Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 31

  1 [वैषम्पायन]
      ततॊ राजा पाण्डुसुतॊ नारदं परत्यभाषत
      भगवञ शरॊतुम इच्छामि सुवर्णष्ठीवि संभवम
  2 एवम उक्तः स च मुनिर धर्मराजेन नारदः
      आचचक्षे यथावृत्तं सुवर्णष्ठीविनं परति
  3 एवम एतन महाराज यथायं केशवॊ ऽबरवीत
      कार्यस्यास्य तु यच छेषं तत ते वक्ष्यामि पृच्छतः
  4 अहं च पर्वतश चैव सवस्रीयॊ मे महामुनिः
      वस्तु कामाव अभिगतौ सृञ्जयं जयतां वरम
  5 तत्र संपूजितौ तेन विधिदृष्टेन कर्मणा
      सर्वकामैः सुविहितौ निवसावॊ ऽसय वेश्मनि
  6 वयतिक्रान्तासु वर्षासु समये गमनस्य च
      पर्वतॊ माम उवाचेदं काले वचनम अर्थवत
  7 आवाम अस्य नरेन्द्रस्य गृहे परमपूजितौ
      उषितौ समये बरह्मंश चिन्त्यताम अत्र सांप्रतम
  8 ततॊ ऽहम अब्रुवं राजन पर्वतं शुभदर्शनम
      सर्वम एतत तवयि विभॊ भागिनेयॊपपद्यते
  9 वरेण छन्द्यतां राजा लभतां यद यद इच्छति
      आवयॊस तपसा सिद्धिं पराप्नॊतु यदि मन्यसे
  10 तत आहूय राजानं सृञ्जयं शुभदर्शनम
     पर्वतॊ ऽनुमतं वाक्यम उवाच मुनिपुंगवः
 11 परीतौ सवॊ नृप सत्कारैस तव हय आर्जवसंभृतैः
     आवाभ्याम अभ्यनुज्ञातॊ वरं नृवर चिन्तय
 12 देवानाम अविहिंसायां यद भवेन मानुषक्षमम
     तद्गृहाण महाराज पूजार्हॊ नौ मतॊ भवान
 13 [सृन्जय]
     परीतौ भवन्तौ यदि मे कृतम एतावता मम
     एष एव परॊ लाभॊ निर्वृत्तॊ मे महाफलः
 14 [नारद]
     तम एवं वादिनं भूयः पर्वतः परत्यभाषत
     वृणीष्व राजन संकल्पॊ यस ते हृदि चिरं सथितः
 15 [सृन्जय]
     अभीप्सामि सुतं वीरं वीर्यवन्तं दृढव्रतम
     आयुष्मन्तं महाभागं देवराजसमद्युतिम
 16 [पर्वत]
     भविष्यत्य एष ते कामॊ न तव आयुष्मान भविष्यति
     देवराजाभिभूत्य अर्थं संकल्पॊ हय एष ते हृदि
 17 सुवर्णष्ठीवनाच चैव सवर्णष्ठीवी भविष्यति
     रक्ष्यश च देवराजात स देवराजसमद्युतिः
 18 [नारद]
     तच छरुत्वा सृञ्जयॊ वाक्यं पर्वतस्य महात्मनः
     परसादयाम आस तदा नैतद एवं भवेद इति
 19 आयुष्मान मे भवेत पुत्रॊ भवतस तपसा मुने
     न च तं पर्वतः किं चिद उवाचेन्द्र वयपेक्षया
 20 तम अहं नृपतिं दीनम अब्रुवं पुनर एव तु
     समर्तव्यॊ ऽहं महाराज दर्शयिष्यामि ते समृतः
 21 अहं ते दयितं पुत्रं परेतराजवशं गतम
     पुनर दास्यामि तद रूपं मा शुचः पृथिवीपते
 22 एवम उक्त्वा तु नृपतिं परयातौ सवॊ यथेप्सितम
     सृञ्जयश च यथाकामं परविवेश सवमन्दिरम
 23 सृञ्जयस्याथ राजर्षेः कस्मिंश चित कालपर्यये
     जज्ञे पुत्रॊ महावीर्यस तेजसा परज्वलन्न इव
 24 ववृधे स यथाकालं सरसीव महॊत्पलम
     बभूव काञ्चनष्ठीवी यथार्थं नाम तस्य तत
 25 तद अद्भुततमं लॊके पप्रथे कुरुसत्तम
     बुबुधे तच च देवेन्द्रॊ वरदानं महात्मनॊः
 26 ततस तव अभिभवाद भीतॊ बृहस्पतिमते सथितः
     कुमारस्यान्तर परेक्षी बभूव बलवृत्र हा
 27 चॊदयाम आस वज्रं स दिव्यास्त्रं मूर्ति संस्थितम
     वयाघ्रॊ भूत्वा जहीमं तवं राजपुत्रम इति परभॊ
 28 विवृद्धः किल वीर्येण माम एषॊ ऽभिभविष्यति
     सृञ्जयस्य सुतॊ वज्रयथैनं पर्वतॊ ददौ
 29 एवम उक्तस तु शक्रेण वर्जॊ बर पुरंजयः
     कुमारस्यान्तर परेक्षी नित्यम एवान्वपद्यत
 30 सृञ्जयॊ ऽपि सुतं पराप्य देवराजसमद्युतिम
     हृष्टः सान्तःपुरॊ राजा वननित्यॊ ऽभवत तदा
 31 ततॊ भागीरथी तीरे कदा चिद वननिर्झरे
     धात्री दवितीयॊ बालः स करीडार्थं पर्यधावत
 32 पञ्चवर्षक देशीयॊ बालॊ नागेन्द्र विक्रमः
     सहसॊत्पतितं वयाघ्रम आससाद महाबलः
 33 तेन चैव विनिष्पिष्टॊ वेपमानॊ नृपात्म जः
     वयसुः पपात मेदिन्यां ततॊ धात्री विचुक्रुशे
 34 हत्वा तु राजपुत्रं स तत्रैवान्तरधीयत
     शार्दूलॊ देवराजस्य माययान्तर हितस तदा
 35 धात्र्यास तु निनदं शरुत्वा रुदत्याः परमार्तवत
     अभ्यधावत तं देशं सवयम एव महीपतिः
 36 स ददर्श गतासुं तं शयानं पीतशॊणितम
     कुमारं विगतानन्दं निशाकरम इव चयुतम
 37 स तम उत्सङ्गम आरॊप्य परिपीडित वक्षसम
     पुत्रं रुधिरसंसिक्तं पर्यदेवयद आतुरः
 38 ततस ता मातरस तस्य रुदन्त्यः शॊककर्शिताः
     अभ्यधावन्त तं देशं यत्र राजा स सृञ्जयः
 39 ततः स राजा सस्मार माम अन्तर्गतमानसः
     तच चाहं चिन्तितं जञात्वा गतवांस तस्य दर्शनम
 40 स मयैतानि वाक्यानि शरावितः शॊकलालसः
     यानि ते यदुवीरेण कथितानि महीपते
 41 संजीवितश चापि मया वासवानुमते तदा
     भवितव्यं तथा तच च न तच छक्यम अतॊ ऽनयथा
 42 अत ऊर्ध्वं कुमारः सस्वर्ण षठीवी महायशाः
     चित्तं परसादयाम आस पितुर मातुश च वीर्यवान
 43 कारयाम आस राज्यं स पितरि सवर्गते विभुः
     वर्षाणाम एकशतवत सहस्रं भीमविक्रमः
 44 तत इष्ट्वा महायज्ञैर बहुभिर भूरिदक्षिणैः
     तर्पयाम आस देवांश च पितॄंश चैव महाद्युतिः
 45 उत्पाद्य च बहून पुत्रान कुलसंतान कारिणः
     कालेन महता राजन कालधर्मम उपेयिवान
 46 स तवं राजेन्द्र संजातं शॊकम एतन निवर्तय
     यथा तवां केशवः पराह वयासश च सुमहातपाः
 47 पितृपैतामहं राज्यम आस्थाय दुरम उद्वह
     इष्ट्वा पुण्यैर महायज्ञैर इष्टाँल लॊकान अवाप्स्यसि
  1 [vaiṣampāyana]
      tato rājā pāṇḍusuto nāradaṃ pratyabhāṣata
      bhagavañ śrotum icchāmi suvarṇaṣṭhīvi saṃbhavam
  2 evam uktaḥ sa ca munir dharmarājena nāradaḥ
      ācacakṣe yathāvṛttaṃ suvarṇaṣṭhīvinaṃ prati
  3 evam etan mahārāja yathāyaṃ keśavo 'bravīt
      kāryasyāsya tu yac cheṣaṃ tat te vakṣyāmi pṛcchataḥ
  4 ahaṃ ca parvataś caiva svasrīyo me mahāmuniḥ
      vastu kāmāv abhigatau sṛñjayaṃ jayatāṃ varam
  5 tatra saṃpūjitau tena vidhidṛṣṭena karmaṇā
      sarvakāmaiḥ suvihitau nivasāvo 'sya veśmani
  6 vyatikrāntāsu varṣāsu samaye gamanasya ca
      parvato mām uvācedaṃ kāle vacanam arthavat
  7 āvām asya narendrasya gṛhe paramapūjitau
      uṣitau samaye brahmaṃś cintyatām atra sāṃpratam
  8 tato 'ham abruvaṃ rājan parvataṃ śubhadarśanam
      sarvam etat tvayi vibho bhāgineyopapadyate
  9 vareṇa chandyatāṃ rājā labhatāṃ yad yad icchati
      āvayos tapasā siddhiṃ prāpnotu yadi manyase
  10 tata āhūya rājānaṃ sṛñjayaṃ śubhadarśanam
     parvato 'numataṃ vākyam uvāca munipuṃgavaḥ
 11 prītau svo nṛpa satkārais tava hy ārjavasaṃbhṛtaiḥ
     āvābhyām abhyanujñāto varaṃ nṛvara cintaya
 12 devānām avihiṃsāyāṃ yad bhaven mānuṣakṣamam
     tadgṛhāṇa mahārāja pūjārho nau mato bhavān
 13 [sṛnjaya]
     prītau bhavantau yadi me kṛtam etāvatā mama
     eṣa eva paro lābho nirvṛtto me mahāphalaḥ
 14 [nārada]
     tam evaṃ vādinaṃ bhūyaḥ parvataḥ pratyabhāṣata
     vṛṇīṣva rājan saṃkalpo yas te hṛdi ciraṃ sthitaḥ
 15 [sṛnjaya]
     abhīpsāmi sutaṃ vīraṃ vīryavantaṃ dṛḍhavratam
     āyuṣmantaṃ mahābhāgaṃ devarājasamadyutim
 16 [parvata]
     bhaviṣyaty eṣa te kāmo na tv āyuṣmān bhaviṣyati
     devarājābhibhūty arthaṃ saṃkalpo hy eṣa te hṛdi
 17 suvarṇaṣṭhīvanāc caiva svarṇaṣṭhīvī bhaviṣyati
     rakṣyaś ca devarājāt sa devarājasamadyutiḥ
 18 [nārada]
     tac chrutvā sṛñjayo vākyaṃ parvatasya mahātmanaḥ
     prasādayām āsa tadā naitad evaṃ bhaved iti
 19 āyuṣmān me bhavet putro bhavatas tapasā mune
     na ca taṃ parvataḥ kiṃ cid uvācendra vyapekṣayā
 20 tam ahaṃ nṛpatiṃ dīnam abruvaṃ punar eva tu
     smartavyo 'haṃ mahārāja darśayiṣyāmi te smṛtaḥ
 21 ahaṃ te dayitaṃ putraṃ pretarājavaśaṃ gatam
     punar dāsyāmi tad rūpaṃ mā śucaḥ pṛthivīpate
 22 evam uktvā tu nṛpatiṃ prayātau svo yathepsitam
     sṛñjayaś ca yathākāmaṃ praviveśa svamandiram
 23 sṛñjayasyātha rājarṣeḥ kasmiṃś cit kālaparyaye
     jajñe putro mahāvīryas tejasā prajvalann iva
 24 vavṛdhe sa yathākālaṃ sarasīva mahotpalam
     babhūva kāñcanaṣṭhīvī yathārthaṃ nāma tasya tat
 25 tad adbhutatamaṃ loke paprathe kurusattama
     bubudhe tac ca devendro varadānaṃ mahātmanoḥ
 26 tatas tv abhibhavād bhīto bṛhaspatimate sthitaḥ
     kumārasyāntara prekṣī babhūva balavṛtra hā
 27 codayām āsa vajraṃ sa divyāstraṃ mūrti saṃsthitam
     vyāghro bhūtvā jahīmaṃ tvaṃ rājaputram iti prabho
 28 vivṛddhaḥ kila vīryeṇa mām eṣo 'bhibhaviṣyati
     sṛñjayasya suto vajrayathainaṃ parvato dadau
 29 evam uktas tu śakreṇa varjo bara puraṃjayaḥ
     kumārasyāntara prekṣī nityam evānvapadyata
 30 sṛñjayo 'pi sutaṃ prāpya devarājasamadyutim
     hṛṣṭaḥ sāntaḥpuro rājā vananityo 'bhavat tadā
 31 tato bhāgīrathī tīre kadā cid vananirjhare
     dhātrī dvitīyo bālaḥ sa krīḍārthaṃ paryadhāvata
 32 pañcavarṣaka deśīyo bālo nāgendra vikramaḥ
     sahasotpatitaṃ vyāghram āsasāda mahābalaḥ
 33 tena caiva viniṣpiṣṭo vepamāno nṛpātma jaḥ
     vyasuḥ papāta medinyāṃ tato dhātrī vicukruśe
 34 hatvā tu rājaputraṃ sa tatraivāntaradhīyata
     śārdūlo devarājasya māyayāntar hitas tadā
 35 dhātryās tu ninadaṃ śrutvā rudatyāḥ paramārtavat
     abhyadhāvata taṃ deśaṃ svayam eva mahīpatiḥ
 36 sa dadarśa gatāsuṃ taṃ śayānaṃ pītaśoṇitam
     kumāraṃ vigatānandaṃ niśākaram iva cyutam
 37 sa tam utsaṅgam āropya paripīḍita vakṣasam
     putraṃ rudhirasaṃsiktaṃ paryadevayad āturaḥ
 38 tatas tā mātaras tasya rudantyaḥ śokakarśitāḥ
     abhyadhāvanta taṃ deśaṃ yatra rājā sa sṛñjayaḥ
 39 tataḥ sa rājā sasmāra mām antargatamānasaḥ
     tac cāhaṃ cintitaṃ jñātvā gatavāṃs tasya darśanam
 40 sa mayaitāni vākyāni śrāvitaḥ śokalālasaḥ
     yāni te yaduvīreṇa kathitāni mahīpate
 41 saṃjīvitaś cāpi mayā vāsavānumate tadā
     bhavitavyaṃ tathā tac ca na tac chakyam ato 'nyathā
 42 ata ūrdhvaṃ kumāraḥ sasvarṇa ṣṭhīvī mahāyaśāḥ
     cittaṃ prasādayām āsa pitur mātuś ca vīryavān
 43 kārayām āsa rājyaṃ sa pitari svargate vibhuḥ
     varṣāṇām ekaśatavat sahasraṃ bhīmavikramaḥ
 44 tata iṣṭvā mahāyajñair bahubhir bhūridakṣiṇaiḥ
     tarpayām āsa devāṃś ca pitṝṃś caiva mahādyutiḥ
 45 utpādya ca bahūn putrān kulasaṃtāna kāriṇaḥ
     kālena mahatā rājan kāladharmam upeyivān
 46 sa tvaṃ rājendra saṃjātaṃ śokam etan nivartaya
     yathā tvāṃ keśavaḥ prāha vyāsaś ca sumahātapāḥ
 47 pitṛpaitāmahaṃ rājyam āsthāya duram udvaha
     iṣṭvā puṇyair mahāyajñair iṣṭāṁl lokān avāpsyasi


Next: Chapter 32