Sacred Texts  Hinduism  Index  Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 162

तवमगने यजञानां होता विशवेषां हितः |
देवेभिरमानुषे जने ||
स नो मनदराभिरधवरे जिहवाभिरयजा महः |
आ देवान वकषि यकषि च ||
वेतथा हि वेधो अधवनः पथशच देवाञजसा |
अगने यजञेषु सुकरतो ||
तवामीळे अध दविता भरतो वाजिभिः शुनम |
ईजे यजञेयत दिवि ||
तवमिमा वारया पुरु दिवोदासाय सुनवते |
भरदवाजाय दाशुषे ||
तवं दूतो अमरतय आ वहा दैवयं जनम |
शरणवन विपरसय सुषटुतिम ||
तवामगने सवाधयो मरतासो देव वीतये |
यजञेषु देवमीळते ||
तव पर यकषि सनदरशमुत करतुं सुदानवः |
विशवे जुषनत कामिनः ||
तवं होता मनुरहितो वहनिरासा विदुषटरः |
अगने यकषिदिवो विशः ||
अगन आ याहि वीतये गरणानो हवयदातये |
नि होता सतसि बरहिषि ||
तं तवा समिदभिरङगिरो घरतेन वरधयामसि |
बरहचछोचा यविषठय ||
स नः परथु शरवाययमछा देव विवाससि |
बरहदगने सुवीरयम ||
तवामगने पुषकरादधयथरवा निरमनथत |
मूरधनो विशवसय वाघतः ||
तमु तवा दधयंं रषिः पुतर ईधे अथरवणः |
वरतरहणं पुरनदरम ||
तमु तवा पाथयो वरषा समीधे दसयुहनतमम |
धनंजयं रणे-रणे ||
एहयू षु बरवाणि ते.अगन इतथेतरा गिरः |
एभिरवरधास इनदुभिः ||
यतर कव च ते मनो दकषं दधस उततरम |
ततरा सदः करणवसे ||
नहि ते पूरतमकषिपद भुवन नेमानां वसो |
अथा दुवो वनवसे ||
आगनिरगामि भारतो वरतरहा पुरुचेतनः |
दिवोदाससय सतपतिः ||
स हि विशवाति पारथिवा रयिं दाशन महितवना |
वनवननवातो असतरतः ||
स परतनवन नवीयसागने दयुमनेन संयता |
बरहत ततनथभानुना ||
पर वः सखायो अगनये सतोमं यजञं च धरषणुया |
अरचगाय च वेधसे ||
स हि यो मानुषा युगा सीदद धोता कविकरतुः |
दूतशच हवयवाहनः ||
ता राजाना शुचिवरतादितयान मारुतं गणम |
वसो यकषीह रोदसी ||
वसवी ते अगने सनदरषटिरिषयते मरतयाय |
ऊरजो नपादमरतसय ||
करतवा दा असतु शरेषठो.अदय तवा वनवन सुरेकणाः |
मरत आनाश सुवरकतिम ||
ते ते अगने तवोता इषयनतो विशवमायुः |
तरनतो अरयो अरातीरवनवनतो अरयो अरातीः ||
अगनिसतिगमेन शोचिषा यासद विशवं नयतरिणम |
अगनिरनोवनते रयिम ||
सुवीरं रयिमा भर जातवेदो विचरषणे |
जहि रकषांसि सुकरतो ||
तवं नः पाहयंहसो जातवेदो अघायतः |
रकषा णो बरहमणस कवे ||
यो नो अगने दुरेव आ मरतो वधाय दाशति |
तसमान नः पाहयंहसः ||
तवं तं देव जिहवया परि बाधसव दुषकरतम |
मरतो यो नोजिघांसति ||
भरदवाजाय सपरथः शरम यछ सहनतय |
अगने वरेणयंवसु ||
अगनिरवरतराणि जङघनद दरविणसयुरविपनयया |
समिदधः शुकर आहुतः ||
गरभे मातुः पितुष पिता विदिदयुतानो अकषरे |
सीदननरतसय योनिमा ||
बरहम परजावदा भर जातवेदो विचरषणे |
अगने यद दीद अयद दिवि ||
उप तवा रणवसनदरशं परयसवनतः सहसकरत |
अगने ससरजमहे गिरः ||
उप छायामिव घरणेरगनम शरम ते वयम |
अगने हिरणयसनदरशः ||
य उगर इव शरयहा तिगमशरङगो न वंसगः |
अगने पुरो रुरोजिथ ||
आ यं हसते न खादिनं शिशुं जातं न बिभरति |
विशामगनिं सवधवरम ||
पर देवं देववीतये भरता वसुविततमम |
आ सवे योनौ नि षीदतु ||
आ जातं जातवेदसि परियं शिशीतातिथिम |
सयोन आ गरहपतिम ||
अगने युकषवा हि ये तवाशवासो देव साधवः |
अरं वहनति मनयवे ||
अछा नो याहया वहाभि परयांसि वीतये |
आ देवान सोमपीतये ||
उदगने भारत दयुमदजसरेण दविदयुतत |
शोचा वि भाहयजर ||

tvamaghne yajñānāṃ hotā viśveṣāṃ hitaḥ |
devebhirmānuṣe jane ||
sa no mandrābhiradhvare jihvābhiryajā mahaḥ |
ā devān vakṣi yakṣi ca ||
vetthā hi vedho adhvanaḥ pathaśca devāñjasā |
aghne yajñeṣu sukrato ||
tvāmīḷe adha dvitā bharato vājibhiḥ śunam |
īje yajñeayat divi ||
tvamimā vāryā puru divodāsāya sunvate |
bharadvājāya dāśuṣe ||
tvaṃ dūto amartya ā vahā daivyaṃ janam |
śṛṇvan viprasya suṣṫutim ||
tvāmaghne svādhyo martāso deva vītaye |
yajñeṣu devamīḷate ||
tava pra yakṣi sandṛśamuta kratuṃ sudānavaḥ |
viśve juṣanta kāminaḥ ||
tvaṃ hotā manurhito vahnirāsā viduṣṫaraḥ |
aghne yakṣidivo viśaḥ ||
aghna ā yāhi vītaye ghṛṇāno havyadātaye |
ni hotā satsi barhiṣi ||
taṃ tvā samidbhiraṅghiro ghṛtena vardhayāmasi |
bṛhacchocā yaviṣṫhya ||
sa naḥ pṛthu śravāyyamachā deva vivāsasi |
bṛhadaghne suvīryam ||
tvāmaghne puṣkarādadhyatharvā niramanthata |
mūrdhno viśvasya vāghataḥ ||
tamu tvā dadhyaṃṃ ṛṣiḥ putra īdhe atharvaṇaḥ |
vṛtrahaṇaṃ purandaram ||
tamu tvā pāthyo vṛṣā samīdhe dasyuhantamam |
dhanaṃjayaṃ raṇe-raṇe ||
ehyū ṣu bravāṇi te.aghna itthetarā ghiraḥ |
ebhirvardhāsa indubhiḥ ||
yatra kva ca te mano dakṣaṃ dadhasa uttaram |
tatrā sadaḥ kṛṇavase ||
nahi te pūrtamakṣipad bhuvan nemānāṃ vaso |
athā duvo vanavase ||
āghniraghāmi bhārato vṛtrahā purucetanaḥ |
divodāsasya satpatiḥ ||
sa hi viśvāti pārthivā rayiṃ dāśan mahitvanā |
vanvannavāto astṛtaḥ ||
sa pratnavan navīyasāghne dyumnena saṃyatā |
bṛhat tatanthabhānunā ||
pra vaḥ sakhāyo aghnaye stomaṃ yajñaṃ ca dhṛṣṇuyā |
arcaghāya ca vedhase ||
sa hi yo mānuṣā yughā sīdad dhotā kavikratuḥ |
dūtaśca havyavāhanaḥ ||
tā rājānā śucivratādityān mārutaṃ ghaṇam |
vaso yakṣīha rodasī ||
vasvī te aghne sandṛṣṫiriṣayate martyāya |
ūrjo napādamṛtasya ||
kratvā dā astu śreṣṫho.adya tvā vanvan surekṇāḥ |
marta ānāśa suvṛktim ||
te te aghne tvotā iṣayanto viśvamāyuḥ |
taranto aryo arātīrvanvanto aryo arātīḥ ||
aghnistighmena śociṣā yāsad viśvaṃ nyatriṇam |
aghnirnovanate rayim ||
suvīraṃ rayimā bhara jātavedo vicarṣaṇe |
jahi rakṣāṃsi sukrato ||
tvaṃ naḥ pāhyaṃhaso jātavedo aghāyataḥ |
rakṣā ṇo brahmaṇas kave ||
yo no aghne dureva ā marto vadhāya dāśati |
tasmān naḥ pāhyaṃhasaḥ ||
tvaṃ taṃ deva jihvayā pari bādhasva duṣkṛtam |
marto yo nojighāṃsati ||
bharadvājāya saprathaḥ śarma yacha sahantya |
aghne vareṇyaṃvasu ||
aghnirvṛtrāṇi jaṅghanad draviṇasyurvipanyayā |
samiddhaḥ śukra āhutaḥ ||
gharbhe mātuḥ pituṣ pitā vididyutāno akṣare |
sīdannṛtasya yonimā ||
brahma prajāvadā bhara jātavedo vicarṣaṇe |
aghne yad dīd ayad divi ||
upa tvā raṇvasandṛśaṃ prayasvantaḥ sahaskṛta |
aghne sasṛjmahe ghiraḥ ||
upa chāyāmiva ghṛṇeraghanma śarma te vayam |
aghne hiraṇyasandṛśaḥ ||
ya ughra iva śaryahā tighmaśṛṅgho na vaṃsaghaḥ |
aghne puro rurojitha ||
ā yaṃ haste na khādinaṃ śiśuṃ jātaṃ na bibhrati |
viśāmaghniṃ svadhvaram ||
pra devaṃ devavītaye bharatā vasuvittamam |
ā sve yonau ni ṣīdatu ||
ā jātaṃ jātavedasi priyaṃ śiśītātithim |
syona ā ghṛhapatim ||
aghne yukṣvā hi ye tavāśvāso deva sādhavaḥ |
araṃ vahanti manyave ||
achā no yāhyā vahābhi prayāṃsi vītaye |
ā devān somapītaye ||
udaghne bhārata dyumadajasreṇa davidyutat |
śocā vi bhāhyajara ||


Next: Hymn 163