śrudhī havamā huvato huvāno na tvāvānanyo amṛta tvadasti ||
nū ma ā vācamupa yāhi vidvān viśvebhiḥ sūno sahaso yajatraiḥ |
ye aghnijihvā ṛtasāpa āsurye manuṃ cakruruparaṃ dasāya ||
sa no bodhi puraetā sugheṣūta durgheṣu pathikṛd vidānaḥ |
ye aśramāsa uravo vahiṣṫhāstebhirna indrābhi vakṣi vājam ||


Next: Hymn 221