Sacred Texts
Hinduism
Index
Rig Veda Book 6 Index
Previous
Next
Rig Veda Book 6 Hymn 201
पर शयेनो न मदिरमंशुमसमै शिरो दाससय नमुचेरमथायन |
परावन नमीं सापयं ससनतं परणग राया समिषा सं सवसति ||
वि पिपरोरहिमायसय दरळहाः पुरो वजरिञछवसा न दरदः |
सुदामन तद रेकणो अपरमरषयं रजिशवने दातरं दाशुषे दाः ||
स वेतसुं दशमायं दशोणिं तूतुजिमिनदरः सवभिषटिसुमनः |
आ तुगरं शशवदिभं दयोतनाय मातुरन सीमुप सरजा इयधयै ||
स ईं सपरधो वनते अपरतीतो बिभरद वजरं वरतरहणं गभसतौ |
तिषठद धरी अधयसतेव गरते वचोयुजा वहत इनदरं रषवम ||
सनेम ते.अवसा नवय इनदर पर पूरव सतवनत एना यजञैः |
सपत यत पुरः शरम शारदीरदरद धन दासीः पुरुकुतसाय शिकषन ||
तवं वरध इनदर पूरवयो भूरवरिवसयननुशने कावयाय |
परा नववासतवमनुदेयं महे पितरे ददाथ सवं नपातम ||
तवं धुनिरिनदर ... ||
तव ह तयदिनदर विषवमाजौ ससतो धुनीचुमुरी या ह सिषवप |
दीदयदित तुभयं सोमेभिः सुनवन दभीतिरिधमभरतिः पकथयरकैः ||
pra śyeno na madiramaṃśumasmai śiro dāsasya namucermathāyan |
prāvan namīṃ sāpyaṃ sasantaṃ pṛṇagh rāyā samiṣā saṃ svasti ||
vi piprorahimāyasya dṛḷhāḥ puro vajriñchavasā na dardaḥ |
sudāman tad rekṇo apramṛṣyaṃ ṛjiśvane dātraṃ dāśuṣe dāḥ ||
sa vetasuṃ daśamāyaṃ daśoṇiṃ tūtujimindraḥ svabhiṣṫisumnaḥ |
ā tughraṃ śaśvadibhaṃ dyotanāya māturna sīmupa sṛjā iyadhyai ||
sa īṃ spṛdho vanate apratīto bibhrad vajraṃ vṛtrahaṇaṃ ghabhastau |
tiṣṫhad dharī adhyasteva gharte vacoyujā vahata indraṃ ṛṣvam ||
sanema te.avasā navya indra pra pūrava stavanta enā yajñaiḥ |
sapta yat puraḥ śarma śāradīrdard dhan dāsīḥ purukutsāya śikṣan ||
tvaṃ vṛdha indra pūrvyo bhūrvarivasyannuśane kāvyāya |
parā navavāstvamanudeyaṃ mahe pitre dadātha svaṃ napātam ||
tvaṃ dhunirindra ... ||
tava ha tyadindra viṣvamājau sasto dhunīcumurī yā ha siṣvap |
dīdayadit tubhyaṃ somebhiḥ sunvan dabhītiridhmabhṛtiḥ pakthyarkaiḥ ||
Next: Hymn 211
Sacred Texts
|
Hinduism
« Previous: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 200
Index
Next: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 211 »