Sacred Texts  Hinduism  Index  Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 200

दयौरन य इनदराभि भूमारयसतसथौ रयिः शवसा परतसु जनान |
तं नः सहसरभरमुरवरासां ददधि सूनो सहसो वरतरतुरम ||
दिवो न तुभयमनविनदर सतरासुरयं देवेभिरधायि विशवम |
अहिं यद वरतरमपो ववरिवांसं हननरजीषिन विषणुनासचानः ||
तूरवननोजीयान तवससतवीयान करतबरहमेनदरो वरदधमहाः |
राजाभवन मधुनः सोमयसय विशवासां यत पुरां दरतनुमावत ||
शतैरपदरन पणय इनदरातर दशोणये कवये.अरकसातौ |
वधैः शुषणसयाशुषसय मायाः पितवो नारिरेचीत किंचन पर ||
महो दरुहो अप विशवायु धायि वजरसय यत पतने पादि शुषणः |
उरु ष सरथं सारथये करिनदरः कुतसाय सूरयसय सातौ ||

dyaurna ya indrābhi bhūmāryastasthau rayiḥ śavasā pṛtsu janān |
taṃ naḥ sahasrabharamurvarāsāṃ daddhi sūno sahaso vṛtraturam ||
divo na tubhyamanvindra satrāsuryaṃ devebhirdhāyi viśvam |
ahiṃ yad vṛtramapo vavrivāṃsaṃ hannṛjīṣin viṣṇunāsacānaḥ ||
tūrvannojīyān tavasastavīyān kṛtabrahmendro vṛddhamahāḥ |
rājābhavan madhunaḥ somyasya viśvāsāṃ yat purāṃ dartnumāvat ||
śatairapadran paṇaya indrātra daśoṇaye kavaye.arkasātau |
vadhaiḥ śuṣṇasyāśuṣasya māyāḥ pitvo nārirecīt kiṃcana pra ||
maho druho apa viśvāyu dhāyi vajrasya yat patane pādi śuṣṇaḥ |
uru ṣa sarathaṃ sārathaye karindraḥ kutsāya sūryasya sātau ||


Next: Hymn 201