Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 41

  1 [वैषम्पायन]
      परकृतीनां तु तद वाक्यं देशकालॊपसंहितम
      शरुत्वा युधिष्ठिरॊ राजाथॊत्तरं परत्यभाषत
  2 धन्याः पाण्डुसुता लॊके येषां बराह्मणपुंगवाः
      तथ्यान वाप्य अथ वातथ्यान गुणान आहुः समागताः
  3 अनुग्राह्या वयं नूनं भवताम इति मे मतिः
      यत्रैवं गुणसंपन्नान अस्मान बरूथ विमत्सराः
  4 धृतराष्ट्रॊ महाराजः पिता नॊ दैवतं परम
      साशने ऽसय परिये चैव सथेयं मत्प्रिय काङ्क्षिभिः
  5 एतदर्थं हि जीवामि कृत्वा जञातिवधं महत
      अस्य शुश्रूषणं कार्यं मया नित्यम अतन्द्रिणा
  6 यदि चाहम अनुग्राह्यॊ भवतां सुहृदां ततः
      धृतराष्ट्रे यथापूर्वं वृत्तिं वर्तितुम अर्हथ
  7 एष नाथॊ हि जगतॊ भवतां च मया सह
      अस्यैव पृथिवी कृत्स्ना पाण्डवाः सर्व एव च
      एतन मनसि कर्तव्यं भवद्भिर वचनं मम
  8 अनुगम्य च राजानं यथेष्टं गम्यताम इति
      पौरजानपदान सर्वान विसृज्य कुरुनन्दनः
      यौवराज्येन कौरव्यॊ भीमसेनम अयॊजयत
  9 मन्त्रे च निश्चये चैव षाङ्गुण्यस्य च चिन्तने
      विदुरं बुद्धिसंपन्नं परीतिमान वै समादिशत
  10 कृताकृत परिज्ञाने तथाय वययचिन्तने
     संजयं यॊजयाम आस ऋद्धम ऋद्धैर गुणैर युतम
 11 बलस्य परिमाणे च भक्त वेतनयॊस तथा
     नकुलं वयादिशद राजा कर्मिणाम अन्ववेक्षणे
 12 परचक्रॊपरॊधे च दृप्तानां चावमर्दने
     युधिष्ठिरॊ महाराजः फल्गुनं वयादिदेश ह
 13 दविजानां वेद कार्येषु कार्येष्व अन्येषु चैव हि
     धौम्यं पुरॊधसां शरेष्ठं वयादिदेश परंतपः
 14 सहदेवं समीपस्थं नित्यम एव समादिशत
     तेन गॊप्यॊ हि नृपतिः सर्वावस्थॊ विशां पते
 15 यान यान अमन्यद यॊग्यांश च येषु येष्व इह कर्मसु
     तांस तांस तेष्व एव युयुजे परीयमाणॊ महीपतिः
 16 विदुरं संजयं चैव युयुत्सुं च महामतिम
     अब्रवीत परवीर घनॊ धर्मात्मा धर्मवत्सलः
 17 उत्थायॊत्थाय यत कार्यम अस्य राज्ञः पितुर मम
     सर्वं भवद्भिः कर्तव्यम अप्रमत्तैर यथातथम
 18 पौरजानपदानां च यानि कार्याणि नित्यशः
     राजानं समनुज्ञाप्य तानि कार्याणि धर्मतः
  1 [vaiṣampāyana]
      prakṛtīnāṃ tu tad vākyaṃ deśakālopasaṃhitam
      śrutvā yudhiṣṭhiro rājāthottaraṃ pratyabhāṣata
  2 dhanyāḥ pāṇḍusutā loke yeṣāṃ brāhmaṇapuṃgavāḥ
      tathyān vāpy atha vātathyān guṇān āhuḥ samāgatāḥ
  3 anugrāhyā vayaṃ nūnaṃ bhavatām iti me matiḥ
      yatraivaṃ guṇasaṃpannān asmān brūtha vimatsarāḥ
  4 dhṛtarāṣṭro mahārājaḥ pitā no daivataṃ param
      sāśane 'sya priye caiva stheyaṃ matpriya kāṅkṣibhiḥ
  5 etadarthaṃ hi jīvāmi kṛtvā jñātivadhaṃ mahat
      asya śuśrūṣaṇaṃ kāryaṃ mayā nityam atandriṇā
  6 yadi cāham anugrāhyo bhavatāṃ suhṛdāṃ tataḥ
      dhṛtarāṣṭre yathāpūrvaṃ vṛttiṃ vartitum arhatha
  7 eṣa nātho hi jagato bhavatāṃ ca mayā saha
      asyaiva pṛthivī kṛtsnā pāṇḍavāḥ sarva eva ca
      etan manasi kartavyaṃ bhavadbhir vacanaṃ mama
  8 anugamya ca rājānaṃ yatheṣṭaṃ gamyatām iti
      paurajānapadān sarvān visṛjya kurunandanaḥ
      yauvarājyena kauravyo bhīmasenam ayojayat
  9 mantre ca niścaye caiva ṣāṅguṇyasya ca cintane
      viduraṃ buddhisaṃpannaṃ prītimān vai samādiśat
  10 kṛtākṛta parijñāne tathāya vyayacintane
     saṃjayaṃ yojayām āsa ṛddham ṛddhair guṇair yutam
 11 balasya parimāṇe ca bhakta vetanayos tathā
     nakulaṃ vyādiśad rājā karmiṇām anvavekṣaṇe
 12 paracakroparodhe ca dṛptānāṃ cāvamardane
     yudhiṣṭhiro mahārājaḥ phalgunaṃ vyādideśa ha
 13 dvijānāṃ veda kāryeṣu kāryeṣv anyeṣu caiva hi
     dhaumyaṃ purodhasāṃ śreṣṭhaṃ vyādideśa paraṃtapaḥ
 14 sahadevaṃ samīpasthaṃ nityam eva samādiśat
     tena gopyo hi nṛpatiḥ sarvāvastho viśāṃ pate
 15 yān yān amanyad yogyāṃś ca yeṣu yeṣv iha karmasu
     tāṃs tāṃs teṣv eva yuyuje prīyamāṇo mahīpatiḥ
 16 viduraṃ saṃjayaṃ caiva yuyutsuṃ ca mahāmatim
     abravīt paravīra ghno dharmātmā dharmavatsalaḥ
 17 utthāyotthāya yat kāryam asya rājñaḥ pitur mama
     sarvaṃ bhavadbhiḥ kartavyam apramattair yathātatham
 18 paurajānapadānāṃ ca yāni kāryāṇi nityaśaḥ
     rājānaṃ samanujñāpya tāni kāryāṇi dharmataḥ


Next: Chapter 42