Sacred Texts  Hinduism  Index  Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 190

महानिनदरो नरवदा चरषणिपरा उत दविबरहा अमिनः सहोभिः |
असमदरयग वावरधे विरयायोरुः परथुः सुकरतः करतरभिरभूत ||
इनदरमेव धिषणा सातये धाद बरहनतं रषवमजरं युवानम |
अषाळहेन सवसा शूशुवांसं सदयशचिद यो वावरधे असामि ||
परथू करसना बहुला गभसती असमदरयक सं मिमीहि शरवांसि |
यूथेव पशवः पशुपा दमूना असमानिनदराभया ववरतसवाजौ ||
तं व इनदरं चतिनमसय शाकैरिह नूनं वाजयनतो हुवेम |
यथा चित पूरवे जरितार आसुरनेदया अनवदया अरिषटाः ||
धरतवरतो धनदाः सोमवरदधः स हि वामसय वसुनः पुरुकषुः |
सं जगमिरे पथया रायो असमिन समुदरे न सिनधवो यादमानाः ||
शविषठं न आ भर शूर शव ओजिषठमोजो अभिभूतौगरम |
विशवा दयुमना वरषणया मानुषाणामसमभयं दाहरिवो मादयधयै ||
यसते मदः परतणाषाळ अमरधर इनदर तं न आ भर शूशुवांसम |
येन तोकसय तनयसय सातौ मंसीमहि जिगीवांससतवोताः ||
आ नो भर वरषणं शुषममिनदर धनसपरतं शूशुवांसं सुदकषम |
येन वंसाम परतनासु शतरून तवोतिभिरुत जामीनरजामीन ||
आ ते शुषमो वरषभ एतु पशचादोततरादधरादा पुरसतात |
आ विशवतो अभि समेतवरवां इनदर दयुमनं सवरवद धेहयसमे ||
नरवत त इनदर नरतमाभिरूती वंसीमहि वामं शरोमतेभिः |
ईकषे हि वसव उभयसय राजन धा रतनं महि सथूरं बरहनतम ||
मरुतवनतं वरषभं ... ||
जनं वजरिन महि चिन मनयमानमेभयो नरभयो रनधया येषवसमि |
अधा हि तवा परथिवयां शूरसातौ हवामहे तनयेगोषवपसु ||
वयं त एभिः पुरुहूत सखयैः शतरोः-शतरोरुततर इतसयाम |
घननतो वरतराणयुभयानि शूर राया मदेम बरहतातवोताः ||

mahānindro nṛvadā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ |
asmadryagh vāvṛdhe viryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhirbhūt ||
indrameva dhiṣaṇā sātaye dhād bṛhantaṃ ṛṣvamajaraṃ yuvānam |
aṣāḷhena savasā śūśuvāṃsaṃ sadyaścid yo vāvṛdhe asāmi ||
pṛthū karasnā bahulā ghabhastī asmadryak saṃ mimīhi śravāṃsi |
yūtheva paśvaḥ paśupā damūnā asmānindrābhyā vavṛtsvājau ||
taṃ va indraṃ catinamasya śākairiha nūnaṃ vājayanto huvema |
yathā cit pūrve jaritāra āsuranedyā anavadyā ariṣṫāḥ ||
dhṛtavrato dhanadāḥ somavṛddhaḥ sa hi vāmasya vasunaḥ purukṣuḥ |
saṃ jaghmire pathyā rāyo asmin samudre na sindhavo yādamānāḥ ||
śaviṣṫhaṃ na ā bhara śūra śava ojiṣṫhamojo abhibhūtaughram |
viśvā dyumnā vṛṣṇyā mānuṣāṇāmasmabhyaṃ dāharivo mādayadhyai ||
yaste madaḥ pṛtaṇāṣāḷ amṛdhra indra taṃ na ā bhara śūśuvāṃsam |
yena tokasya tanayasya sātau maṃsīmahi jighīvāṃsastvotāḥ ||
ā no bhara vṛṣaṇaṃ śuṣmamindra dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam |
yena vaṃsāma pṛtanāsu śatrūn tavotibhiruta jāmīnrajāmīn ||
ā te śuṣmo vṛṣabha etu paścādottarādadharādā purastāt |
ā viśvato abhi sametvarvāṃ indra dyumnaṃ svarvad dhehyasme ||
nṛvat ta indra nṛtamābhirūtī vaṃsīmahi vāmaṃ śromatebhiḥ |
īkṣe hi vasva ubhayasya rājan dhā ratnaṃ mahi sthūraṃ bṛhantam ||
marutvantaṃ vṛṣabhaṃ ... ||
janaṃ vajrin mahi cin manyamānamebhyo nṛbhyo randhayā yeṣvasmi |
adhā hi tvā pṛthivyāṃ śūrasātau havāmahe tanayeghoṣvapsu ||
vayaṃ ta ebhiḥ puruhūta sakhyaiḥ śatroḥ-śatroruttara itsyāma |
ghnanto vṛtrāṇyubhayāni śūra rāyā madema bṛhatātvotāḥ ||


Next: Hymn 200