Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 42

  1 [वैषम्पायन]
      ततॊ युधिष्ठिरॊ राजा जञातीनां ये हता मृधे
      शराद्धानि कारयाम आस तेषां पृथग उदारधीः
  2 धृतराष्ट्रॊ ददौ राजा पुत्राणाम और्ध्वदेहिकम
      सर्वकामगुणॊपेतम अन्नं गाश च धनानि च
      रत्नानि च विचित्राणि महार्हाणि महायशाः
  3 युधिष्ठिरस तु कर्णस्य दरॊणस्य च महात्मनः
      धृष्टद्युम्नाभिमन्युभ्यां हैडिम्बस्य च रक्षसः
  4 विराटप्रभृतीनां च सुहृदाम उपकारिणाम
      दरुपद दरौपदेयानां दरौपद्या सहितॊ ददौ
  5 बराह्मणानां सहस्राणि पृथग एकैकम उद्दिशन
      धनैश च वस्त्रै रत्नैश च गॊभिश च समतर्पयत
  6 ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः
      उद्दिश्यॊद्दिश्य तेषां च चक्रे राजौर्ध्वदैहिकम
  7 सभाः परपाश च विविधास तडागानि च पाण्डवः
      सुहृदां कारयाम आस सर्वेषाम और्ध्वदैहिकम
  8 स तेषाम अनृणॊ भूत्वा गत्वा लॊकेष्व अवाच्यताम
      कृतकृत्यॊ ऽभवद राजा परजा धर्मेण पालयन
  9 धृतराष्ट्रं यथापूर्वं गान्धारीं विदुरं तथा
      सर्वांश च कौरवामात्यान भृत्यांश च समपूजयत
  10 याश च तत्र सत्रियः काश चिद धतवीरा हतात्म जाः
     सर्वास ताः कौरवॊ राजा संपूज्यापालयद घृणी
 11 दीनान्ध कृपणानां च गृहाच्छादन भॊजनैः
     आनृशंस्य परॊ राजा चकारानुग्रहं परभुः
 12 स विजित्य महीं कृत्स्नाम आनृण्यं पराप्य वैरिषु
     निःसपत्नः सुखी राजा विजहार युधिष्ठिरः
  1 [vaiṣampāyana]
      tato yudhiṣṭhiro rājā jñātīnāṃ ye hatā mṛdhe
      śrāddhāni kārayām āsa teṣāṃ pṛthag udāradhīḥ
  2 dhṛtarāṣṭro dadau rājā putrāṇām aurdhvadehikam
      sarvakāmaguṇopetam annaṃ gāś ca dhanāni ca
      ratnāni ca vicitrāṇi mahārhāṇi mahāyaśāḥ
  3 yudhiṣṭhiras tu karṇasya droṇasya ca mahātmanaḥ
      dhṛṣṭadyumnābhimanyubhyāṃ haiḍimbasya ca rakṣasaḥ
  4 virāṭaprabhṛtīnāṃ ca suhṛdām upakāriṇām
      drupada draupadeyānāṃ draupadyā sahito dadau
  5 brāhmaṇānāṃ sahasrāṇi pṛthag ekaikam uddiśan
      dhanaiś ca vastrai ratnaiś ca gobhiś ca samatarpayat
  6 ye cānye pṛthivīpālā yeṣāṃ nāsti suhṛjjanaḥ
      uddiśyoddiśya teṣāṃ ca cakre rājaurdhvadaihikam
  7 sabhāḥ prapāś ca vividhās taḍāgāni ca pāṇḍavaḥ
      suhṛdāṃ kārayām āsa sarveṣām aurdhvadaihikam
  8 sa teṣām anṛṇo bhūtvā gatvā lokeṣv avācyatām
      kṛtakṛtyo 'bhavad rājā prajā dharmeṇa pālayan
  9 dhṛtarāṣṭraṃ yathāpūrvaṃ gāndhārīṃ viduraṃ tathā
      sarvāṃś ca kauravāmātyān bhṛtyāṃś ca samapūjayat
  10 yāś ca tatra striyaḥ kāś cid dhatavīrā hatātma jāḥ
     sarvās tāḥ kauravo rājā saṃpūjyāpālayad ghṛṇī
 11 dīnāndha kṛpaṇānāṃ ca gṛhācchādana bhojanaiḥ
     ānṛśaṃsya paro rājā cakārānugrahaṃ prabhuḥ
 12 sa vijitya mahīṃ kṛtsnām ānṛṇyaṃ prāpya vairiṣu
     niḥsapatnaḥ sukhī rājā vijahāra yudhiṣṭhiraḥ


Next: Chapter 43