Sacred Texts  Hinduism  Index  Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 170

पिबा सोममभि यमुगर तरद ऊरवं गवयं महि गरणानैनदर |
वि यो धरषणो वधिषो वजरहसत विशवा वरतरममितरिया शवोभिः ||
स ईं पाहि य रजीषी तरुतरो यः शिपरवान वरषभो यो मतीनाम |
यो गोतरभिद वजरभरद यो हरिषठाः स इनदर चितरानभि तरनधि वाजान ||
एवा पाहि परतनथा मनदतु तवा शरुधि बरहम वावरधसवोतगीरभिः |
आविः सूरयं करणुहि पीपिहीषो जहि शतरूनरभि गा इनदर तरनधि ||
ते तवा मदा बरहदिनदर सवधाव इमे पीता उकषयनत दयुमनतम |
महामनूनं तवसं विभूतिं मतसरासो जरहरषनत परसाहम ||
येभिः सूरयमुषसं मनदसानो.अवासयो.अप दरलहानि दरदरत |
महामदरिं परि गा इनदर सनतं नुतथा अचयुतं सदसस परि सवात ||
तव करतवा तव तद दंसनाभिरामासु पकवं शचया नि दीधः |
औरणोरदुर उसरियाभयो वि दरळहोदूरवाद गा असरजो अङगिरसवान ||
पपराथ कषां महि दणसो वयुरवीमुप दयां रषवो बरहदिनदर सतभायः |
अधारयो रोदसी देवपुतरे परतने मातरा यहवी रतसय ||
अध तवा विशवे पुर इनदर देवा एकं तवसं दधिरे भराय |
अदेवो यदभयौहिषट देवान सवरषाता वरणत इनदरमतर ||
अध दयौशचित ते अप सा नु वजराद दवितानमद भियसा सवसय मनयोः |
अहिं यदिनदरो अभयोहसानं नि चिद विशवायुः शयथे जघान ||
अध तवषटा ते मह उगर वजरं सहसरभरषटिं ववरतचछताशरिम |
निकाममरमणसं येन नवनतमहिं सं पिणगरजीषिन ||
वरधान यं विशवे मरुतः सजोषाः पचचछतं महिषानिनदर तुभयम |
पूषा विषणुसतरीणि सरांसि धावन वरतरहणं मदिरमंशुमसमै ||
आ कषोदो महि वरतं नदीनां परिषठितमसरज ऊरमिमपाम |
तासामनु परवत इनदर पनथां परारदयो नीचीरपसः समुदरम ||
एवा ता विशवा चकरवांसमिनदरं महामुगरमजुरयं सहोदाम |
सुवीरं तवा सवायुधं सुवजरमा बरहम नवयमवसे ववरतयात ||
स नो वाजाय शरवस इषे च राये धेहि दयुमत इनदर विपरान |
भरदवाजे नरवत इनदर सूरीन दिवि च समैधि पारये न इनदर ||
अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ||

pibā somamabhi yamughra tarda ūrvaṃ ghavyaṃ mahi ghṛṇānaindra |
vi yo dhṛṣṇo vadhiṣo vajrahasta viśvā vṛtramamitriyā śavobhiḥ ||
sa īṃ pāhi ya ṛjīṣī tarutro yaḥ śipravān vṛṣabho yo matīnām |
yo ghotrabhid vajrabhṛd yo hariṣṫhāḥ sa indra citrānabhi tṛndhi vājān ||
evā pāhi pratnathā mandatu tvā śrudhi brahma vāvṛdhasvotaghīrbhiḥ |
āviḥ sūryaṃ kṛṇuhi pīpihīṣo jahi śatrūnrabhi ghā indra tṛndhi ||
te tvā madā bṛhadindra svadhāva ime pītā ukṣayanta dyumantam |
mahāmanūnaṃ tavasaṃ vibhūtiṃ matsarāso jarhṛṣanta prasāham ||
yebhiḥ sūryamuṣasaṃ mandasāno.avāsayo.apa dṛlhāni dardrat |
mahāmadriṃ pari ghā indra santaṃ nutthā acyutaṃ sadasas pari svāt ||
tava kratvā tava tad daṃsanābhirāmāsu pakvaṃ śacyā ni dīdhaḥ |
aurṇordura usriyābhyo vi dṛḷhodūrvād ghā asṛjo aṅghirasvān ||
paprātha kṣāṃ mahi daṇso vyurvīmupa dyāṃ ṛṣvo bṛhadindra stabhāyaḥ |
adhārayo rodasī devaputre pratne mātarā yahvī ṛtasya ||
adha tvā viśve pura indra devā ekaṃ tavasaṃ dadhire bharāya |
adevo yadabhyauhiṣṫa devān svarṣātā vṛṇata indramatra ||
adha dyauścit te apa sā nu vajrād dvitānamad bhiyasā svasya manyoḥ |
ahiṃ yadindro abhyohasānaṃ ni cid viśvāyuḥ śayathe jaghāna ||
adha tvaṣṫā te maha ughra vajraṃ sahasrabhṛṣṫiṃ vavṛtacchatāśrim |
nikāmamaramaṇasaṃ yena navantamahiṃ saṃ piṇaghṛjīṣin ||
vardhān yaṃ viśve marutaḥ sajoṣāḥ pacacchataṃ mahiṣānindra tubhyam |
pūṣā viṣṇustrīṇi sarāṃsi dhāvan vṛtrahaṇaṃ madiramaṃśumasmai ||
ā kṣodo mahi vṛtaṃ nadīnāṃ pariṣṫhitamasṛja ūrmimapām |
tāsāmanu pravata indra panthāṃ prārdayo nīcīrapasaḥ samudram ||
evā tā viśvā cakṛvāṃsamindraṃ mahāmughramajuryaṃ sahodām |
suvīraṃ tvā svāyudhaṃ suvajramā brahma navyamavase vavṛtyāt ||
sa no vājāya śravasa iṣe ca rāye dhehi dyumata indra viprān |
bharadvāje nṛvata indra sūrīn divi ca smaidhi pārye na indra ||
ayā vājaṃ devahitaṃ sanema madema śatahimāḥ suvīrāḥ ||


Next: Hymn 180