Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 32

  1 [वैषम्पायन]
      तूष्णींभूतं तु राजानं शॊचमानं युधिष्ठिरम
      तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनॊ ऽबरवीत
  2 परजानां पालनं धर्मॊ राज्ञां राजीवलॊचन
      धर्मः परमाणं लॊकस्य नित्यं धर्मानुवर्तनम
  3 अनुतिष्ठस्व वै राजन पितृपैतामहं पदम
      बराह्मणेषु च यॊ धर्मः स नित्यॊ वेद निश्चितः
  4 तत परमाणं परमाणानां शाश्वतं भरतर्षभ
      तस्य धर्मस्य कृत्स्नस्य कषत्रियः परिरक्षिता
  5 तथा यः परतिहन्त्य अस्य शासनं विषये नरः
      स बाहुभ्यां विनिग्राह्यॊ लॊकयात्रा विघातकः
  6 परमाणम अप्रमाणं यः कुर्यान मॊहवशं गतः
      भृत्यॊ व यदि वा पुत्रस तपस्वी वापि कश चन
      पापान सर्वैर उपायैस तान नियच्छेद घातयेत वा
  7 अतॊ ऽनयथा वर्तमानॊ राजा पराप्नॊति किल्बिषम
      धर्मं विनश्यमानं हि यॊ न रक्षेत स धर्महा
  8 ते तवया धर्महन्तारॊ निहताः सपदानुगाः
      सवधर्मे वर्तमानस तवं किं नु शॊचसि पाण्डव
      राजा हि हन्याद दद्याच च परजा रक्षेच च धर्मतः
  9 [युधिस्ठिर]
      न ते ऽभिशङ्के वचनं यद बरवीषि तपॊधन
      अपरॊक्षॊ हि तेधर्मः सर्वधर्मभृतां वर
  10 मया हय अवध्या बहवॊ घातिता राज्यकारणात
     तान्य अकार्याणि मे बरह्मन दनन्ति च तपन्ति च
 11 [वयास]
     ईश्वरॊ वा भवेत कर्ता पुरुषॊ वापि भारत
     हठॊ वा वर्तते लॊके कर्म जं वा फलं समृतम
 12 ईश्वरेण नियुक्ता हि साध्व असाधु च पार्थिव
     कुर्वन्ति पुरुषाः कर्मफलम ईश्वर गामि तत
 13 यथा हि पुरुषश छिन्द्याद वृक्षं परशुना वने
     छेत्तुर एव भवेत पापं परशॊर न कथं चन
 14 अथ वा तद उपादानात पराप्नुयुः कर्मणः फलम
     दण्डशस्त्रकृतं पापं पुरुषे तन न विद्यते
 15 न चैतद इष्टं कौन्तेय यद अन्येन फलं कृतम
     पराप्नुयाद इति तस्माच च ईश्वरे तन निवेशय
 16 अथ वा पुरुषः कर्ता कर्मणॊः शुभपापयॊः
     न परं विद्यते तस्माद एवम अन्यच छुभं कुरु
 17 न हि कश चित कव चिद राजन दिष्टात परतिनिवर्तते
     दण्डशस्त्रकृतं पापं पुरुषे तन न विद्यते
 18 यदि वा मन्यसे राजन हठे लॊकं परतिष्ठितम
     एवम अप्य अशुभं कर्म न भूतं न भविष्यति
 19 अथाभिपत्तिर लॊकस्य कर्तव्या शुभपापयॊः
     अभिपन्नतमं लॊके राज्ञाम उद्यतदण्डनम
 20 अथापि लॊके कर्माणि समावर्तन्त भारत
     शुभाशुभफलं चेमे पराप्नुवन्तीति मे मतिः
 21 एवं सत्यं शुभादेशं कर्मणस तत फलं धरुवम
     तयज तद राजशार्दूल मैवं शॊके मनॊ कृथाः
 22 सवधर्मे वर्तमानस्य सापवादे ऽपि भारत
     एवम आत्मपरित्यागस तव राजन न शॊभनः
 23 विहितानीह कौन्तेय परायश्चित्तानि कर्मिणाम
     शरीरवांस तानि कुर्याद अशरीरः पराभवेत
 24 तद राजञ जीवमानस तवं परायश्चित्तं चरिष्यसि
     परायश्चित्तम अकृत्वा तु परेत्य तप्तासि भारत
  1 [vaiṣampāyana]
      tūṣṇīṃbhūtaṃ tu rājānaṃ śocamānaṃ yudhiṣṭhiram
      tapasvī dharmatattvajñaḥ kṛṣṇadvaipāyano 'bravīt
  2 prajānāṃ pālanaṃ dharmo rājñāṃ rājīvalocana
      dharmaḥ pramāṇaṃ lokasya nityaṃ dharmānuvartanam
  3 anutiṣṭhasva vai rājan pitṛpaitāmahaṃ padam
      brāhmaṇeṣu ca yo dharmaḥ sa nityo veda niścitaḥ
  4 tat pramāṇaṃ pramāṇānāṃ śāśvataṃ bharatarṣabha
      tasya dharmasya kṛtsnasya kṣatriyaḥ parirakṣitā
  5 tathā yaḥ pratihanty asya śāsanaṃ viṣaye naraḥ
      sa bāhubhyāṃ vinigrāhyo lokayātrā vighātakaḥ
  6 pramāṇam apramāṇaṃ yaḥ kuryān mohavaśaṃ gataḥ
      bhṛtyo va yadi vā putras tapasvī vāpi kaś cana
      pāpān sarvair upāyais tān niyacched ghātayeta vā
  7 ato 'nyathā vartamāno rājā prāpnoti kilbiṣam
      dharmaṃ vinaśyamānaṃ hi yo na rakṣet sa dharmahā
  8 te tvayā dharmahantāro nihatāḥ sapadānugāḥ
      svadharme vartamānas tvaṃ kiṃ nu śocasi pāṇḍava
      rājā hi hanyād dadyāc ca prajā rakṣec ca dharmataḥ
  9 [yudhisṭhira]
      na te 'bhiśaṅke vacanaṃ yad bravīṣi tapodhana
      aparokṣo hi tedharmaḥ sarvadharmabhṛtāṃ vara
  10 mayā hy avadhyā bahavo ghātitā rājyakāraṇāt
     tāny akāryāṇi me brahman dananti ca tapanti ca
 11 [vyāsa]
     īśvaro vā bhavet kartā puruṣo vāpi bhārata
     haṭho vā vartate loke karma jaṃ vā phalaṃ smṛtam
 12 īśvareṇa niyuktā hi sādhv asādhu ca pārthiva
     kurvanti puruṣāḥ karmaphalam īśvara gāmi tat
 13 yathā hi puruṣaś chindyād vṛkṣaṃ paraśunā vane
     chettur eva bhavet pāpaṃ paraśor na kathaṃ cana
 14 atha vā tad upādānāt prāpnuyuḥ karmaṇaḥ phalam
     daṇḍaśastrakṛtaṃ pāpaṃ puruṣe tan na vidyate
 15 na caitad iṣṭaṃ kaunteya yad anyena phalaṃ kṛtam
     prāpnuyād iti tasmāc ca īśvare tan niveśaya
 16 atha vā puruṣaḥ kartā karmaṇoḥ śubhapāpayoḥ
     na paraṃ vidyate tasmād evam anyac chubhaṃ kuru
 17 na hi kaś cit kva cid rājan diṣṭāt pratinivartate
     daṇḍaśastrakṛtaṃ pāpaṃ puruṣe tan na vidyate
 18 yadi vā manyase rājan haṭhe lokaṃ pratiṣṭhitam
     evam apy aśubhaṃ karma na bhūtaṃ na bhaviṣyati
 19 athābhipattir lokasya kartavyā śubhapāpayoḥ
     abhipannatamaṃ loke rājñām udyatadaṇḍanam
 20 athāpi loke karmāṇi samāvartanta bhārata
     śubhāśubhaphalaṃ ceme prāpnuvantīti me matiḥ
 21 evaṃ satyaṃ śubhādeśaṃ karmaṇas tat phalaṃ dhruvam
     tyaja tad rājaśārdūla maivaṃ śoke mano kṛthāḥ
 22 svadharme vartamānasya sāpavāde 'pi bhārata
     evam ātmaparityāgas tava rājan na śobhanaḥ
 23 vihitānīha kaunteya prāyaścittāni karmiṇām
     śarīravāṃs tāni kuryād aśarīraḥ parābhavet
 24 tad rājañ jīvamānas tvaṃ prāyaścittaṃ cariṣyasi
     prāyaścittam akṛtvā tu pretya taptāsi bhārata


Next: Chapter 33