Sacred Texts
Hinduism
Index
Rig Veda Book 6 Index
Previous
Next
Rig Veda Book 6 Hymn 180
तमु षटुहि यो अभिभूतयोजा वनवननवातः पुरुहूत इनदरः |
अषाळहमुगरं सहमानमाभिरगीरभिरवरध वरषभं चरषणीनाम ||
स युधमः सतवा खजकरत समदवा तुविमरकषो नदनुमान रजीषी |
बरहदरेणुशचयवनो मानुषीणामेकः करषटीनामभवत सहावा ||
तवं ह नु तयददमायो दसयूनरेकः करषटीरवनोरारयाय |
असति सविन नु वीरयं तत त इनदर न सविदसति तद रतुथा वि वोचः ||
सदिद धि ते तुविजातसय मनये सहः सहिषठ तुरतसतुरसय |
उगरमुगरसय तवससतवीयो.अरधरसय रधरतुरो बभूव ||
तन नः परतनं सखयमसतु युषमे इतथा वददभिरवलमङगिरोभिः |
हननचयुतचयुद दसमेषयनतं रणोः पुरो वि दुरोसय विशवाः ||
स हि धीभिरहवयो असतयुगर ईशानकरन महति वरतरतूरये |
स तोकसाता तनये स वजरी वितनतसाययो अभवत समतसु ||
स मजमना जनिम मानुषाणाममरतयेन नामनाति पर सरसरे |
स दयुमनेन स शवसोत राया स वीरयेण नरतमः समोकाः ||
स यो न मुहे न मिथू जनो भूत सुमनतुनामा चुमुरिं धुनिं च |
वरणक पिपरुं शमबरं शुषणमिनदरः पुरांचयौतनाय शयथाय नू चित ||
उदावता तवकषसा पनयसा च वरतरहतयाय रथमिनदर तिषठ |
धिषव वजरं हसत आ दकषिणतराभि पर मनद पुरुदतर मायाः ||
अगनिरन शुषकं वनमिनदर हेती रकषो नि धकषयशनिरन भीमा |
गमभीरय रषवया यो रुरोजाधवानयद दुरिता दमभयचच ||
आ सहसरं पथिभिरिनदर राया तुविदयुमन तुविवाजेभिररवाक |
याहि सूनो सहसो यसय नू चिददेव ईशे पुरुहूत योतोः ||
पर तुविदयुमनसय सथविरसय घरषवेरदिवो ररपशे महिमा परथिवयाः |
नासय शतरुरन परतिमानमसति न परतिषठिःपुरुमायसय सहयोः ||
पर तत ते अदया करणं करतं भूत कुतसं यदायुमतिथिगवमसमै |
पुरू सहसरा नि शिशा अभि कषामुत तूरवयाणं धरषता निनेथ ||
अनु तवाहिघने अध देव देवा मदन विशवे कवितमं कवीनाम |
करो यतर वरिवो बाधिताय दिवे जनाय तनवे गरणानः ||
अनु दयावापरथिवी तत त ओजो.अमरतया जिहत इनदर देवाः |
करषवा करतनो अकरतं यत ते असतयुकथं नवीयो जनयसव यजञैः ||
tamu ṣṫuhi yo abhibhūtyojā vanvannavātaḥ puruhūta indraḥ |
aṣāḷhamughraṃ sahamānamābhirghīrbhirvardha vṛṣabhaṃ carṣaṇīnām ||
sa yudhmaḥ satvā khajakṛt samadvā tuvimrakṣo nadanumān ṛjīṣī |
bṛhadreṇuścyavano mānuṣīṇāmekaḥ kṛṣṫīnāmabhavat sahāvā ||
tvaṃ ha nu tyadadamāyo dasyūnrekaḥ kṛṣṫīravanorāryāya |
asti svin nu vīryaṃ tat ta indra na svidasti tad ṛtuthā vi vocaḥ ||
sadid dhi te tuvijātasya manye sahaḥ sahiṣṫha turatasturasya |
ughramughrasya tavasastavīyo.aradhrasya radhraturo babhūva ||
tan naḥ pratnaṃ sakhyamastu yuṣme itthā vadadbhirvalamaṅghirobhiḥ |
hannacyutacyud dasmeṣayantaṃ ṛṇoḥ puro vi duroasya viśvāḥ ||
sa hi dhībhirhavyo astyughra īśānakṛn mahati vṛtratūrye |
sa tokasātā tanaye sa vajrī vitantasāyyo abhavat samatsu ||
sa majmanā janima mānuṣāṇāmamartyena nāmnāti pra sarsre |
sa dyumnena sa śavasota rāyā sa vīryeṇa nṛtamaḥ samokāḥ ||
sa yo na muhe na mithū jano bhūt sumantunāmā cumuriṃ dhuniṃ ca |
vṛṇak pipruṃ śambaraṃ śuṣṇamindraḥ purāṃcyautnāya śayathāya nū cit ||
udāvatā tvakṣasā panyasā ca vṛtrahatyāya rathamindra tiṣṫha |
dhiṣva vajraṃ hasta ā dakṣiṇatrābhi pra manda purudatra māyāḥ ||
aghnirna śuṣkaṃ vanamindra hetī rakṣo ni dhakṣyaśanirna bhīmā |
ghambhīraya ṛṣvayā yo rurojādhvānayad duritā dambhayacca ||
ā sahasraṃ pathibhirindra rāyā tuvidyumna tuvivājebhirarvāk |
yāhi sūno sahaso yasya nū cidadeva īśe puruhūta yotoḥ ||
pra tuvidyumnasya sthavirasya ghṛṣverdivo rarapśe mahimā pṛthivyāḥ |
nāsya śatrurna pratimānamasti na pratiṣṫhiḥpurumāyasya sahyoḥ ||
pra tat te adyā karaṇaṃ kṛtaṃ bhūt kutsaṃ yadāyumatithighvamasmai |
purū sahasrā ni śiśā abhi kṣāmut tūrvayāṇaṃ dhṛṣatā ninetha ||
anu tvāhighne adha deva devā madan viśve kavitamaṃ kavīnām |
karo yatra varivo bādhitāya dive janāya tanve ghṛṇānaḥ ||
anu dyāvāpṛthivī tat ta ojo.amartyā jihata indra devāḥ |
kṛṣvā kṛtno akṛtaṃ yat te astyukthaṃ navīyo janayasva yajñaiḥ ||
Next: Hymn 190
Sacred Texts
|
Hinduism
« Previous: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 170
Index
Next: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 190 »