Sacred Texts  Hinduism  Index  Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 340

सं च तवे जगमुरगिर इनदर पूरवीरवि च तवद यनति विभवोमनीषाः |
पूरा नूनं च सतुतय रषीणां पसपरधर इनदरे अधयुकथारका ||
पुरुहूतो यः पुरुगूरत रभवानेकः पुरुपरशसतो असति यजञैः |
रथो न महे शवसे युजानो.असमाभिरिनदरो अनुमादयो भूत ||
न यं हिंसनति धीतयो न वाणीरिनदरं नकषनतीदभि वरधयनतीः |
यदि सतोतारः शतं यत सहसरं गरणनति गिरवणसं शं तदसमै ||
असमा एतद दिवयरचेव मासा मिमिकष इनदरे नययामि सोमः |
जनं न धनवननभि सं यदापः सतरा वावरधुरहवनानि यजञैः ||
असमा एतन महयाङगूषमसमा इनदराय सतोतरं मतिभिरवाचि |
असद यथा महति वरतरतूरय इनदरो विशवायुरविता वरधशच ||

saṃ ca tve jaghmurghira indra pūrvīrvi ca tvad yanti vibhvomanīṣāḥ |
pūrā nūnaṃ ca stutaya ṛṣīṇāṃ paspṛdhra indre adhyukthārkā ||
puruhūto yaḥ purughūrta ṛbhvānekaḥ purupraśasto asti yajñaiḥ |
ratho na mahe śavase yujāno.asmābhirindro anumādyo bhūt ||
na yaṃ hiṃsanti dhītayo na vāṇīrindraṃ nakṣantīdabhi vardhayantīḥ |
yadi stotāraḥ śataṃ yat sahasraṃ ghṛṇanti ghirvaṇasaṃ śaṃ tadasmai ||
asmā etad divyarceva māsā mimikṣa indre nyayāmi somaḥ |
janaṃ na dhanvannabhi saṃ yadāpaḥ satrā vāvṛdhurhavanāni yajñaiḥ ||
asmā etan mahyāṅghūṣamasmā indrāya stotraṃ matibhiravāci |
asad yathā mahati vṛtratūrya indro viśvāyuravitā vṛdhaśca ||


Next: Hymn 350