Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 154

  1 [व]
      एवम उक्त्वा कुरून सर्वान भीष्मः शांतनवस तदा
      तूष्णीं बभूव कौरव्यः स मुहूर्तम अरिंदम
  2 धारयाम आस चात्मानं धारणासु यथाक्रमम
      तस्यॊर्ध्वम अगमन पराणाः संनिरुद्धा महात्मनः
  3 इदम आश्चर्यम आसीच च मध्ये तेषां महात्मनाम
      यद यन मुञ्चति गात्राणां स शंतनु सुतस तदा
      तत तद विशल्यं भवति यॊगयुक्तस्य तस्य वै
  4 कषणेन परेक्षतां तेषां विशल्यः सॊ ऽभवत तदा
      तं दृष्ट्वा विस्मिताः सर्वे वासुदेव पुरॊगमाः
      सह तैर मुनिभिः सर्वैस तदा वयासाधिभिर नृप
  5 संनिरुद्धस तु तेनात्मा सर्वेष्व आयतनेषु वै
      जगाम भित्त्वा मूर्धानं दिवम अभ्युत्पपात च
  6 महॊल्केन च भीष्मस्य मूर्ध देशाज जनाधिप
      निःसृत्याकाशम आविश्य कषणेनान्तर अधीयत
  7 एवं स नृपशार्दूल नृपः शांतनवस तदा
      समयुज्यत लॊकैः सवैर भरतानां कुलॊद्वहः
  8 ततस तव आदाय दारूणि गन्धांश च विविधान बहून
      चितां चक्रुर महात्मानः पाण्डवा विदुरस तथा
      युयुत्सुश चापि कौरव्यः परेक्षकास तव इतरे ऽभवन
  9 युधिष्ठिरस तु गाङ्गेयं विदुरश च महामतिः
      छादयाम आसतुर उभौ कषौमैर माल्यैश च कौरवम
  10 धारयाम आस तस्याथ युयुत्सुश छत्रम उत्तमम
     चामरव्यजने शुभ्रे भीमसेनार्जुनाव उभौ
     उष्णीषे पर्यगृह्णीतां माद्रीपुत्राव उभौ तदा
 11 सत्रियः कौरव नाथस्य भीष्मं कुरु कुलॊद्भवम
     तालवृन्तान्य उपादाय पर्यवीजन समन्ततः
 12 ततॊ ऽसय विधिवच चक्रुः पितृमेधं महात्मनः
     याजका जुहुवुश चाग्निं जगुः सामानि सामगाः
 13 ततश चन्दनकाष्ठैश च तथा कालेयकैर अपि
     कालागरुप्रभृतिभिर गन्धैश चॊच्चावचैस तथा
 14 समवच्छाद्य गाङ्गेयं परज्वाल्य च हुताशनम
     अपसव्यम अकुर्वन्त धृतराष्ट्र मुखा नृपाः
 15 संस्कृत्य च कुरुश्रेष्ठं गाङ्गेयं कुरुसत्तमाः
     जग्मुर भागीरथी तीरम ऋषिजुष्टं कुरूद्वहाः
 16 अनुगम्यमाना वयासेन नारदेनासितेन च
     कृष्णेन भरत सत्रीभिर ये च पौराः समागताः
 17 उदकं चक्रिरे चैव गाङ्गेयस्य महात्मनः
     विधिवत कषत्रिय शरेष्ठाः स च सर्वॊ जनस तदा
 18 ततॊ भागीरथी देवी तनयस्यॊदके कृते
     उत्थाय सलिलात तस्माद रुदती शॊकलालसा
 19 परिदेवयती तत्र कौरवान अभ्यभाषत
     निबॊधत यथावृत्तम उच्यमानं मयानघाः
 20 राजवृत्तेन संपन्नः परज्ञयाभिजनेन च
     सत्कर्ता कुरुवृद्धानां पितृभक्तॊ दृढव्रतः
 21 जामदग्न्येन रामेण पुरा यॊ न पराजितः
     दिव्यैर अस्त्रैर महावीर्यः स हतॊ ऽदय शिखण्डिना
 22 अश्मसारमयं नूनं हृदयं मम पार्थिवाः
     अपश्यन्त्याः परियं पुत्रं यत्र दीर्यति मे ऽदय वै
 23 समेतं पार्थिवं कषत्रं काशिपुर्यां सवयंवरे
     विजित्यैक रथेनाजौ कन्यास ता यॊ जहार ह
 24 यस्य नास्ति बले तुल्यः पृथिव्याम अपि कश चन
     हतं शिखण्डिना शरुत्वा यन न दीर्यति मे मनः
 25 जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मना
     पीडितॊ नातियत्नेन निहतः स शिखण्डिना
 26 एवंविधं बहु तदा विलपन्तीं महानदीम
     आश्वासयाम आस तदा साम्ना दामॊदरॊ विभुः
 27 समाश्वसिहि भद्रे तवं मा शुचः शुभदर्शने
     गतः स परमां सिद्धिं तव पुत्रॊ न संशयः
 28 वसुर एष महातेजाः शापदॊषेण शॊभने
     मनुष्यताम अनुप्राप्तॊ नैनं शॊचितुम अर्हसि
 29 स एष कषत्रधर्मेण युध्यमानॊ रणाजिरे
     धनंजयेन निहतॊ नैष नुन्नः शिखण्डिना
 30 भीष्मं हि कुरुशार्दूलम उद्यतेषुं महारणे
     न शक्तः संयुगे हन्तुं साक्षाद अपि शतक्रतुः
 31 सवच्छन्देन सुतस तुभ्यं गतः सवर्गं शुभानने
     न शक्ताः सयुर निहन्तुं हि रणे तं सर्वदेवताः
 32 तस्मान मा तवं सरिच्छ्रेष्ठे शॊचस्व कुरुनन्दनम
     वसून एष गतॊ देवि पुत्रस ते विज्वरा भव
 33 इत्य उक्ता सा तु कृष्णेन वयासेन च सरिद वरा
     तयक्त्वा शॊकं महाराज सवं वार्य अवततार ह
 34 सत्कृत्य ते तां सरितं ततः कृष्ण मुखा नृपाः
     अनुज्ञातास तया सर्वे नयवर्तन्त जनाधिपाः
  1 [v]
      evam uktvā kurūn sarvān bhīṣmaḥ śāṃtanavas tadā
      tūṣṇīṃ babhūva kauravyaḥ sa muhūrtam ariṃdama
  2 dhārayām āsa cātmānaṃ dhāraṇāsu yathākramam
      tasyordhvam agaman prāṇāḥ saṃniruddhā mahātmanaḥ
  3 idam āścaryam āsīc ca madhye teṣāṃ mahātmanām
      yad yan muñcati gātrāṇāṃ sa śaṃtanu sutas tadā
      tat tad viśalyaṃ bhavati yogayuktasya tasya vai
  4 kṣaṇena prekṣatāṃ teṣāṃ viśalyaḥ so 'bhavat tadā
      taṃ dṛṣṭvā vismitāḥ sarve vāsudeva purogamāḥ
      saha tair munibhiḥ sarvais tadā vyāsādhibhir nṛpa
  5 saṃniruddhas tu tenātmā sarveṣv āyataneṣu vai
      jagāma bhittvā mūrdhānaṃ divam abhyutpapāta ca
  6 maholkena ca bhīṣmasya mūrdha deśāj janādhipa
      niḥsṛtyākāśam āviśya kṣaṇenāntar adhīyata
  7 evaṃ sa nṛpaśārdūla nṛpaḥ śāṃtanavas tadā
      samayujyata lokaiḥ svair bharatānāṃ kulodvahaḥ
  8 tatas tv ādāya dārūṇi gandhāṃś ca vividhān bahūn
      citāṃ cakrur mahātmānaḥ pāṇḍavā viduras tathā
      yuyutsuś cāpi kauravyaḥ prekṣakās tv itare 'bhavan
  9 yudhiṣṭhiras tu gāṅgeyaṃ viduraś ca mahāmatiḥ
      chādayām āsatur ubhau kṣaumair mālyaiś ca kauravam
  10 dhārayām āsa tasyātha yuyutsuś chatram uttamam
     cāmaravyajane śubhre bhīmasenārjunāv ubhau
     uṣṇīṣe paryagṛhṇītāṃ mādrīputrāv ubhau tadā
 11 striyaḥ kaurava nāthasya bhīṣmaṃ kuru kulodbhavam
     tālavṛntāny upādāya paryavījan samantataḥ
 12 tato 'sya vidhivac cakruḥ pitṛmedhaṃ mahātmanaḥ
     yājakā juhuvuś cāgniṃ jaguḥ sāmāni sāmagāḥ
 13 tataś candanakāṣṭhaiś ca tathā kāleyakair api
     kālāgaruprabhṛtibhir gandhaiś coccāvacais tathā
 14 samavacchādya gāṅgeyaṃ prajvālya ca hutāśanam
     apasavyam akurvanta dhṛtarāṣṭra mukhā nṛpāḥ
 15 saṃskṛtya ca kuruśreṣṭhaṃ gāṅgeyaṃ kurusattamāḥ
     jagmur bhāgīrathī tīram ṛṣijuṣṭaṃ kurūdvahāḥ
 16 anugamyamānā vyāsena nāradenāsitena ca
     kṛṣṇena bharata strībhir ye ca paurāḥ samāgatāḥ
 17 udakaṃ cakrire caiva gāṅgeyasya mahātmanaḥ
     vidhivat kṣatriya śreṣṭhāḥ sa ca sarvo janas tadā
 18 tato bhāgīrathī devī tanayasyodake kṛte
     utthāya salilāt tasmād rudatī śokalālasā
 19 paridevayatī tatra kauravān abhyabhāṣata
     nibodhata yathāvṛttam ucyamānaṃ mayānaghāḥ
 20 rājavṛttena saṃpannaḥ prajñayābhijanena ca
     satkartā kuruvṛddhānāṃ pitṛbhakto dṛḍhavrataḥ
 21 jāmadagnyena rāmeṇa purā yo na parājitaḥ
     divyair astrair mahāvīryaḥ sa hato 'dya śikhaṇḍinā
 22 aśmasāramayaṃ nūnaṃ hṛdayaṃ mama pārthivāḥ
     apaśyantyāḥ priyaṃ putraṃ yatra dīryati me 'dya vai
 23 sametaṃ pārthivaṃ kṣatraṃ kāśipuryāṃ svayaṃvare
     vijityaika rathenājau kanyās tā yo jahāra ha
 24 yasya nāsti bale tulyaḥ pṛthivyām api kaś cana
     hataṃ śikhaṇḍinā śrutvā yan na dīryati me manaḥ
 25 jāmadagnyaḥ kurukṣetre yudhi yena mahātmanā
     pīḍito nātiyatnena nihataḥ sa śikhaṇḍinā
 26 evaṃvidhaṃ bahu tadā vilapantīṃ mahānadīm
     āśvāsayām āsa tadā sāmnā dāmodaro vibhuḥ
 27 samāśvasihi bhadre tvaṃ mā śucaḥ śubhadarśane
     gataḥ sa paramāṃ siddhiṃ tava putro na saṃśayaḥ
 28 vasur eṣa mahātejāḥ śāpadoṣeṇa śobhane
     manuṣyatām anuprāpto nainaṃ śocitum arhasi
 29 sa eṣa kṣatradharmeṇa yudhyamāno raṇājire
     dhanaṃjayena nihato naiṣa nunnaḥ śikhaṇḍinā
 30 bhīṣmaṃ hi kuruśārdūlam udyateṣuṃ mahāraṇe
     na śaktaḥ saṃyuge hantuṃ sākṣād api śatakratuḥ
 31 svacchandena sutas tubhyaṃ gataḥ svargaṃ śubhānane
     na śaktāḥ syur nihantuṃ hi raṇe taṃ sarvadevatāḥ
 32 tasmān mā tvaṃ saricchreṣṭhe śocasva kurunandanam
     vasūn eṣa gato devi putras te vijvarā bhava
 33 ity uktā sā tu kṛṣṇena vyāsena ca sarid varā
     tyaktvā śokaṃ mahārāja svaṃ vāry avatatāra ha
 34 satkṛtya te tāṃ saritaṃ tataḥ kṛṣṇa mukhā nṛpāḥ
     anujñātās tayā sarve nyavartanta janādhipāḥ


Next: Chapter 1