Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 280

  1 [पराषर]
      मनॊरथरथं पराप्य इन्द्रियार्थ हयं नरः
      रश्मिभिर जञानसंभूतैर यॊ गच्छति स बुद्धिमान
  2 सेवाश्रितेन मनसा वृत्ति हीनस्य शस्यते
      दविजातिहस्तान निर्वृत्ता न तु तुल्यात परस्परम
  3 आयुर नसुलभं लब्ध्वा नावकर्षेद विशां पते
      उत्कर्षार्थं परयतते नरः पुण्येन कर्मणा
  4 वर्णेभ्यॊ ऽपि परिभ्रष्टः स वै संमानम अर्हति
      न तु यः सत्क्रियां पराप्य राजसं कर्म सेवते
  5 वर्णॊत्कर्षम अवाप्नॊति नरः पुण्येन कर्मणा
      दुर्लभं तम अलब्धा हि हन्यात पापेन कर्मणा
  6 अज्ञानाद धि कृतं पापं तपसैवाभिनिर्नुदेत
      पापं हि कर्मफलति पापम एव सवयं कृतम
      तस्मात पापं न सेवेत कर्म दुःखफलॊदयम
  7 पापानुबन्धं यत कर्म यद्य अपि सयान महाफलम
      न तत सेवेत मेधावी शुचिः कुसलिलं यथा
  8 किं कस्तम अनुपश्यामि फलं पापस्य कर्मणः
      परत्यापन्नस्य हि सतॊ नात्मा तावद विरॊचते
  9 परत्यापत्तिश च यस्येह बालिशस्य न जायते
      तस्यापि सुमहांस तापः परस्थितस्यॊपजायते
  10 विरक्तं शॊध्यते वस्त्रं न तु कृष्णॊपसंहितम
     परयत्नेन मनुष्येन्द्र पापम एवं निबॊध मे
 11 सवयं कृत्वा तु यः पापं शुभम एवानुतिष्ठति
     परायश्चित्तं नरः कर्तुम उभयं सॊ ऽशनुते पृथक
 12 अजानात तु कृतां हिंसाम अहिंसा वयपकर्षति
     बराह्मणाः शास्त्रनिर्देशाद इत्य आहुर बरह्मवादिनः
 13 कथा कामकृतं चास्य विहिंसैवापकर्षति
     इत्य आहुर धर्मशास्त्रज्ञा बराह्मणा वेदपारगाः
 14 अहं तु तावत पश्यामि कर्म यद वर्तते कृतम
     गुणयुक्तं परकाशं च पापेनानुपसंहितम
 15 यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम
     बुद्धियुक्तानि तानीह कृतानि मनसा सह
 16 भवत्य अल्पफलं कर्म सेवितं नित्यम उल्बनम
     अबुद्धिपूर्वं धर्मज्ञ कृतम उग्रेण कर्मणा
 17 कृतानि यानि कर्माणि दैवतैर मुनिभिस तथा
     नाचरेत तानि धर्मात्मा शरुत्वा चापि न कुत्सयेत
 18 संचिन्त्य मनसा राजन विदित्वा शक्तिम आत्मनः
     करॊति यः शुभं कर्म स वै भद्राणि पश्यति
 19 नवे कपाले सलिलं संन्यस्तं हीयते यथा
     नवेतरे तथा भावं पराप्नॊति सुखभावितम
 20 सतॊये ऽनयत तु यत तॊयं तस्मिन्न एव परसिच्यते
     वृद्धे वृद्धिम अवाप्नॊति सलिले सलिलं यथा
 21 एवं कर्माणि यानीह बुद्धियुक्तानि भूपते
     नसमानीह हीनानि तानि पुण्यतमान्य अपि
 22 राज्ञा जेतव्याः सायुधाश चॊन्नताश च; सम्यक कर्तव्यं पालनं च परजानाम
     अग्निश चेयॊ बहुभिश चापि यज्ञैर; अन्ते मध्ये वा वनम आश्रित्य सथेयम
 23 दमान्वितः पुरुषॊ धर्मशीलॊ; भूतानि चात्मानम इवानुपश्येत
     गरीयसः पूजयेद आत्मशक्त्या; सत्येन शीलेन सुखं नरेन्द्र
  1 [parāṣara]
      manoratharathaṃ prāpya indriyārtha hayaṃ naraḥ
      raśmibhir jñānasaṃbhūtair yo gacchati sa buddhimān
  2 sevāśritena manasā vṛtti hīnasya śasyate
      dvijātihastān nirvṛttā na tu tulyāt parasparam
  3 āyur nasulabhaṃ labdhvā nāvakarṣed viśāṃ pate
      utkarṣārthaṃ prayatate naraḥ puṇyena karmaṇā
  4 varṇebhyo 'pi paribhraṣṭaḥ sa vai saṃmānam arhati
      na tu yaḥ satkriyāṃ prāpya rājasaṃ karma sevate
  5 varṇotkarṣam avāpnoti naraḥ puṇyena karmaṇā
      durlabhaṃ tam alabdhā hi hanyāt pāpena karmaṇā
  6 ajñānād dhi kṛtaṃ pāpaṃ tapasaivābhinirnudet
      pāpaṃ hi karmaphalati pāpam eva svayaṃ kṛtam
      tasmāt pāpaṃ na seveta karma duḥkhaphalodayam
  7 pāpānubandhaṃ yat karma yady api syān mahāphalam
      na tat seveta medhāvī śuciḥ kusalilaṃ yathā
  8 kiṃ kastam anupaśyāmi phalaṃ pāpasya karmaṇaḥ
      pratyāpannasya hi sato nātmā tāvad virocate
  9 pratyāpattiś ca yasyeha bāliśasya na jāyate
      tasyāpi sumahāṃs tāpaḥ prasthitasyopajāyate
  10 viraktaṃ śodhyate vastraṃ na tu kṛṣṇopasaṃhitam
     prayatnena manuṣyendra pāpam evaṃ nibodha me
 11 svayaṃ kṛtvā tu yaḥ pāpaṃ śubham evānutiṣṭhati
     prāyaścittaṃ naraḥ kartum ubhayaṃ so 'śnute pṛthak
 12 ajānāt tu kṛtāṃ hiṃsām ahiṃsā vyapakarṣati
     brāhmaṇāḥ śāstranirdeśād ity āhur brahmavādinaḥ
 13 kathā kāmakṛtaṃ cāsya vihiṃsaivāpakarṣati
     ity āhur dharmaśāstrajñā brāhmaṇā vedapāragāḥ
 14 ahaṃ tu tāvat paśyāmi karma yad vartate kṛtam
     guṇayuktaṃ prakāśaṃ ca pāpenānupasaṃhitam
 15 yathā sūkṣmāṇi karmāṇi phalantīha yathātatham
     buddhiyuktāni tānīha kṛtāni manasā saha
 16 bhavaty alpaphalaṃ karma sevitaṃ nityam ulbanam
     abuddhipūrvaṃ dharmajña kṛtam ugreṇa karmaṇā
 17 kṛtāni yāni karmāṇi daivatair munibhis tathā
     nācaret tāni dharmātmā śrutvā cāpi na kutsayet
 18 saṃcintya manasā rājan viditvā śaktim ātmanaḥ
     karoti yaḥ śubhaṃ karma sa vai bhadrāṇi paśyati
 19 nave kapāle salilaṃ saṃnyastaṃ hīyate yathā
     navetare tathā bhāvaṃ prāpnoti sukhabhāvitam
 20 satoye 'nyat tu yat toyaṃ tasminn eva prasicyate
     vṛddhe vṛddhim avāpnoti salile salilaṃ yathā
 21 evaṃ karmāṇi yānīha buddhiyuktāni bhūpate
     nasamānīha hīnāni tāni puṇyatamāny api
 22 rājñā jetavyāḥ sāyudhāś connatāś ca; samyak kartavyaṃ pālanaṃ ca prajānām
     agniś ceyo bahubhiś cāpi yajñair; ante madhye vā vanam āśritya stheyam
 23 damānvitaḥ puruṣo dharmaśīlo; bhūtāni cātmānam ivānupaśyet
     garīyasaḥ pūjayed ātmaśaktyā; satyena śīlena sukhaṃ narendra


Next: Chapter 281