Sacred Texts
Hinduism
Index
Rig Veda Book 6 Index
Previous
Next
Rig Veda Book 6 Hymn 152
अगने विशवेभिः सवनीक देवैरूरणावनतं परथमः सीद योनिम |
कुलायिनं घरतवनतं सवितरे यजञं नय यजमानाय साधु ||
इममु तयमथरववदगनिं मनथनति वेधसः |
यमङकूयनतमानयननमूरं शयावयाभयः ||
जनिषवा देववीतये सरवताता सवसतये |
आ देवान वकषयमरतान रतावरधो यजञं देवेषु पिसपरशः ||
वयमु तवा गरहपते जनानामगने अकरम समिधा बरहनतम |
असथूरि नो गारहपतयानि सनतु तिगमेन नसतेजसा सं शिशाधि ||
aghne viśvebhiḥ svanīka devairūrṇāvantaṃ prathamaḥ sīda yonim |
kulāyinaṃ ghṛtavantaṃ savitre yajñaṃ naya yajamānāya sādhu ||
imamu tyamatharvavadaghniṃ manthanti vedhasaḥ |
yamaṅkūyantamānayannamūraṃ śyāvyābhyaḥ ||
janiṣvā devavītaye sarvatātā svastaye |
ā devān vakṣyamṛtān ṛtāvṛdho yajñaṃ deveṣu pispṛśaḥ ||
vayamu tvā ghṛhapate janānāmaghne akarma samidhā bṛhantam |
asthūri no ghārhapatyāni santu tighmena nastejasā saṃ śiśādhi ||
Next: Hymn 162
Sacred Texts
|
Hinduism
« Previous: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 151
Index
Next: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 162 »