Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14

Chapter 1

  1 [व]
      कृतॊदकं तु राजानं धृतराष्ट्रं युधिष्ठिरः
      पुरस्कृत्य महाबाहुर उत्तताराकुलेन्द्रियः
  2 उत्तीर्य च महीपालॊ बाष्पव्याकुललॊचनः
      पपात तीरे गङ्गाया वयाधविद्ध इव दविपः
  3 तं सीदमानं जग्राह भीमः कृष्णेन चॊदितः
      मैवम इत्य अब्रवीच चैनं कृष्णः परबलार्दनः
  4 तम आर्तं पतितं भूमौ निश्वसन्तं पुनः पुनः
      ददृशुः पाण्डवा राजन धर्मात्मानं युधिष्ठिरम
  5 तं दृष्ट्वा दीनमनसं गतसत्त्वं जनेश्वरम
      भूयः शॊकसमाविष्टाः पाण्डवाः समुपाविशन
  6 राजा च धृतराष्ट्रस तम उपासीनॊ महाभुजः
      वाक्यम आह महाप्राज्ञॊ महाशॊकप्रपीडितम
  7 उत्तिष्ठ कुरुशार्दूल कुरु कार्यम अनन्तरम
      कषत्रधर्मेण कौरव्य जितेयम अवनिस तवया
  8 तां भुङ्क्ष्व भरातृभिः सार्धं सुहृद्भिश च जनेश्वर
      न शॊचितव्यं पश्यामि तवया धर्मभृतां वर
  9 शॊचितव्यं मया चैव गान्धार्या च विशां पते
      पुत्रैर विहीनॊ राज्येन सवप्नलब्धधनॊ यथा
  10 अश्रुत्वा हितकामस्य विदुरस्य महात्मनः
     वाक्यानि सुमहार्थानि परितप्यामि दुर्मतिः
 11 उक्तवान एष मां पूर्वं धर्मात्मा दिव्यदर्शनः
     दुर्यॊधनापराधेन कुलं ते विनशिष्यति
 12 सवस्ति चेद इच्छसे राजन कुलस्यात्मन एव च
     वध्यताम एष दुष्टात्मा मन्दॊ राजसुयॊधनः
 13 कर्णश च शकुनिश चैव मैनं पश्यतु कर्हि चित
     दयूतसंपातम अप्य एषाम अप्रमत्तॊ निवारय
 14 अभिषेचय राजानं धर्मात्मानं युधिष्ठिरम
     स पालयिष्यति वशीधर्मेण पृथिवीम इमाम
 15 अथ नेच्छसि राजानं कुन्तीपुत्रं युधिष्ठिरम
     मेढी भूतः सवयं राज्यं परतिगृह्णीष्व पार्थिव
 16 समं सर्वेषु भूतेषु वर्तमानं नराधिप
     अनुजीवन्तु सर्वे तवां जञातयॊ जञातिवर्धन
 17 एवं बरुवति कौन्तेय विदुरे दीर्घदर्शिनि
     दुर्यॊधनम अहं पापम अन्ववर्तं वृथा मतिः
 18 अश्रुत्वा हय अस्य वीरस्य वाक्यानि मधुराण्य अहम
     फलं पराप्य महद दुःखं निमग्नः शॊकसागरे
 19 वृद्धौ हि ते सवः पितरौ पश्यावां दुःखितौ नृप
     न शॊचितव्यं भवता पश्यामीह जनाधिप
  1 [v]
      kṛtodakaṃ tu rājānaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ
      puraskṛtya mahābāhur uttatārākulendriyaḥ
  2 uttīrya ca mahīpālo bāṣpavyākulalocanaḥ
      papāta tīre gaṅgāyā vyādhaviddha iva dvipaḥ
  3 taṃ sīdamānaṃ jagrāha bhīmaḥ kṛṣṇena coditaḥ
      maivam ity abravīc cainaṃ kṛṣṇaḥ parabalārdanaḥ
  4 tam ārtaṃ patitaṃ bhūmau niśvasantaṃ punaḥ punaḥ
      dadṛśuḥ pāṇḍavā rājan dharmātmānaṃ yudhiṣṭhiram
  5 taṃ dṛṣṭvā dīnamanasaṃ gatasattvaṃ janeśvaram
      bhūyaḥ śokasamāviṣṭāḥ pāṇḍavāḥ samupāviśan
  6 rājā ca dhṛtarāṣṭras tam upāsīno mahābhujaḥ
      vākyam āha mahāprājño mahāśokaprapīḍitam
  7 uttiṣṭha kuruśārdūla kuru kāryam anantaram
      kṣatradharmeṇa kauravya jiteyam avanis tvayā
  8 tāṃ bhuṅkṣva bhrātṛbhiḥ sārdhaṃ suhṛdbhiś ca janeśvara
      na śocitavyaṃ paśyāmi tvayā dharmabhṛtāṃ vara
  9 śocitavyaṃ mayā caiva gāndhāryā ca viśāṃ pate
      putrair vihīno rājyena svapnalabdhadhano yathā
  10 aśrutvā hitakāmasya vidurasya mahātmanaḥ
     vākyāni sumahārthāni paritapyāmi durmatiḥ
 11 uktavān eṣa māṃ pūrvaṃ dharmātmā divyadarśanaḥ
     duryodhanāparādhena kulaṃ te vinaśiṣyati
 12 svasti ced icchase rājan kulasyātmana eva ca
     vadhyatām eṣa duṣṭātmā mando rājasuyodhanaḥ
 13 karṇaś ca śakuniś caiva mainaṃ paśyatu karhi cit
     dyūtasaṃpātam apy eṣām apramatto nivāraya
 14 abhiṣecaya rājānaṃ dharmātmānaṃ yudhiṣṭhiram
     sa pālayiṣyati vaśīdharmeṇa pṛthivīm imām
 15 atha necchasi rājānaṃ kuntīputraṃ yudhiṣṭhiram
     meḍhī bhūtaḥ svayaṃ rājyaṃ pratigṛhṇīṣva pārthiva
 16 samaṃ sarveṣu bhūteṣu vartamānaṃ narādhipa
     anujīvantu sarve tvāṃ jñātayo jñātivardhana
 17 evaṃ bruvati kaunteya vidure dīrghadarśini
     duryodhanam ahaṃ pāpam anvavartaṃ vṛthā matiḥ
 18 aśrutvā hy asya vīrasya vākyāni madhurāṇy aham
     phalaṃ prāpya mahad duḥkhaṃ nimagnaḥ śokasāgare
 19 vṛddhau hi te svaḥ pitarau paśyāvāṃ duḥkhitau nṛpa
     na śocitavyaṃ bhavatā paśyāmīha janādhipa


Next: Chapter 2