Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 2

  1 [व]
      एवम उक्तस तु राज्ञा स धृतराष्ट्रेण धीमता
      तूष्णीं बभूव मेधावी तम उवाचाथ केशवः
  2 अतीव मनसा शॊकः करियमाणॊ जनाधिप
      संतापयति वैतस्य पूर्वप्रेतान पितामहान
  3 यजस्व विविधैर यज्ञैर बहुभिः सवाप्तदक्षिणैः
      देवांस तर्पय सॊमेन सवधया च पितॄन अपि
  4 तवद्विधस्य महाबुद्धे नैतद अद्यॊपपद्यते
      विदितं वेदितव्यं ते कर्तव्यम अपि ते कृतम
  5 शरुताश च राजधर्मास ते भीष्माद भागीरथी सुतात
      कृष्णद्वैपायनाच चैव नारदाद विदुरात तथा
  6 नेमाम अर्हसि मूढानां वृत्तिं तवम अनुवर्तितुम
      पितृपैतामहीं वृत्तिम आस्थाय धुरम उद्वह
  7 युक्तं हि यशसा कषत्रं सवर्गं पराप्तुम असंशयम
      न हि कश चन शूराणां निहतॊ ऽतर पराङ्मुखः
  8 तयज शॊकं महाराज भवितव्यं हि तत तथा
      न शक्यास ते पुनर दरष्टुं तवया हय अस्मिन रणे हताः
  9 एतावद उक्त्वा गॊविन्दॊ धर्मराजं युधिष्ठिरम
      विरराम महातेजास तम उवाच युधिष्ठिरः
  10 गॊविन्द मयि या परीतिस तव सा विदिता मम
     सौहृदेन तथा परेम्णा सदा माम अनुकम्पसे
 11 परियं तु मे सयात सुमहत कृतं चक्रगदाधर
     शरीमन परीतेन मनसा सर्वं यावदनन्दन
 12 यदि माम अनुजानीयाद भवान गन्तुं तपॊवनम
     न हि शान्तिं परपश्यामि घातयित्वा पितामहम
     कर्णं च पुरुषव्याघ्रं संग्रामेष्व अपलायिनम
 13 कर्मणा येन मुच्येयम अस्मात करूराद अरिंदम
     कर्मणस तद विधत्स्वेह येन शुध्यति मे मनः
 14 तम एवं वादिनं वयासस ततः परॊवाच धर्मवित
     सान्त्वयन सुमहातेजाः शुभं वचनम अर्थवत
 15 अकृता ते मतिस तात पुनर बाल्येन मुह्यसे
     किम आकाशे वयं सर्वे परलपाम मुहुर मुहुः
 16 विदिताः कषत्रधर्मास ते येषां युद्धेन जीविका
     यथा परवृत्तॊ नृपतिर नाधिबन्धेन युज्यते
 17 मॊक्षधर्माश च निखिला याथातथ्येन ते शरुताः
     असकृच चैव संदेहाच छिन्नास ते कामजा मया
 18 अश्रद्दधानॊ दुर्मेधा लुप्तस्मृतिर असि धरुवम
     मैवं भव न ते युक्तम इदम अज्ञानम ईदृशम
 19 परायश्चित्तानि सर्वाणि विदितानि च ते ऽनघ
     युद्धधर्माश च ते सर्वे दानधर्माश च ते शरुताः
 20 स कथं सर्वधर्मज्ञः सर्वागम विशारदः
     परिमुह्यसि भूयस तवम अज्ञानाद इव भारत
  1 [v]
      evam uktas tu rājñā sa dhṛtarāṣṭreṇa dhīmatā
      tūṣṇīṃ babhūva medhāvī tam uvācātha keśavaḥ
  2 atīva manasā śokaḥ kriyamāṇo janādhipa
      saṃtāpayati vaitasya pūrvapretān pitāmahān
  3 yajasva vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ
      devāṃs tarpaya somena svadhayā ca pitṝn api
  4 tvadvidhasya mahābuddhe naitad adyopapadyate
      viditaṃ veditavyaṃ te kartavyam api te kṛtam
  5 śrutāś ca rājadharmās te bhīṣmād bhāgīrathī sutāt
      kṛṣṇadvaipāyanāc caiva nāradād vidurāt tathā
  6 nemām arhasi mūḍhānāṃ vṛttiṃ tvam anuvartitum
      pitṛpaitāmahīṃ vṛttim āsthāya dhuram udvaha
  7 yuktaṃ hi yaśasā kṣatraṃ svargaṃ prāptum asaṃśayam
      na hi kaś cana śūrāṇāṃ nihato 'tra parāṅmukhaḥ
  8 tyaja śokaṃ mahārāja bhavitavyaṃ hi tat tathā
      na śakyās te punar draṣṭuṃ tvayā hy asmin raṇe hatāḥ
  9 etāvad uktvā govindo dharmarājaṃ yudhiṣṭhiram
      virarāma mahātejās tam uvāca yudhiṣṭhiraḥ
  10 govinda mayi yā prītis tava sā viditā mama
     sauhṛdena tathā premṇā sadā mām anukampase
 11 priyaṃ tu me syāt sumahat kṛtaṃ cakragadādhara
     śrīman prītena manasā sarvaṃ yāvadanandana
 12 yadi mām anujānīyād bhavān gantuṃ tapovanam
     na hi śāntiṃ prapaśyāmi ghātayitvā pitāmaham
     karṇaṃ ca puruṣavyāghraṃ saṃgrāmeṣv apalāyinam
 13 karmaṇā yena mucyeyam asmāt krūrād ariṃdama
     karmaṇas tad vidhatsveha yena śudhyati me manaḥ
 14 tam evaṃ vādinaṃ vyāsas tataḥ provāca dharmavit
     sāntvayan sumahātejāḥ śubhaṃ vacanam arthavat
 15 akṛtā te matis tāta punar bālyena muhyase
     kim ākāśe vayaṃ sarve pralapāma muhur muhuḥ
 16 viditāḥ kṣatradharmās te yeṣāṃ yuddhena jīvikā
     yathā pravṛtto nṛpatir nādhibandhena yujyate
 17 mokṣadharmāś ca nikhilā yāthātathyena te śrutāḥ
     asakṛc caiva saṃdehāc chinnās te kāmajā mayā
 18 aśraddadhāno durmedhā luptasmṛtir asi dhruvam
     maivaṃ bhava na te yuktam idam ajñānam īdṛśam
 19 prāyaścittāni sarvāṇi viditāni ca te 'nagha
     yuddhadharmāś ca te sarve dānadharmāś ca te śrutāḥ
 20 sa kathaṃ sarvadharmajñaḥ sarvāgama viśāradaḥ
     parimuhyasi bhūyas tvam ajñānād iva bhārata


Next: Chapter 3