Sacred Texts
Hinduism
Index
Rig Veda Book 6 Index
Previous
Next
Rig Veda Book 6 Hymn 151
इममू षु वो अतिथिमुषरबुधं विशवासां विशां पतिमरञजसे गिरा |
वेतीद दिवो जनुषा कचचिदा शुचिरजयोक चिदतति गरभो यदचयुतम ||
मितरं न यं सुधितं भरगवो दधुरवनसपतावीडयमूरधवशोचिषम |
स तवं सुपरीतो वीतहवये अदभुत परशसतिभिरमहयसे दिवे दिवे ||
स तवं दकषसयावरको वरधो भूररयः परसयानतरसय तरुषः |
रायः सूनो सहसो मरतयेषवा छरदिरयछ वीतहवयाय सपरथो भरदवाजाय सपरथः ||
दयुतानं वो अतिथिं सवरणरमगनिं होतारं मनुषः सवधवरम |
विपरं न दयुकषवचसं सुवरकतिभिरहवयवाहमरतिं देवं रञजसे ||
पावकया यशचितयनतया करपा कषामन रुरुच उषसो न भानुना |
तूरवन न यामननेतशसय नू रण आ यो घरणे न ततरषाणो अजरः ||
अगनिम-अगनिं वः समिधा दुवसयत परियम-परियं वो अतिथिं गरणीषणि |
उप वो गीरभिरमरतं विवासत देवो देवेषु वनते हि वारयं देवो देवेषु वनते हि नो दुवः ||
समिदधमगनिं समिधा गिरा गरणे शुचिं पावकं पुरो अधवरे धरुवम |
विपरं होतारं पुरुवारमदरुहं कविं सुमनैरीमहे जातवेदसम ||
तवां दूतमगने अमरतं युगे-युगे हवयवाहं दधिरे पायुमीडयम |
देवासशच मरतासशच जागरविं विभुं विशपतिं नमसा नि षेदिरे ||
विभूषननगन उभयाननु वरता दूतो देवानां रजसी समीयसे |
यत ते धीतिं सुमतिमावरणीमहे.अध समा नसतरिवरूथः शिवो भव ||
तं सुपरतीकं सुदरशं सवञचमविदवांसो विदुषटरं सपेम |
स यकषद विशवा वयुनानि विदवान पर हवयमगनिरमरतेषु वोचत ||
तमगने पासयुत तं पिपरषि यसत आनट कवये शूर धीतिम |
यजञसय वा निशितिं वोदितिं वा तमित परणकषि शवसोत राया ||
तवमगने वनुषयतो नि पाहि तवमु नः सहसावननवदयात |
सं तवा धवसमनवदभयेतु पाथः सं रयि सपरहयाययःसहसरी ||
अगनिरहोता गरहपतिः स राजा विशवा वेद जनिमा जातवेदः |
देवानामुत यो मरतयानां यजिषठः स पर यजतां रतावा ||
अगने यददय विशो अधवरसय होतः पावकशोचे वेष टवं हि यजवा |
रता यजासि महिना वि यद भूरहवया वह यविषठ या ते अदय ||
अभि परयांसि सुधितानि हि खयो नि तवा दधीत रोदसी यजधयै |
अवा नो मघवन वाजसातावगने विशवानि दुरिता तरेम ता तरेम तवावसा तरेम ||
imamū ṣu vo atithimuṣarbudhaṃ viśvāsāṃ viśāṃ patimṛñjase ghirā |
vetīd divo januṣā kaccidā śucirjyok cidatti gharbho yadacyutam ||
mitraṃ na yaṃ sudhitaṃ bhṛghavo dadhurvanaspatāvīḍyamūrdhvaśociṣam |
sa tvaṃ suprīto vītahavye adbhuta praśastibhirmahayase dive dive ||
sa tvaṃ dakṣasyāvṛko vṛdho bhūraryaḥ parasyāntarasya taruṣaḥ |
rāyaḥ sūno sahaso martyeṣvā chardiryacha vītahavyāya sapratho bharadvājāya saprathaḥ ||
dyutānaṃ vo atithiṃ svarṇaramaghniṃ hotāraṃ manuṣaḥ svadhvaram |
vipraṃ na dyukṣavacasaṃ suvṛktibhirhavyavāhamaratiṃ devaṃ ṛñjase ||
pāvakayā yaścitayantyā kṛpā kṣāman ruruca uṣaso na bhānunā |
tūrvan na yāmannetaśasya nū raṇa ā yo ghṛṇe na tatṛṣāṇo ajaraḥ ||
aghnim-aghniṃ vaḥ samidhā duvasyata priyam-priyaṃ vo atithiṃ ghṛṇīṣaṇi |
upa vo ghīrbhiramṛtaṃ vivāsata devo deveṣu vanate hi vāryaṃ devo deveṣu vanate hi no duvaḥ ||
samiddhamaghniṃ samidhā ghirā ghṛṇe śuciṃ pāvakaṃ puro adhvare dhruvam |
vipraṃ hotāraṃ puruvāramadruhaṃ kaviṃ sumnairīmahe jātavedasam ||
tvāṃ dūtamaghne amṛtaṃ yughe-yughe havyavāhaṃ dadhire pāyumīḍyam |
devāsaśca martāsaśca jāghṛviṃ vibhuṃ viśpatiṃ namasā ni ṣedire ||
vibhūṣannaghna ubhayānanu vratā dūto devānāṃ rajasī samīyase |
yat te dhītiṃ sumatimāvṛṇīmahe.adha smā nastrivarūthaḥ śivo bhava ||
taṃ supratīkaṃ sudṛśaṃ svañcamavidvāṃso viduṣṫaraṃ sapema |
sa yakṣad viśvā vayunāni vidvān pra havyamaghniramṛteṣu vocat ||
tamaghne pāsyuta taṃ piparṣi yasta ānaṫ kavaye śūra dhītim |
yajñasya vā niśitiṃ voditiṃ vā tamit pṛṇakṣi śavasota rāyā ||
tvamaghne vanuṣyato ni pāhi tvamu naḥ sahasāvannavadyāt |
saṃ tvā dhvasmanvadabhyetu pāthaḥ saṃ rayi spṛhayāyyaḥsahasrī ||
aghnirhotā ghṛhapatiḥ sa rājā viśvā veda janimā jātavedaḥ |
devānāmuta yo martyānāṃ yajiṣṫhaḥ sa pra yajatāṃ ṛtāvā ||
aghne yadadya viśo adhvarasya hotaḥ pāvakaśoce veṣ ṫvaṃ hi yajvā |
ṛtā yajāsi mahinā vi yad bhūrhavyā vaha yaviṣṫha yā te adya ||
abhi prayāṃsi sudhitāni hi khyo ni tvā dadhīta rodasī yajadhyai |
avā no maghavan vājasātāvaghne viśvāni duritā tarema tā tarema tavāvasā tarema ||
Next: Hymn 152
Sacred Texts
|
Hinduism
« Previous: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 141
Index
Next: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 152 »