Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 58

शुक्रं ते अन्यद यजतं ते अन्यद विषुरूपे अहनी दयौरिवासि |
विश्वा हि माया अवसि सवधावो भद्रा ते पूषन्निहरातिरस्तु ||
अजाश्वः पशुपा वाजपस्त्यो धियंजिन्वो भुवने विश्वे अर्पितः |
अष्ट्रां पूषा शिथिरामुद्वरीव्र्जत संचक्षाणोभुवना देव ईयते ||
यास्ते पूषन नावो अन्तः समुद्रे हिरण्ययीरन्तरिक्षे चरन्ति |
ताभिर्यासि दूत्यां सूर्यस्य कामेन कर्त शरव इछमानः ||
पूषा सुबन्धुर्दिव आ पर्थिव्या इळस पतिर्मघवा दस्मवर्चाः |
यं देवासो अददुः सूर्यायै कामेन कर्तं तवसं सवञ्चम ||

śukraṃ te anyad yajataṃ te anyad viṣurūpe ahanī dyaurivāsi |
viśvā hi māyā avasi svadhāvo bhadrā te pūṣanniharātirastu ||
ajāśvaḥ paśupā vājapastyo dhiyaṃjinvo bhuvane viśve arpitaḥ |
aṣṭrāṃ pūṣā śithirāmudvarīvṛjat saṃcakṣāṇobhuvanā deva īyate ||
yāste pūṣan nāvo antaḥ samudre hiraṇyayīrantarikṣe caranti |
tābhiryāsi dūtyāṃ sūryasya kāmena kṛta śrava ichamānaḥ ||
pūṣā subandhurdiva ā pṛthivyā iḷas patirmaghavā dasmavarcāḥ |
yaṃ devāso adaduḥ sūryāyai kāmena kṛtaṃ tavasaṃ svañcam ||


Next: Hymn 59