Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 279

  1 [य]
      अतः परं महाबाहॊ यच छरेयस तद वदस्व मे
      न तृप्याम्य अमृतस्येव वससस ते पितामह
  2 किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम
      शरेयः परम अवाप्नॊति परेत्य चेह च तद वद
  3 [भी]
      अत्र ते वर्तयिष्यामि यथापूर्वं महायशः
      पराशरं महात्मानं पप्रच्छ जनकॊ नृपः
  4 किं शरेयः सर्वभूतानाम अस्मिँल लॊके परत्र च
      यद भवेत परतिपत्तव्यं तद भवान परब्रवीतु मे
  5 ततः स तपसा युक्तः सर्वधर्माविधानवित
      नृपायानुग्रह मना मुनिर वाक्यम अथाब्रवीत
  6 धर्म एव कृतः शरेयान इह लॊके परत्र च
      तस्माद धि परमं नास्ति यथा पराहुर मनीषिणः
  7 परतिपद्य नरॊ धर्मं सवर्गलॊके महीयते
      धर्मात्मकः कर्म विधिर देहिनां नृपसत्तम
      तस्मिन्न आश्रमिणः सन्तः सवकर्माणीह कुर्वते
  8 चतुर्विधा हि लॊकस्य यात्रा तात विधीयते
      मर्त्या यत्रावतिष्ठन्ते सा च कामात परवर्तते
  9 सुकृतासुकृतं कर्म निषेव्य विविधैः करमैः
      दशार्ध परविभक्तानां भूतानां बहुधा गतिः
  10 सौवर्णं राजतं वापि यथा भान्दं निषिच्यते
     तथा निषिच्यते जन्तुः पूर्वकर्म वशानुगः
 11 नाबीजाज जायते किं चिन नाकृत्वा सुखम एधते
     सुकृती विन्दति सुखं पराप्य देहक्षयं नरः
 12 दैवं तात न पश्यामि नास्ति दैवस्य साधनम
     सवभावतॊ हि संसिद्धा देवगन्धर्वदानवाः
 13 परेत्य जातिकृतं कर्म न समरन्ति सदा जनाः
     ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम
 14 लॊकयात्राश्रयश चैव शब्दॊ वेदाश्रयः कृतः
     शान्त्य अर्थं मनसस तात नैतद वृद्धानुशासनम
 15 चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम
     कुरुते यादृशं कर्म तादृशं परतिपद्यते
 16 निरन्तरं च मिश्रं च फलते कर्म पार्थिव
     कल्यानं यदि वा पापं न तु नाशॊ ऽसय विद्यते
 17 कदा चित सुकृतं तात कूतस्थम इव तिष्ठति
     मज्जमानस्य संसारे यावद दुःखाद विमुच्यते
 18 ततॊ दुःखक्षयं कृत्वा सुकृतं कर्म सेवते
     सुकृतक्षयाद दुष्कृतं च तद विद्धि मनुजाधिप
 19 दमः कषमा धृतिस तेजः संतॊषः सत्यवादिता
     हरीर अहिंसाव्यसनिता दाक्ष्यं चेति सुखावहाः
 20 दुष्कृते सुकृते वापि न जन्तुर अयतॊ भवेत
     नित्यं मनः समाधाने परयतेत विचक्षणः
 21 नायं परस्य सुकृतं दुष्कृतं वापि सेवते
     करॊति यादृशं कर्म तादृशं परतिपद्यते
 22 सुखदुःखे समाधाय पुमान अन्येन गच्छति
     अन्येनैव जनः सर्वः संगतॊ यश च पार्थिव
 23 परेषां यद असूयेत न तत कुर्यात सवयं नरः
     यॊ हय असूयुस तथायुक्तः सॊ ऽवहासं नियच्छति
 24 भीरू राजन्यॊ बराह्मणः सर्वभक्षॊ; वैश्यॊ ऽनीहावान हीनवर्णॊ ऽलसश च
     विद्वांश चाशीलॊ वृत्तहीनः कुलीनः; सत्याद भरष्टॊ बराह्मणः सत्री च दुष्टा
 25 रागी मुक्तः पचमानॊ ऽऽतमहेतॊर; मूर्खॊ वक्ता नृप हीनं च रास्त्रम
     एते सर्वे शॊच्यतां यान्ति राजन; यश चायुक्तः सनेहहीनः परजासु
  1 [y]
      ataḥ paraṃ mahābāho yac chreyas tad vadasva me
      na tṛpyāmy amṛtasyeva vasasas te pitāmaha
  2 kiṃ karma puruṣaḥ kṛtvā śubhaṃ puruṣasattama
      śreyaḥ param avāpnoti pretya ceha ca tad vada
  3 [bhī]
      atra te vartayiṣyāmi yathāpūrvaṃ mahāyaśaḥ
      parāśaraṃ mahātmānaṃ papraccha janako nṛpaḥ
  4 kiṃ śreyaḥ sarvabhūtānām asmiṁl loke paratra ca
      yad bhavet pratipattavyaṃ tad bhavān prabravītu me
  5 tataḥ sa tapasā yuktaḥ sarvadharmāvidhānavit
      nṛpāyānugraha manā munir vākyam athābravīt
  6 dharma eva kṛtaḥ śreyān iha loke paratra ca
      tasmād dhi paramaṃ nāsti yathā prāhur manīṣiṇaḥ
  7 pratipadya naro dharmaṃ svargaloke mahīyate
      dharmātmakaḥ karma vidhir dehināṃ nṛpasattama
      tasminn āśramiṇaḥ santaḥ svakarmāṇīha kurvate
  8 caturvidhā hi lokasya yātrā tāta vidhīyate
      martyā yatrāvatiṣṭhante sā ca kāmāt pravartate
  9 sukṛtāsukṛtaṃ karma niṣevya vividhaiḥ kramaiḥ
      daśārdha pravibhaktānāṃ bhūtānāṃ bahudhā gatiḥ
  10 sauvarṇaṃ rājataṃ vāpi yathā bhāndaṃ niṣicyate
     tathā niṣicyate jantuḥ pūrvakarma vaśānugaḥ
 11 nābījāj jāyate kiṃ cin nākṛtvā sukham edhate
     sukṛtī vindati sukhaṃ prāpya dehakṣayaṃ naraḥ
 12 daivaṃ tāta na paśyāmi nāsti daivasya sādhanam
     svabhāvato hi saṃsiddhā devagandharvadānavāḥ
 13 pretya jātikṛtaṃ karma na smaranti sadā janāḥ
     te vai tasya phalaprāptau karma cāpi caturvidham
 14 lokayātrāśrayaś caiva śabdo vedāśrayaḥ kṛtaḥ
     śānty arthaṃ manasas tāta naitad vṛddhānuśāsanam
 15 cakṣuṣā manasā vācā karmaṇā ca caturvidham
     kurute yādṛśaṃ karma tādṛśaṃ pratipadyate
 16 nirantaraṃ ca miśraṃ ca phalate karma pārthiva
     kalyānaṃ yadi vā pāpaṃ na tu nāśo 'sya vidyate
 17 kadā cit sukṛtaṃ tāta kūtastham iva tiṣṭhati
     majjamānasya saṃsāre yāvad duḥkhād vimucyate
 18 tato duḥkhakṣayaṃ kṛtvā sukṛtaṃ karma sevate
     sukṛtakṣayād duṣkṛtaṃ ca tad viddhi manujādhipa
 19 damaḥ kṣamā dhṛtis tejaḥ saṃtoṣaḥ satyavāditā
     hrīr ahiṃsāvyasanitā dākṣyaṃ ceti sukhāvahāḥ
 20 duṣkṛte sukṛte vāpi na jantur ayato bhavet
     nityaṃ manaḥ samādhāne prayateta vicakṣaṇaḥ
 21 nāyaṃ parasya sukṛtaṃ duṣkṛtaṃ vāpi sevate
     karoti yādṛśaṃ karma tādṛśaṃ pratipadyate
 22 sukhaduḥkhe samādhāya pumān anyena gacchati
     anyenaiva janaḥ sarvaḥ saṃgato yaś ca pārthiva
 23 pareṣāṃ yad asūyeta na tat kuryāt svayaṃ naraḥ
     yo hy asūyus tathāyuktaḥ so 'vahāsaṃ niyacchati
 24 bhīrū rājanyo brāhmaṇaḥ sarvabhakṣo; vaiśyo 'nīhāvān hīnavarṇo 'lasaś ca
     vidvāṃś cāśīlo vṛttahīnaḥ kulīnaḥ; satyād bhraṣṭo brāhmaṇaḥ strī ca duṣṭā
 25 rāgī muktaḥ pacamāno ''tmahetor; mūrkho vaktā nṛpa hīnaṃ ca rāstram
     ete sarve śocyatāṃ yānti rājan; yaś cāyuktaḥ snehahīnaḥ prajāsu


Next: Chapter 280