Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 30

  1 [युधिस्ठिर]
      स कथं काञ्चनष्ठीवी सृञ्जयस्य सुतॊ ऽभवत
      पर्वतेन किमर्थं च दत्तः केन ममार च
  2 यदा वर्षसहस्रायुस तदा भवति मानवः
      कथम अप्राप्तकौमारः सृञ्जयस्य सुतॊ मृतः
  3 उताहॊ नाममात्रं वै सुवर्णष्ठीविनॊ ऽभवत
      तथ्यं वा काञ्चनष्ठीवीत्य एतद इच्छामि वेदितुम
  4 [वासुदेव]
      अत्र ते कथयिष्यामि यथावृत्तं जनेश्वर
      नारदः पर्वतश चैव पराग ऋषी लॊकपूजितौ
  5 मातुलॊ भागिनेयश च देवलॊकाद इहागतौ
      विहर्तु कामौ संप्रीत्या मानुष्येषु पुरा परभू
  6 हविः पवित्रभॊज्येन देव भॊज्येन चैव ह
      नारदॊ मातुलश चैव भागिनेयश च पर्वतः
  7 ताव उभौ तपसॊपेताव अवनी तलचारिणौ
      भुञ्जानौ मानुषान भॊगान यथावत पर्यधावताम
  8 परीतिमन्तौ मुदा युक्तौ समयं तत्र चक्रतुः
      यॊ भवेद धृदि संकल्पः शुभॊ वा यदि वाशुभः
      अन्यॊन्यस्य स आख्येयॊ मृषा शापॊ ऽनयथा भवेत
  9 तौ तथेति परतिज्ञाय महर्षी लॊकपूजितौ
      सृञ्जयं शवैत्यम अभ्येत्य राजानम इदम ऊचतुः
  10 आवां भवति वत्स्यावः कं चित कालं हिताय ते
     यथावत पृथिवीपालावयॊः परगुणी भव
     तथेति कृत्वा तौ राजा सत्कृत्यॊपचचार ह
 11 ततः कदा चित तौ राजा महात्मानौ तथागतौ
     अब्रवीत परमप्रीतः सुतेयं वरवर्णिनी
 12 एकैव मम कन्यैषा युवां परिचरिष्यति
     दर्शनीयानवद्याङ्गी शीलवृत्तसमन्विता
     सुकुमारी कुमारी च पद्मकिञ्जल्क संनिभा
 13 परमं सौम्य इत्य उक्तस ताभ्यां राजा शशास ताम
     कन्ये विप्राव उपचर देववत पितृवच च ह
 14 सा तु कन्या तथेत्य उक्त्वा पितरं धर्मचारिणी
     यथानिदेशं राज्ञस तौ सत्कृत्यॊपचचार ह
 15 तस्यास तथॊपचारेण रूपेणाप्रतिमेन च
     नारदं हृच्छयस तूर्णं सहसैवान्वपद्यत
 16 ववृधे च ततस तस्य हृदि कामॊ महात्मनः
     यथा शुक्लस्य पक्षस्य परवृत्ताव उडुराट शनैः
 17 न च तं भागिनेयाय पर्वताय महात्मने
     शशंस मन्मथं तीव्रं वरीडमानः स धर्मवित
 18 तपसा चेङ्गितेनाथ पर्वतॊ ऽथ बुबॊध तत
     कामार्तं नारदं करुद्धः शशापैनं ततॊ भृशम
 19 कृत्वा समयम अव्यग्रॊ भवान वै सहितॊ मया
     यॊ भवेद धृदि संकल्पः शुभॊ वा यदि वाशुभः
 20 अन्यॊन्यस्य स आख्येय इति तद वै मृषा कृतम
     भवता वचनं बरह्मंस तस्माद एतद वदाम्य अहम
 21 न हि कामं परवर्तन्तं भवान आचष्ट मे पुरा
     सुकुमार्यां कुमार्यां ते तस्माद एष शपाम्य अहम
 22 बरह्मवादी गुरुर यस्मात तपस्वी बरह्मणश च सन
     अकार्षीः समयभ्रंशम आवाभ्यां यः कृतॊ मिथः
 23 शप्स्ये तस्मात सुसंक्रुद्धॊ भवन्तं तं निबॊध मे
     सुकुमारी च ते भार्या भविष्यति न संशयः
 24 वानरं चैव कन्या तवां विवाहात परभृति परभॊ
     संद्रक्ष्यन्ति नराश चान्ये सवरूपेण विनाकृतम
 25 स तद वाक्यं तु विज्ञाय नारदः पर्वतात तदा
     अशपत तम अपि करॊधाद भागिनेयं स मातुलः
 26 तपसा बरह्मचर्येण सत्येन च दमेन च
     युक्तॊ ऽपि धर्मनित्यश च न सवर्गवासम आप्स्यसि
 27 तौ तु शप्त्वा भृशं करुद्धौ परस्परम अमर्षणौ
     परतिजग्मतुर अन्यॊन्यं करुद्धा इव गजॊत्तमौ
 28 पर्वतः पृथिवीं कृत्स्नां विचचार महामुनिः
     पूज्यमानॊ यथान्यायं तेजसा सवेन भारत
 29 अथ ताम अलभत कन्यां नारदः सृञ्जयात्म जाम
     धर्मेण धर्मप्रवरः सुकुमारीम अनिन्दिताम
 30 सा तु कन्या यथा शापं नारदं तं ददर्श ह
     पाणिग्रहण मन्त्राणां परयॊगाद एव वानरम
 31 सुकुमारी च देवर्षिं वानरप्रतिमाननम
     नैवावमन्यत तदा परीतिमत्य एव चाभवत
 32 उपतस्थे च भर्तारं न चान्यं मनसाप्य अगात
     देवं मुनिं वा यक्षं वा पतित्वे पतिवत्सला
 33 ततः कदा चिद भगवान पर्वतॊ ऽनुससार ह
     वनं विरहितं किं चित तत्रापश्यत स नारदम
 34 ततॊ ऽभिवाद्य परॊवाच नारदं पर्वतस तदा
     भवान परसादं कुरुतां सवर्गा देशाय मे परभॊ
 35 तम उवाच ततॊ दृष्ट्वा पर्वतं नारदस तदा
     कृताञ्जलिम उपासीनं दीनं दीनतरः सवयम
 36 तवयाहं परथमं शप्तॊ वानरॊ तवं भविष्यसि
     इत्य उक्तेन मया पश्चाच छप्तस तवम अपि मत्सरात
     अद्य परभृति वै वासं सवर्गे नावाप्स्यसीति ह
 37 तव नैतद धि सदृशं पुत्र सथाने हि मे भवान
     निवर्तयेतां तौ शापम अन्यॊ ऽनयेन तदा मुनी
 38 शरीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम
     सुकुमारी परदुद्राव परपत्य अभिशङ्कया
 39 तां पर्वतस ततॊ दृष्ट्वा परद्रवन्तीम अनिन्दिताम
     अब्रवीत तव भर्तैष नात्र कार्या विचारणा
 40 ऋषिः परमधर्मात्मा नारदॊ भगवान परभुः
     तवैवाभेद्य हृदयॊ मा ते भूद अत्र संशयः
 41 सानुनीता बहुविधं पर्वतेन महात्मना
     शापदॊषं च तं भर्तुः शरुत्वा सवां परकृतिं गता
     पर्वतॊ ऽथ ययौ सवर्गं नारदॊ ऽथ ययौ गृहान
 42 परत्यक्षकर्मा सर्वस्य नारदॊ ऽयं महान ऋषिः
     एष वक्ष्यति वै पृष्टॊ यथावृत्तं नरॊत्तम
  1 [yudhisṭhira]
      sa kathaṃ kāñcanaṣṭhīvī sṛñjayasya suto 'bhavat
      parvatena kimarthaṃ ca dattaḥ kena mamāra ca
  2 yadā varṣasahasrāyus tadā bhavati mānavaḥ
      katham aprāptakaumāraḥ sṛñjayasya suto mṛtaḥ
  3 utāho nāmamātraṃ vai suvarṇaṣṭhīvino 'bhavat
      tathyaṃ vā kāñcanaṣṭhīvīty etad icchāmi veditum
  4 [vāsudeva]
      atra te kathayiṣyāmi yathāvṛttaṃ janeśvara
      nāradaḥ parvataś caiva prāg ṛṣī lokapūjitau
  5 mātulo bhāgineyaś ca devalokād ihāgatau
      vihartu kāmau saṃprītyā mānuṣyeṣu purā prabhū
  6 haviḥ pavitrabhojyena deva bhojyena caiva ha
      nārado mātulaś caiva bhāgineyaś ca parvataḥ
  7 tāv ubhau tapasopetāv avanī talacāriṇau
      bhuñjānau mānuṣān bhogān yathāvat paryadhāvatām
  8 prītimantau mudā yuktau samayaṃ tatra cakratuḥ
      yo bhaved dhṛdi saṃkalpaḥ śubho vā yadi vāśubhaḥ
      anyonyasya sa ākhyeyo mṛṣā śāpo 'nyathā bhavet
  9 tau tatheti pratijñāya maharṣī lokapūjitau
      sṛñjayaṃ śvaityam abhyetya rājānam idam ūcatuḥ
  10 āvāṃ bhavati vatsyāvaḥ kaṃ cit kālaṃ hitāya te
     yathāvat pṛthivīpālāvayoḥ praguṇī bhava
     tatheti kṛtvā tau rājā satkṛtyopacacāra ha
 11 tataḥ kadā cit tau rājā mahātmānau tathāgatau
     abravīt paramaprītaḥ suteyaṃ varavarṇinī
 12 ekaiva mama kanyaiṣā yuvāṃ paricariṣyati
     darśanīyānavadyāṅgī śīlavṛttasamanvitā
     sukumārī kumārī ca padmakiñjalka saṃnibhā
 13 paramaṃ saumya ity uktas tābhyāṃ rājā śaśāsa tām
     kanye viprāv upacara devavat pitṛvac ca ha
 14 sā tu kanyā tathety uktvā pitaraṃ dharmacāriṇī
     yathānideśaṃ rājñas tau satkṛtyopacacāra ha
 15 tasyās tathopacāreṇa rūpeṇāpratimena ca
     nāradaṃ hṛcchayas tūrṇaṃ sahasaivānvapadyata
 16 vavṛdhe ca tatas tasya hṛdi kāmo mahātmanaḥ
     yathā śuklasya pakṣasya pravṛttāv uḍurāṭ śanaiḥ
 17 na ca taṃ bhāgineyāya parvatāya mahātmane
     śaśaṃsa manmathaṃ tīvraṃ vrīḍamānaḥ sa dharmavit
 18 tapasā ceṅgitenātha parvato 'tha bubodha tat
     kāmārtaṃ nāradaṃ kruddhaḥ śaśāpainaṃ tato bhṛśam
 19 kṛtvā samayam avyagro bhavān vai sahito mayā
     yo bhaved dhṛdi saṃkalpaḥ śubho vā yadi vāśubhaḥ
 20 anyonyasya sa ākhyeya iti tad vai mṛṣā kṛtam
     bhavatā vacanaṃ brahmaṃs tasmād etad vadāmy aham
 21 na hi kāmaṃ pravartantaṃ bhavān ācaṣṭa me purā
     sukumāryāṃ kumāryāṃ te tasmād eṣa śapāmy aham
 22 brahmavādī gurur yasmāt tapasvī brahmaṇaś ca san
     akārṣīḥ samayabhraṃśam āvābhyāṃ yaḥ kṛto mithaḥ
 23 śapsye tasmāt susaṃkruddho bhavantaṃ taṃ nibodha me
     sukumārī ca te bhāryā bhaviṣyati na saṃśayaḥ
 24 vānaraṃ caiva kanyā tvāṃ vivāhāt prabhṛti prabho
     saṃdrakṣyanti narāś cānye svarūpeṇa vinākṛtam
 25 sa tad vākyaṃ tu vijñāya nāradaḥ parvatāt tadā
     aśapat tam api krodhād bhāgineyaṃ sa mātulaḥ
 26 tapasā brahmacaryeṇa satyena ca damena ca
     yukto 'pi dharmanityaś ca na svargavāsam āpsyasi
 27 tau tu śaptvā bhṛśaṃ kruddhau parasparam amarṣaṇau
     pratijagmatur anyonyaṃ kruddhā iva gajottamau
 28 parvataḥ pṛthivīṃ kṛtsnāṃ vicacāra mahāmuniḥ
     pūjyamāno yathānyāyaṃ tejasā svena bhārata
 29 atha tām alabhat kanyāṃ nāradaḥ sṛñjayātma jām
     dharmeṇa dharmapravaraḥ sukumārīm aninditām
 30 sā tu kanyā yathā śāpaṃ nāradaṃ taṃ dadarśa ha
     pāṇigrahaṇa mantrāṇāṃ prayogād eva vānaram
 31 sukumārī ca devarṣiṃ vānarapratimānanam
     naivāvamanyata tadā prītimaty eva cābhavat
 32 upatasthe ca bhartāraṃ na cānyaṃ manasāpy agāt
     devaṃ muniṃ vā yakṣaṃ vā patitve pativatsalā
 33 tataḥ kadā cid bhagavān parvato 'nusasāra ha
     vanaṃ virahitaṃ kiṃ cit tatrāpaśyat sa nāradam
 34 tato 'bhivādya provāca nāradaṃ parvatas tadā
     bhavān prasādaṃ kurutāṃ svargā deśāya me prabho
 35 tam uvāca tato dṛṣṭvā parvataṃ nāradas tadā
     kṛtāñjalim upāsīnaṃ dīnaṃ dīnataraḥ svayam
 36 tvayāhaṃ prathamaṃ śapto vānaro tvaṃ bhaviṣyasi
     ity uktena mayā paścāc chaptas tvam api matsarāt
     adya prabhṛti vai vāsaṃ svarge nāvāpsyasīti ha
 37 tava naitad dhi sadṛśaṃ putra sthāne hi me bhavān
     nivartayetāṃ tau śāpam anyo 'nyena tadā munī
 38 śrīsamṛddhaṃ tadā dṛṣṭvā nāradaṃ devarūpiṇam
     sukumārī pradudrāva parapaty abhiśaṅkayā
 39 tāṃ parvatas tato dṛṣṭvā pradravantīm aninditām
     abravīt tava bhartaiṣa nātra kāryā vicāraṇā
 40 ṛṣiḥ paramadharmātmā nārado bhagavān prabhuḥ
     tavaivābhedya hṛdayo mā te bhūd atra saṃśayaḥ
 41 sānunītā bahuvidhaṃ parvatena mahātmanā
     śāpadoṣaṃ ca taṃ bhartuḥ śrutvā svāṃ prakṛtiṃ gatā
     parvato 'tha yayau svargaṃ nārado 'tha yayau gṛhān
 42 pratyakṣakarmā sarvasya nārado 'yaṃ mahān ṛṣiḥ
     eṣa vakṣyati vai pṛṣṭo yathāvṛttaṃ narottama


Next: Chapter 31