Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 278

  1 [य]
      तिष्ठते मे सदा तात कौतूहलम इदं हृदि
      तद अहं शरॊतुम इच्छामि तवत्तः कुरुपितामह
  2 कथं देवर्षिर उशना सदा काव्यॊ महामतिः
      असुराणां परियकरः सुराणाम अप्रिये रतः
  3 वर्धयाम आस तेजश च किमर्थम अमितौजसाम
      नित्यं वैरनिबद्धाश च दानवाः सुरसत्तमैः
  4 कथं चाप्य उशना पराप शुक्रत्वम अमर दयुतिः
      ऋद्धिं च स कथं पराप्तः सर्वम एतद बरवीहि मे
  5 न यानि च स तेजस्वी मध्येन नभसः कथम
      एतद इच्छामि विज्ञातुं निखिलेन पितामह
  6 [भी]
      शृणु राजन्न अवहितः सर्वम एतद यथातथम
      यथामतियथा चैतच छरुत पूर्वं मयानघ
  7 एष भार्गव दायादॊ मुनिः सत्यॊ दृध वरतः
      असुराणां परियकरॊ निमित्ते करुणात्मके
  8 इन्द्रॊ ऽथ धनदॊ राजा यक्षरक्षॊऽधिपः स च
      परभविष्णुश च कॊशस्य जगतश च तथा परभुः
  9 तस्यात्मानम अथाविश्य यॊगसिद्धॊ महामुनिः
      रुद्ध्वा धनपतिं देवं यॊगेन हृतवान वसु
  10 हृते धने ततः शर्म न लेभे धनदस तथा
     आपन्न मन्युः संविग्नः सॊ ऽभयगात सुरसत्तमम
 11 निवेदयाम आस तदा शिवायामित तेजसे
     देव शरेष्ठाय रुद्राय सौम्याय बहुरूपिणे
 12 [कुबेर]
     यॊगात्मकेनॊशनसा रुद्ध्वा मम हृतं वसु
     यॊगेनात्म गतिं कृत्वा निःसृतश च महातपः
 13 [भी]
     एतच छरुत्वा ततः करुद्धॊ महायॊगी महेश्वरः
     संरक्तनयनॊ राजञ शूलम आदाय तस्थिवान
 14 कवास्वौ कवासाव इति पराह गृहीत्वा परमायुधम
     उशना दूरतस तस्य बभौ जञात्वा चिकीर्षितम
 15 स महायॊगिनॊ बुद्ध्वा तं रॊषं वै महात्मनः
     गतिम आगमनं वेत्ति सथानं वेत्ति ततः परभुः
 16 संचिन्त्यॊग्रेण तपसा महात्मानं महेश्वरम
     उशना यॊगसिद्धात्मा शूलाग्रे परत्यदृश्यत
 17 विज्ञात रूपः स तदा तपःसिद्धेन धन्विना
     जञात्वा शूलं च देवेशः पानिना समनामयत
 18 आनतेनाथ शूलेन पानिनामित तेजसा
     पिनाकम इति चॊवाच शूलम उग्रायुधः परभुः
 19 पानिमध्यगतं दृष्ट्वा भार्गवं तम उमापतिः
     आस्यं विवृत्य ककुदी पानिं संप्राक्षिपच छनैः
 20 स तु परविष्ट उशना कॊष्ठं माहेश्वरं परभुः
     वयचरच चापि तत्रासौ महात्मा भृगुनन्दनः
 21 [य]
     किमर्थं वयचरद राजन्न उशना तस्य धीमतः
     जथरे देवदेवस्य किं चाकार्षीन महाद्युतिः
 22 [भी]
     पुरा सॊ ऽनतर्जलगतः सथानु भूतॊ महाव्रतः
     वर्षाणाम अभवद राजन परयुतान्य अर्बुदानि च
 23 उदतिष्ठत तपस तप्त्वा दुश्चरं स महाह्रदात
     ततॊ देवातिदेवस तं बरह्मा समुपसर्पत
 24 तपॊवृद्धिम अपृच्छच च कुशलं चैनम अव्ययम
     तपः सुचीर्णम इति च परॊवाच वृषभध्वजः
 25 तत संयॊगेन वृद्धिं चाप्य अपश्यत स तु शंकरः
     महामतिर अचिन्त्यात्मा सत्यधर्मरतः सदा
 26 स तेनाध्यॊ महायॊगी तपसा च धनेन च
     वयराजत महाराज तरिषु लॊकेषु वीर्यवान
 27 ततः पिनाकी यॊगात्मा धयानयॊगं समाविशत
     उशना तु समुद्विग्नॊ निलिल्ये जथरे ततः
 28 तुष्टाव च महायॊगी देवं तत्रस्थ एव च
     निःसारं काङ्क्षमाणस तु तेजसा परत्यहन्यत
 29 उशना तु तदॊवाच जथरस्थॊ महामुनिः
     परसादं मे कुरुष्वेति पुनः पुनर अरिंदम
 30 तम उवाच महादेवॊ गच्छ शिश्नेन मॊक्षणम
     इति सरॊतांसि सर्वाणि रुद्ध्वा तरिदशपुंगवः
 31 अपश्यमानः स दवारं सर्वतः पिहितॊ मुनिः
     पर्यक्रामद दह्यमान इतश चेतश च तेजसा
 32 स विनिष्क्रम्य शिश्नेन शुक्रत्वम अभिपेदिवान
     कार्येण तेन नभसॊ नागच्छत च मध्यतः
 33 निष्क्रान्तम अथ तं दृष्ट्वा जवलन्तम इव तेजसा
     भवॊ रॊषसमाविष्टः शूलॊद्यतकरः सथितः
 34 नयवारयत तं देवी करुद्धं पशुपतिं पतिम
     पुत्रत्वम अगमद देव्या वारिते शङ्करे च सः
 35 [देवी]
     हिंसनीयस तवया नैष मम पुत्रत्वम आगतः
     न हि देवॊदरात कश चिन निःसृतॊ नाशम अर्छति
 36 [भी]
     ततः परीतॊ ऽभवद देव्याः परहसंश चेदम अब्रवीत
     गच्छत्य एष यथाकामम इति राजन पुनः पुनः
 37 ततः परनम्य वरदं देवं देवीम उमां तथा
     उशना पराप तद धीमान गतिम इष्टां महामुनिः
 38 एतत ते कथितं तात भार्गवस्य महात्मनः
     चरितं भरतश्रेष्ठ यन मां तवं परिपृच्छसि
  1 [y]
      tiṣṭhate me sadā tāta kautūhalam idaṃ hṛdi
      tad ahaṃ śrotum icchāmi tvattaḥ kurupitāmaha
  2 kathaṃ devarṣir uśanā sadā kāvyo mahāmatiḥ
      asurāṇāṃ priyakaraḥ surāṇām apriye rataḥ
  3 vardhayām āsa tejaś ca kimartham amitaujasām
      nityaṃ vairanibaddhāś ca dānavāḥ surasattamaiḥ
  4 kathaṃ cāpy uśanā prāpa śukratvam amara dyutiḥ
      ṛddhiṃ ca sa kathaṃ prāptaḥ sarvam etad bravīhi me
  5 na yāni ca sa tejasvī madhyena nabhasaḥ katham
      etad icchāmi vijñātuṃ nikhilena pitāmaha
  6 [bhī]
      śṛṇu rājann avahitaḥ sarvam etad yathātatham
      yathāmatiyathā caitac chruta pūrvaṃ mayānagha
  7 eṣa bhārgava dāyādo muniḥ satyo dṛdha vrataḥ
      asurāṇāṃ priyakaro nimitte karuṇātmake
  8 indro 'tha dhanado rājā yakṣarakṣo'dhipaḥ sa ca
      prabhaviṣṇuś ca kośasya jagataś ca tathā prabhuḥ
  9 tasyātmānam athāviśya yogasiddho mahāmuniḥ
      ruddhvā dhanapatiṃ devaṃ yogena hṛtavān vasu
  10 hṛte dhane tataḥ śarma na lebhe dhanadas tathā
     āpanna manyuḥ saṃvignaḥ so 'bhyagāt surasattamam
 11 nivedayām āsa tadā śivāyāmita tejase
     deva śreṣṭhāya rudrāya saumyāya bahurūpiṇe
 12 [kubera]
     yogātmakenośanasā ruddhvā mama hṛtaṃ vasu
     yogenātma gatiṃ kṛtvā niḥsṛtaś ca mahātapaḥ
 13 [bhī]
     etac chrutvā tataḥ kruddho mahāyogī maheśvaraḥ
     saṃraktanayano rājañ śūlam ādāya tasthivān
 14 kvāsvau kvāsāv iti prāha gṛhītvā paramāyudham
     uśanā dūratas tasya babhau jñātvā cikīrṣitam
 15 sa mahāyogino buddhvā taṃ roṣaṃ vai mahātmanaḥ
     gatim āgamanaṃ vetti sthānaṃ vetti tataḥ prabhuḥ
 16 saṃcintyogreṇa tapasā mahātmānaṃ maheśvaram
     uśanā yogasiddhātmā śūlāgre pratyadṛśyata
 17 vijñāta rūpaḥ sa tadā tapaḥsiddhena dhanvinā
     jñātvā śūlaṃ ca deveśaḥ pāninā samanāmayat
 18 ānatenātha śūlena pānināmita tejasā
     pinākam iti covāca śūlam ugrāyudhaḥ prabhuḥ
 19 pānimadhyagataṃ dṛṣṭvā bhārgavaṃ tam umāpatiḥ
     āsyaṃ vivṛtya kakudī pāniṃ saṃprākṣipac chanaiḥ
 20 sa tu praviṣṭa uśanā koṣṭhaṃ māheśvaraṃ prabhuḥ
     vyacarac cāpi tatrāsau mahātmā bhṛgunandanaḥ
 21 [y]
     kimarthaṃ vyacarad rājann uśanā tasya dhīmataḥ
     jathare devadevasya kiṃ cākārṣīn mahādyutiḥ
 22 [bhī]
     purā so 'ntarjalagataḥ sthānu bhūto mahāvrataḥ
     varṣāṇām abhavad rājan prayutāny arbudāni ca
 23 udatiṣṭhat tapas taptvā duścaraṃ sa mahāhradāt
     tato devātidevas taṃ brahmā samupasarpata
 24 tapovṛddhim apṛcchac ca kuśalaṃ cainam avyayam
     tapaḥ sucīrṇam iti ca provāca vṛṣabhadhvajaḥ
 25 tat saṃyogena vṛddhiṃ cāpy apaśyat sa tu śaṃkaraḥ
     mahāmatir acintyātmā satyadharmarataḥ sadā
 26 sa tenādhyo mahāyogī tapasā ca dhanena ca
     vyarājata mahārāja triṣu lokeṣu vīryavān
 27 tataḥ pinākī yogātmā dhyānayogaṃ samāviśat
     uśanā tu samudvigno nililye jathare tataḥ
 28 tuṣṭāva ca mahāyogī devaṃ tatrastha eva ca
     niḥsāraṃ kāṅkṣamāṇas tu tejasā pratyahanyata
 29 uśanā tu tadovāca jatharastho mahāmuniḥ
     prasādaṃ me kuruṣveti punaḥ punar ariṃdama
 30 tam uvāca mahādevo gaccha śiśnena mokṣaṇam
     iti srotāṃsi sarvāṇi ruddhvā tridaśapuṃgavaḥ
 31 apaśyamānaḥ sa dvāraṃ sarvataḥ pihito muniḥ
     paryakrāmad dahyamāna itaś cetaś ca tejasā
 32 sa viniṣkramya śiśnena śukratvam abhipedivān
     kāryeṇa tena nabhaso nāgacchata ca madhyataḥ
 33 niṣkrāntam atha taṃ dṛṣṭvā jvalantam iva tejasā
     bhavo roṣasamāviṣṭaḥ śūlodyatakaraḥ sthitaḥ
 34 nyavārayata taṃ devī kruddhaṃ paśupatiṃ patim
     putratvam agamad devyā vārite śaṅkare ca saḥ
 35 [devī]
     hiṃsanīyas tvayā naiṣa mama putratvam āgataḥ
     na hi devodarāt kaś cin niḥsṛto nāśam archati
 36 [bhī]
     tataḥ prīto 'bhavad devyāḥ prahasaṃś cedam abravīt
     gacchaty eṣa yathākāmam iti rājan punaḥ punaḥ
 37 tataḥ pranamya varadaṃ devaṃ devīm umāṃ tathā
     uśanā prāpa tad dhīmān gatim iṣṭāṃ mahāmuniḥ
 38 etat te kathitaṃ tāta bhārgavasya mahātmanaḥ
     caritaṃ bharataśreṣṭha yan māṃ tvaṃ paripṛcchasi


Next: Chapter 279