Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 59

पर नु वोचा सुतेषु वां वीर्या यानि चक्रथुः |
हतासो वां पितरो देवशत्रव इन्द्राग्नी जीवथो युवम ||
बळ इत्था महिमा वामिन्द्राग्नी पनिष्ठ आ |
समानो वां जनिता भरातरा युवं यमाविहेहमातरा ||
ओकिवांसा सुते सचानश्वा सप्ती इवादने |
इन्द्रा नवग्नी अवसेह वज्रिणा वयं देवा हवामहे ||
य इन्द्राग्नी सुतेषु वां सतवत तेष्व रताव्र्धा |
जोषवाकं वदतः पज्रहोषिणा न देवा भसथश्चन ||
इन्द्राग्नी को अस्य वां देवौ मर्तश्चिकेतति |
विषूचो अश्वान युयुजान ईयत एकः समान आ रथे ||
इन्द्राग्नी अपादियं पूर्वागात पद्वतीभ्यः |
हित्वी शिरो जिह्वया वावदच्चरत तरिंशत पदा नयक्रमीत ||
इन्द्राग्नी आ हि तन्वते नरो धन्वानि बाह्वोः |
मा नो अस्मिन महाधने परा वर्क्तं गविष्टिषु ||
इन्द्राग्नी तपन्ति माघा अर्यो अरातयः |
अप दवेषांस्या कर्तं युयुतं सूर्यादधि ||
इन्द्राग्नी युवोरपि वसु दिव्यानि पार्थिवा |
आ न इह परयछतं रयिं विश्वायुपोषसम ||
इन्द्राग्नी उक्थवाहसा सतोमेभिर्हवनश्रुता |
विश्वाभिर्गीर्भिरा गतमस्य सोमस्य पीतये ||

pra nu vocā suteṣu vāṃ vīryā yāni cakrathuḥ |
hatāso vāṃ pitaro devaśatrava indrāghnī jīvatho yuvam ||
baḷ itthā mahimā vāmindrāghnī paniṣṭha ā |
samāno vāṃ janitā bhrātarā yuvaṃ yamāvihehamātarā ||
okivāṃsā sute sacānaśvā saptī ivādane |
indrā nvaghnī avaseha vajriṇā vayaṃ devā havāmahe ||
ya indrāghnī suteṣu vāṃ stavat teṣv ṛtāvṛdhā |
joṣavākaṃ vadataḥ pajrahoṣiṇā na devā bhasathaścana ||
indrāghnī ko asya vāṃ devau martaściketati |
viṣūco aśvān yuyujāna īyata ekaḥ samāna ā rathe ||
indrāghnī apādiyaṃ pūrvāghāt padvatībhyaḥ |
hitvī śiro jihvayā vāvadaccarat triṃśat padā nyakramīt ||
indrāghnī ā hi tanvate naro dhanvāni bāhvoḥ |
mā no asmin mahādhane parā varktaṃ ghaviṣṭiṣu ||
indrāghnī tapanti māghā aryo arātayaḥ |
apa dveṣāṃsyā kṛtaṃ yuyutaṃ sūryādadhi ||
indrāghnī yuvorapi vasu divyāni pārthivā |
ā na iha prayachataṃ rayiṃ viśvāyupoṣasam ||
indrāghnī ukthavāhasā stomebhirhavanaśrutā |
viśvābhirghīrbhirā ghatamasya somasya pītaye ||


Next: Hymn 60