Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 153

  1 [व]
      ततः कुन्तीसुतॊ राजा पौरजानपदं जनम
      पूजयित्वा यथान्यायम अनुजज्ञे गृहान परति
  2 सान्त्वयाम आस नारीश च हतवीरा हतेश्वराः
      विपुलै रथदानैश च तदा पाण्डुसुतॊ नृपः
  3 सॊ ऽभिषिक्तॊ महाप्राज्ञः पराप्य राज्यं युधिष्ठिरः
      अवस्थाप्य नरश्रेष्ठः सर्वाः सवप्रकृतीस तदा
  4 दविजेभ्यॊ बलमुख्येभ्यॊ नैगमेभ्यश च सर्वशः
      परतिगृह्याशिषॊ मुख्यास तदा धर्मभृतां वरः
  5 उषित्वा शर्वरीः शरीमान पञ्चाशन नगरॊत्तमे
      समयं कौरवाग्र्यस्य सस्मार पुरुषर्षभः
  6 स निर्ययौ गजपुराद याजकैः परिवारितः
      दृष्ट्वा निवृत्तम आदित्यं परवृत्तं चॊत्तरायणम
  7 घृतं माल्यं च गन्धांश च कषौमाणि च युधिष्ठिरः
      चन्दनागरुमुख्यानि तथा कालागरूणि च
  8 परस्थाप्य पूर्वं कौन्तेयॊ भीष्म संसाधनाय वै
      माल्यानि च महार्हाणि रत्नानि विविधानि च
  9 धृतराष्ट्रं पुरस्कृत्य गान्धारीं च यशस्विनीम
      मातरं च पृथां धीमान भरातॄंश च पुरुषर्षभः
  10 जनार्दनेनानुगतॊ विदुरेण च धीमता
     युयुत्सुना च कौरव्यॊ युयुधानेन चाभिभॊ
 11 महता राजभॊग्येन परिबर्हेण संवृतः
     सतूयमानॊ महाराज भीष्मस्याग्नीन अनुव्रजन
 12 निश्चक्राम पुरात तस्माद यथा देवपतिस तथा
     आससाद कुरुक्षेत्रे ततः शांतनवं नृपम
 13 उपास्यमानं वयासेन पाराशर्येण धीमता
     नारदेन च राजर्षे देवलेनासितेन च
 14 हतशिष्टैर नृपैश चान्यैर नानादेशसमागतैः
     रक्षिभिश च महात्मानं रक्ष्यमाणं समन्ततः
 15 शयानं वीरशयने ददर्श नृपतिस ततः
     ततॊ रथाद अवारॊहद भरातृभिः सहधर्मराट
 16 अभिवाद्याथ कौन्तेयः पितामहम अरिंदमम
     दवैपायनादीन विप्रांश च तैश च परत्यभिनन्दितः
 17 ऋत्विग्भिर बरह्मकल्पैश च भरातृभिश च सहाच्युतः
     आसाद्य शरतल्पस्थम ऋषिभिः परिवारितम
 18 अब्रवीद भरतश्रेष्ठं धर्मराजॊ युधिष्ठिरः
     भरातृभिः सह कौरव्य शयानं निम्नगा सुतम
 19 युधिष्ठिरॊ ऽहं नृपते नमस ते जाह्नवीसुत
     शृणॊषि चेन महाबाहॊ बरूहि किं करवाणि ते
 20 पराप्तॊ ऽसमि समये राजन्न अग्नीन आदाय ते विभॊ
     आचार्या बराह्मणाश चैव ऋत्विजॊ भरातरश च मे
 21 पुत्रश च ते महातेजा धृतराष्ट्रॊ जनेश्वरः
     उपस्थितः सहामात्यॊ वासुदेवश च वीर्यवान
 22 हतशिष्टाश च राजानः सर्वे च कुरुजाङ्गलाः
     तान पश्य कुरुशार्दूल समुन्मीलय लॊचने
 23 यच चेह किं चित कर्तव्यं तत सर्वं परापितं मया
     यथॊक्तं भवता काले सर्वम एव च तत कृतम
 24 एवम उक्तस तु गाङ्गेयः कुन्तीपुत्रेण धीमता
     ददर्श भारतान सर्वान सथितान संपरिवार्य तम
 25 ततश चल वलिर भीष्मः परगृह्य विपुलं भुजम
     ओघमेघस्वनॊ वाग्मी काले वचनम अब्रवीत
 26 दिष्ट्या पराप्तॊ ऽसि कौन्तेय सहामात्यॊ युधिष्ठिर
     परिवृत्तॊ हि भगवान सहस्रांशुर दिवाकरः
 27 अष्ट पञ्चाशतं रात्र्यः शयानस्याद्य मे गताः
     शरेषु निशिताग्रेषु यथा वर्षशतं तथा
 28 माघॊ ऽयं समनुप्राप्तॊ मासः पुण्यॊ युधिष्ठिर
     तरिभागशेषः पक्षॊ ऽयं शुक्लॊ भवितुम अर्हति
 29 एवम उक्त्वा तु गाङ्गेयॊ धर्मपुत्रं युधिष्ठिरम
     धृतराष्ट्रम अथामन्त्र्य काले वचनम अब्रवीत
 30 राजन विदितधर्मॊ ऽसि सुनिर्णीतार्थ संशयः
     बहुश्रुता हि ते विप्रा बहवः पर्युपासिताः
 31 वेद शास्त्राणि सर्वाणि धर्मांश च मनुजेश्वर
     वेदांश च चतुरः साङ्गान निखिलेनावबुध्यसे
 32 न शॊचितव्यं कौरव्य भवितव्यं हि तत तथा
     शरुतं देव रहस्यं ते कृष्णद्वैपायनाद अपि
 33 यथा पाण्डॊः सुता राजंस तथैव तव धर्मतः
     तान पालय सथितॊ धर्मे गुरुशुश्रूषणे रतान
 34 धर्मराजॊ हि शुद्धात्मा निदेशे सथास्यते तव
     आनृशंस्य परं हय एनं जानामि गुरुवत्सलम
 35 तव पुत्रा दुरात्मानः करॊधलॊभ परायणाः
     ईर्ष्याभिभूता दुर्वृत्तास तान न शॊचितुम अर्हसि
 36 [व]
     एतावद उक्त्वा वचनं धृतराष्ट्रं मनीषिणम
     वासुदेवं महाबाहुम अभ्यभाषत कौरवः
 37 भगवन देवदेवेश सुरासुरनमस्कृत
     तरिविक्रम नमस ते ऽसतु शङ्खचक्रगदाधर
 38 अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषॊत्तम
     रक्ष्याश च ते पाण्डवेया भवान हय एषां परायणम
 39 उक्तवान अस्मि दुर्बुद्धिं मन्दं दुर्यॊधनं पुरा
     यतः कृष्णस ततॊ धर्मॊ यतॊ धर्मस ततॊ जयः
 40 वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः
     संधानस्य परः कालस तवेति च पुनः पुनः
 41 न च मे तद वचॊ मूढः कृतवान स सुमन्दधीः
     घातयित्वेह पृथिवीं ततः स निधनं गतः
 42 तवां च जानाम्य अहं वीर पुराणम ऋषिसत्तमम
     नरेण सहितं देवं बदर्यां सुचिरॊषितम
 43 तथा मे नारदः पराह वयासश च सुमहातपाः
     नरनारायणाव एतौ संभूतौ मनुजेष्व इति
 44 [वा]
     आनुजानामि भीष्म तवां वसून आप्नुहि पार्थिव
     न ते ऽसति वृजिनं किं चिन मया दृष्टं महाद्युते
 45 पितृभक्तॊ ऽसि राजर्षे मार्कण्डेय इवापरः
     तेन मृत्युस तव वशे सथितॊ भृत्य इवानतः
 46 [व]
     एवम उक्तस तु गाङ्गेयः पाण्डवान इदम अब्रवीत
     धृतराष्ट्र मुखांश चापि सर्वान ससुहृदस तथा
 47 पराणान उत्स्रष्टुम इच्छामि तन मानुज्ञातुम अर्हथ
     सत्ये परयतितव्यं वः सत्यं हि परमं बलम
 48 आनृशंस्य परैर भाव्यं सदैव नियतात्मभिः
     बरह्मण्यैर धर्मशीलैश च तपॊ नीत्यैश च भारत
 49 इत्य उक्त्वा सुहृदः सर्वान संपरिष्वज्य चैव ह
     पुनर एवाब्रवीद धीमान युधिष्ठिरम इदं वचः
 50 बराह्मणाश चैव ते नित्यं पराज्ञाश चैव विशेषतः
     आचार्या ऋत्विजश चैव पूजनीया नराधिप
  1 [v]
      tataḥ kuntīsuto rājā paurajānapadaṃ janam
      pūjayitvā yathānyāyam anujajñe gṛhān prati
  2 sāntvayām āsa nārīś ca hatavīrā hateśvarāḥ
      vipulai rathadānaiś ca tadā pāṇḍusuto nṛpaḥ
  3 so 'bhiṣikto mahāprājñaḥ prāpya rājyaṃ yudhiṣṭhiraḥ
      avasthāpya naraśreṣṭhaḥ sarvāḥ svaprakṛtīs tadā
  4 dvijebhyo balamukhyebhyo naigamebhyaś ca sarvaśaḥ
      pratigṛhyāśiṣo mukhyās tadā dharmabhṛtāṃ varaḥ
  5 uṣitvā śarvarīḥ śrīmān pañcāśan nagarottame
      samayaṃ kauravāgryasya sasmāra puruṣarṣabhaḥ
  6 sa niryayau gajapurād yājakaiḥ parivāritaḥ
      dṛṣṭvā nivṛttam ādityaṃ pravṛttaṃ cottarāyaṇam
  7 ghṛtaṃ mālyaṃ ca gandhāṃś ca kṣaumāṇi ca yudhiṣṭhiraḥ
      candanāgarumukhyāni tathā kālāgarūṇi ca
  8 prasthāpya pūrvaṃ kaunteyo bhīṣma saṃsādhanāya vai
      mālyāni ca mahārhāṇi ratnāni vividhāni ca
  9 dhṛtarāṣṭraṃ puraskṛtya gāndhārīṃ ca yaśasvinīm
      mātaraṃ ca pṛthāṃ dhīmān bhrātṝṃś ca puruṣarṣabhaḥ
  10 janārdanenānugato vidureṇa ca dhīmatā
     yuyutsunā ca kauravyo yuyudhānena cābhibho
 11 mahatā rājabhogyena paribarheṇa saṃvṛtaḥ
     stūyamāno mahārāja bhīṣmasyāgnīn anuvrajan
 12 niścakrāma purāt tasmād yathā devapatis tathā
     āsasāda kurukṣetre tataḥ śāṃtanavaṃ nṛpam
 13 upāsyamānaṃ vyāsena pārāśaryeṇa dhīmatā
     nāradena ca rājarṣe devalenāsitena ca
 14 hataśiṣṭair nṛpaiś cānyair nānādeśasamāgataiḥ
     rakṣibhiś ca mahātmānaṃ rakṣyamāṇaṃ samantataḥ
 15 śayānaṃ vīraśayane dadarśa nṛpatis tataḥ
     tato rathād avārohad bhrātṛbhiḥ sahadharmarāṭ
 16 abhivādyātha kaunteyaḥ pitāmaham ariṃdamam
     dvaipāyanādīn viprāṃś ca taiś ca pratyabhinanditaḥ
 17 ṛtvigbhir brahmakalpaiś ca bhrātṛbhiś ca sahācyutaḥ
     āsādya śaratalpastham ṛṣibhiḥ parivāritam
 18 abravīd bharataśreṣṭhaṃ dharmarājo yudhiṣṭhiraḥ
     bhrātṛbhiḥ saha kauravya śayānaṃ nimnagā sutam
 19 yudhiṣṭhiro 'haṃ nṛpate namas te jāhnavīsuta
     śṛṇoṣi cen mahābāho brūhi kiṃ karavāṇi te
 20 prāpto 'smi samaye rājann agnīn ādāya te vibho
     ācāryā brāhmaṇāś caiva ṛtvijo bhrātaraś ca me
 21 putraś ca te mahātejā dhṛtarāṣṭro janeśvaraḥ
     upasthitaḥ sahāmātyo vāsudevaś ca vīryavān
 22 hataśiṣṭāś ca rājānaḥ sarve ca kurujāṅgalāḥ
     tān paśya kuruśārdūla samunmīlaya locane
 23 yac ceha kiṃ cit kartavyaṃ tat sarvaṃ prāpitaṃ mayā
     yathoktaṃ bhavatā kāle sarvam eva ca tat kṛtam
 24 evam uktas tu gāṅgeyaḥ kuntīputreṇa dhīmatā
     dadarśa bhāratān sarvān sthitān saṃparivārya tam
 25 tataś cala valir bhīṣmaḥ pragṛhya vipulaṃ bhujam
     oghameghasvano vāgmī kāle vacanam abravīt
 26 diṣṭyā prāpto 'si kaunteya sahāmātyo yudhiṣṭhira
     parivṛtto hi bhagavān sahasrāṃśur divākaraḥ
 27 aṣṭa pañcāśataṃ rātryaḥ śayānasyādya me gatāḥ
     śareṣu niśitāgreṣu yathā varṣaśataṃ tathā
 28 māgho 'yaṃ samanuprāpto māsaḥ puṇyo yudhiṣṭhira
     tribhāgaśeṣaḥ pakṣo 'yaṃ śuklo bhavitum arhati
 29 evam uktvā tu gāṅgeyo dharmaputraṃ yudhiṣṭhiram
     dhṛtarāṣṭram athāmantrya kāle vacanam abravīt
 30 rājan viditadharmo 'si sunirṇītārtha saṃśayaḥ
     bahuśrutā hi te viprā bahavaḥ paryupāsitāḥ
 31 veda śāstrāṇi sarvāṇi dharmāṃś ca manujeśvara
     vedāṃś ca caturaḥ sāṅgān nikhilenāvabudhyase
 32 na śocitavyaṃ kauravya bhavitavyaṃ hi tat tathā
     śrutaṃ deva rahasyaṃ te kṛṣṇadvaipāyanād api
 33 yathā pāṇḍoḥ sutā rājaṃs tathaiva tava dharmataḥ
     tān pālaya sthito dharme guruśuśrūṣaṇe ratān
 34 dharmarājo hi śuddhātmā nideśe sthāsyate tava
     ānṛśaṃsya paraṃ hy enaṃ jānāmi guruvatsalam
 35 tava putrā durātmānaḥ krodhalobha parāyaṇāḥ
     īrṣyābhibhūtā durvṛttās tān na śocitum arhasi
 36 [v]
     etāvad uktvā vacanaṃ dhṛtarāṣṭraṃ manīṣiṇam
     vāsudevaṃ mahābāhum abhyabhāṣata kauravaḥ
 37 bhagavan devadeveśa surāsuranamaskṛta
     trivikrama namas te 'stu śaṅkhacakragadādhara
 38 anujānīhi māṃ kṛṣṇa vaikuṇṭha puruṣottama
     rakṣyāś ca te pāṇḍaveyā bhavān hy eṣāṃ parāyaṇam
 39 uktavān asmi durbuddhiṃ mandaṃ duryodhanaṃ purā
     yataḥ kṛṣṇas tato dharmo yato dharmas tato jayaḥ
 40 vāsudevena tīrthena putra saṃśāmya pāṇḍavaiḥ
     saṃdhānasya paraḥ kālas taveti ca punaḥ punaḥ
 41 na ca me tad vaco mūḍhaḥ kṛtavān sa sumandadhīḥ
     ghātayitveha pṛthivīṃ tataḥ sa nidhanaṃ gataḥ
 42 tvāṃ ca jānāmy ahaṃ vīra purāṇam ṛṣisattamam
     nareṇa sahitaṃ devaṃ badaryāṃ suciroṣitam
 43 tathā me nāradaḥ prāha vyāsaś ca sumahātapāḥ
     naranārāyaṇāv etau saṃbhūtau manujeṣv iti
 44 [vā]
     ānujānāmi bhīṣma tvāṃ vasūn āpnuhi pārthiva
     na te 'sti vṛjinaṃ kiṃ cin mayā dṛṣṭaṃ mahādyute
 45 pitṛbhakto 'si rājarṣe mārkaṇḍeya ivāparaḥ
     tena mṛtyus tava vaśe sthito bhṛtya ivānataḥ
 46 [v]
     evam uktas tu gāṅgeyaḥ pāṇḍavān idam abravīt
     dhṛtarāṣṭra mukhāṃś cāpi sarvān sasuhṛdas tathā
 47 prāṇān utsraṣṭum icchāmi tan mānujñātum arhatha
     satye prayatitavyaṃ vaḥ satyaṃ hi paramaṃ balam
 48 ānṛśaṃsya parair bhāvyaṃ sadaiva niyatātmabhiḥ
     brahmaṇyair dharmaśīlaiś ca tapo nītyaiś ca bhārata
 49 ity uktvā suhṛdaḥ sarvān saṃpariṣvajya caiva ha
     punar evābravīd dhīmān yudhiṣṭhiram idaṃ vacaḥ
 50 brāhmaṇāś caiva te nityaṃ prājñāś caiva viśeṣataḥ
     ācāryā ṛtvijaś caiva pūjanīyā narādhipa


Next: Chapter 154