Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 43

  1 [वैषम्पायन]
      अभिषिक्तॊ महाप्राज्ञॊ राज्यं पराप्य युधिष्ठिरः
      दाशार्हं पुण्डरीकाक्षम उवाच पराञ्जलिः शुचिः
  2 तव कृष्ण परसादेन नयेन च बलेन च
      बुद्ध्या च यदुशार्दूल तथा विक्रमणेन च
  3 पुनः पराप्तम इदं राज्यं पितृपैतामहं मया
      नमस ते पुण्डरीकाक्ष पुनः पुनर अरिंदम
  4 तवाम एकम आहुः पुरुषं तवाम आहुः सात्वतां पतिम
      नामभिस तवां बहुविधैः सतुवन्ति परमर्षयः
  5 विश्वकर्मन नमस ते ऽसतु विश्वात्मन विश्वसंभव
      विष्णॊ जिष्णॊ हरे कृष्ण वैकुण्ठ पुरुषॊत्तम
  6 अदित्याः सप्तरात्रं तु पुराणे गर्भतां गतः
      पृश्नि गर्भस तवम एवैकस तरियुगं तवां वदन्त्य अपि
  7 शुचि शरवा हृषीकेशॊ घृतार्चिर हंस उच्यसे
      तरिचक्षुः शम्भुर एकस तवं विभुर दामॊदरॊ ऽपि च
  8 वराहॊ ऽगनिर बृहद भानुर वृषणस तार्क्ष्य लक्षणः
      अनीक साहः पुरुषः शिपि विष्ट उरु करमः
  9 वाचिष्ठ उग्रः सेनानीः सत्यॊ वाजसनिर गुहः
      अच्युतश चयावनॊ ऽरीणां संकृतिर विकृतिर वृषः
  10 कृतवर्त्मा तवम एवाद्रिर वृषगर्भॊ वृषा कपिः
     सिन्धुक्षिद ऊर्मिस तरिककुत तरिधामा तरिवृद अच्युत
 11 संराद विराट सवराट चैव सुरराड धर्मदॊ भवः
     विभुर भूर अभिभूः कृष्णः कृष्णवर्त्मा तवम एव च
 12 सविष्टकृद भिषग आवर्तः कपिलस तवं च वामनः
     यज्ञॊ धरुवः पतंगश च जयत्सेनस तवम उच्यसे
 13 शिखण्डी नहुषॊ बभ्रुर दिवस्पृक तवं पुनर वसुः
     सुबभ्रुर उक्षॊ रुक्मस तवं सुषेणॊ दुन्दुभिस तथा
 14 गभस्तिनेमिः शरीपद्मं पुष्करं पुष्पधारणः
     ऋभुर विभुः सर्वसूक्ष्मस तवं सावित्रं च पठ्यसे
 15 अम्भॊनिधिस तवं बरह्मा तवं पवित्रं धाम धन्व च
     हिरण्यगर्भं तवाम आहुः सवधा सवाहा च केशव
 16 यॊनिस तवम अस्य परलयश च कृष्ण; तवम एवेदं सृजसि विश्वम अग्रे
     विश्वं चेदं तवद्वशे विश्वयॊने; नमॊ ऽसतु ते शार्ङ्गचक्रासि पाणे
 17 एवं सतुतॊ धर्मराजेन कृष्णः; सभामध्ये परीतिमान पुष्कराक्षः
     तम अभ्यनन्दद भारतं पुष्कलाभिर; वाग्भिर जयेष्ठं पाण्डवं यादवाग्र्यः
  1 [vaiṣampāyana]
      abhiṣikto mahāprājño rājyaṃ prāpya yudhiṣṭhiraḥ
      dāśārhaṃ puṇḍarīkākṣam uvāca prāñjaliḥ śuciḥ
  2 tava kṛṣṇa prasādena nayena ca balena ca
      buddhyā ca yaduśārdūla tathā vikramaṇena ca
  3 punaḥ prāptam idaṃ rājyaṃ pitṛpaitāmahaṃ mayā
      namas te puṇḍarīkākṣa punaḥ punar ariṃdama
  4 tvām ekam āhuḥ puruṣaṃ tvām āhuḥ sātvatāṃ patim
      nāmabhis tvāṃ bahuvidhaiḥ stuvanti paramarṣayaḥ
  5 viśvakarman namas te 'stu viśvātman viśvasaṃbhava
      viṣṇo jiṣṇo hare kṛṣṇa vaikuṇṭha puruṣottama
  6 adityāḥ saptarātraṃ tu purāṇe garbhatāṃ gataḥ
      pṛśni garbhas tvam evaikas triyugaṃ tvāṃ vadanty api
  7 śuci śravā hṛṣīkeśo ghṛtārcir haṃsa ucyase
      tricakṣuḥ śambhur ekas tvaṃ vibhur dāmodaro 'pi ca
  8 varāho 'gnir bṛhad bhānur vṛṣaṇas tārkṣya lakṣaṇaḥ
      anīka sāhaḥ puruṣaḥ śipi viṣṭa uru kramaḥ
  9 vāciṣṭha ugraḥ senānīḥ satyo vājasanir guhaḥ
      acyutaś cyāvano 'rīṇāṃ saṃkṛtir vikṛtir vṛṣaḥ
  10 kṛtavartmā tvam evādrir vṛṣagarbho vṛṣā kapiḥ
     sindhukṣid ūrmis trikakut tridhāmā trivṛd acyuta
 11 saṃrād virāṭ svarāṭ caiva surarāḍ dharmado bhavaḥ
     vibhur bhūr abhibhūḥ kṛṣṇaḥ kṛṣṇavartmā tvam eva ca
 12 sviṣṭakṛd bhiṣag āvartaḥ kapilas tvaṃ ca vāmanaḥ
     yajño dhruvaḥ pataṃgaś ca jayatsenas tvam ucyase
 13 śikhaṇḍī nahuṣo babhrur divaspṛk tvaṃ punar vasuḥ
     subabhrur ukṣo rukmas tvaṃ suṣeṇo dundubhis tathā
 14 gabhastinemiḥ śrīpadmaṃ puṣkaraṃ puṣpadhāraṇaḥ
     ṛbhur vibhuḥ sarvasūkṣmas tvaṃ sāvitraṃ ca paṭhyase
 15 ambhonidhis tvaṃ brahmā tvaṃ pavitraṃ dhāma dhanva ca
     hiraṇyagarbhaṃ tvām āhuḥ svadhā svāhā ca keśava
 16 yonis tvam asya pralayaś ca kṛṣṇa; tvam evedaṃ sṛjasi viśvam agre
     viśvaṃ cedaṃ tvadvaśe viśvayone; namo 'stu te śārṅgacakrāsi pāṇe
 17 evaṃ stuto dharmarājena kṛṣṇaḥ; sabhāmadhye prītimān puṣkarākṣaḥ
     tam abhyanandad bhārataṃ puṣkalābhir; vāgbhir jyeṣṭhaṃ pāṇḍavaṃ yādavāgryaḥ


Next: Chapter 44