Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 111

  1 धृतराष्ट्र उवाच
      कथं शांतनवॊ भीष्मॊ दशमे ऽहनि संजय
      अयुध्यत महावीर्यैः पाण्डवैः सहसृञ्जयैः
  2 कुरवश च कथं युद्धे पाण्डवान परत्यवारयन
      आचक्ष्व मे महायुद्धं भीष्मस्याहवशॊभिनः
  3 संजय उवाच
      कुरवः पाण्डवैः सार्धं यथायुध्यन्त भारत
      यथा च तद अभूद युद्धं तत ते वक्ष्यामि शृण्वतः
  4 परेषिताः परलॊकाय परमास्त्रैः किरीटिना
      अहन्य अहनि संप्राप्तास तावकानां रथव्रजाः
  5 यथाप्रतिज्ञं कौरव्यः स चापि समितिंजयः
      पार्थानाम अकरॊद भीष्मः सततं समितिक्षयम
  6 कुरुभिः सहितं भीष्मं युध्यमानं महारथम
      अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः
  7 दशमे ऽहनि तस्मिंस तु भीष्मार्जुनसमागमे
      अवर्तत महारौद्रः सततं समितिक्षयः
  8 तस्मिन्न अयुतशॊ राजन भूयश च स परंतपः
      भीष्मः शांतनवॊ यॊधाञ जघान परमास्त्रवित
  9 येषाम अज्ञातकल्पानि नामगॊत्राणि पार्थिव
      ते हतास तत्र भीष्मेण शूराः सर्वे ऽनिवर्तिनः
  10 दशाहानि ततस तप्त्वा भीष्मः पाण्डववाहिनीम
     निरविद्यत धर्मात्मा जीवितेन परंतपः
 11 स कषिप्रं वधम अन्विच्छन्न आत्मनॊ ऽभिमुखं रणे
     न हन्यां मानवश्रेष्ठान संग्रामे ऽभिमुखान इति
 12 चिन्तयित्वा महाबाहुः पिता देवव्रतस तव
     अभ्याशस्थं महाराज पाण्डवं वाक्यम अब्रवीत
 13 युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद
     शृणु मे वचनं तात धर्म्यं सवर्ग्यं च जल्पतः
 14 निर्विण्णॊ ऽसमि भृशं तात देहेनानेन भारत
     घनतश च मे गतः कालः सुबहून पराणिनॊ रणे
 15 तस्मात पार्थं पुरॊधाय पाञ्चालान सृञ्जयांस तथा
     मद्वधे करियतां यत्नॊ मम चेद इच्छसि परियम
 16 तस्य तन मतम आज्ञाय पाण्डवः सत्यदर्शनः
     भीष्मं परतिययौ यत्तः संग्रामे सह सृञ्जयैः
 17 धृष्टद्युम्नस ततॊ राजन पाण्डवश च युधिष्ठिरः
     शरुत्वा भीष्मस्य तां वाचं चॊदयाम आसतुर बलम
 18 अभिद्रवत युध्यध्वं भीष्मं जयत संयुगे
     रक्षिताः सत्यसंधेन जिष्णुना रिपुजिष्णुना
 19 अयं चापि महेष्वासः पार्षतॊ वाहिनीपतिः
     भीमसेनश च समरे पालयिष्यति वॊ धरुवम
 20 न वै भीष्माद भयं किं चित कर्तव्यं युधि सृञ्जयाः
     धरुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम
 21 तथा तु समयं कृत्वा दशमे ऽहनि पाण्डवाः
     बरह्मलॊकपरा भूत्वा संजग्मुः करॊधमूर्छिताः
 22 शिखण्डिनं पुरस्कृत्य पाण्डवं च धनंजयम
     भीष्मस्य पातने यत्नं परमं ते समास्थिताः
 23 ततस तव सुतादिष्टा नानाजनपदेश्वराः
     दरॊणेन सहपुत्रेण सहसेना महाबलाः
 24 दुःशासनश च बलवान सह सर्वैः सहॊदरैः
     भीष्मं समरमध्यस्थं पालयां चक्रिरे तदा
 25 ततस तु तावकाः शूराः पुरस्कृत्य यतव्रतम
     शिखण्डिप्रमुखान पार्थान यॊधयन्ति सम संयुगे
 26 चेदिभिश च सपाञ्चालैः सहितॊ वानरध्वजः
     ययौ शांतनवं भीष्मं पुरस्कृत्य शिखण्डिनम
 27 दरॊणपुत्रं शिनेर नप्ता धृष्टकेतुस तु पौरवम
     युधामन्युः सहामात्यं दुर्यॊधनम अयॊधयत
 28 विराटस तु सहानीकः सहसेनं जयद्रथम
     वृद्धक्षत्रस्य दायादम आससाद परंतपः
 29 मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः
     भीमसेनाभिगुप्तश च नागानीकम उपाद्रवत
 30 अप्रधृष्यम अनावार्यं सर्वशस्त्रभृतां वरम
     दरॊणं परति ययौ यत्तः पाञ्चाल्यः सह सॊमकैः
 31 कर्णिकारध्वजं चापि सिंहकेतुर अरिंदमः
     परत्युज्जगाम सौभद्रं राजपुत्रॊ बृहद्बलः
 32 शिखण्डिनं च पुत्रास ते पाण्डवं च धनंजयम
     राजभिः समरे सार्धम अभिपेतुर जिघांसवः
 33 तस्मिन्न अतिमहाभीमे सेनयॊर वै पराक्रमे
     संप्रधावत्स्व अनीकेषु मेदिनी समकम्पत
 34 तान्य अनीकान्य अनीकेषु समसज्जन्त भारत
     तावकानां परेषां च दृष्ट्वा शांतनवं रणे
 35 ततस तेषां परयतताम अन्यॊन्यम अभिधावताम
     परादुरासीन महाञ शब्दॊ दिक्षु सर्वासु भारत
 36 शङ्खदुन्दुभिघॊषैश च वारणानां च बृंहितैः
     सिंहनादैश च सैन्यानां दारुणः समपद्यत
 37 सा च सर्वनरेन्द्राणां चन्द्रार्कसदृशी परभा
     वीराङ्गदकिरीटेषु निष्प्रभा समपद्यत
 38 रजॊमेघाश च संजज्ञुः शस्त्रविद्युद्भिर आवृताः
     धनुषां चैव निर्घॊषॊ दारुणः समपद्यत
 39 बाणशङ्खप्रणादाश च भेरीणां च महास्वनाः
     रथगॊषश च संजग्मुः सेनयॊर उभयॊर अपि
 40 परासशक्त्यृष्टिसंघैश च बाणौघैश च समाकुलम
     निष्प्रकाशम इवाकाशं सेनयॊः समपद्यत
 41 अन्यॊन्यं रथिनः पेतुर वाजिनश च महाहवे
     कुञ्जराः कुञ्जराञ जघ्नुः पदातींश च पदातयः
 42 तद आसीत सुमहद युद्धं कुरूणां पाण्डवैः सह
     भीष्महेतॊर नरव्याघ्र शयेनयॊर आमिषे यथा
 43 तयॊः समागमॊ घॊरॊ बभूव युधि भारत
     अन्यॊन्यस्य वधार्थाय जिगीषूणां रणाजिरे
  1 dhṛtarāṣṭra uvāca
      kathaṃ śāṃtanavo bhīṣmo daśame 'hani saṃjaya
      ayudhyata mahāvīryaiḥ pāṇḍavaiḥ sahasṛñjayaiḥ
  2 kuravaś ca kathaṃ yuddhe pāṇḍavān pratyavārayan
      ācakṣva me mahāyuddhaṃ bhīṣmasyāhavaśobhinaḥ
  3 saṃjaya uvāca
      kuravaḥ pāṇḍavaiḥ sārdhaṃ yathāyudhyanta bhārata
      yathā ca tad abhūd yuddhaṃ tat te vakṣyāmi śṛṇvataḥ
  4 preṣitāḥ paralokāya paramāstraiḥ kirīṭinā
      ahany ahani saṃprāptās tāvakānāṃ rathavrajāḥ
  5 yathāpratijñaṃ kauravyaḥ sa cāpi samitiṃjayaḥ
      pārthānām akarod bhīṣmaḥ satataṃ samitikṣayam
  6 kurubhiḥ sahitaṃ bhīṣmaṃ yudhyamānaṃ mahāratham
      arjunaṃ ca sapāñcālyaṃ dṛṣṭvā saṃśayitā janāḥ
  7 daśame 'hani tasmiṃs tu bhīṣmārjunasamāgame
      avartata mahāraudraḥ satataṃ samitikṣayaḥ
  8 tasminn ayutaśo rājan bhūyaś ca sa paraṃtapaḥ
      bhīṣmaḥ śāṃtanavo yodhāñ jaghāna paramāstravit
  9 yeṣām ajñātakalpāni nāmagotrāṇi pārthiva
      te hatās tatra bhīṣmeṇa śūrāḥ sarve 'nivartinaḥ
  10 daśāhāni tatas taptvā bhīṣmaḥ pāṇḍavavāhinīm
     niravidyata dharmātmā jīvitena paraṃtapaḥ
 11 sa kṣipraṃ vadham anvicchann ātmano 'bhimukhaṃ raṇe
     na hanyāṃ mānavaśreṣṭhān saṃgrāme 'bhimukhān iti
 12 cintayitvā mahābāhuḥ pitā devavratas tava
     abhyāśasthaṃ mahārāja pāṇḍavaṃ vākyam abravīt
 13 yudhiṣṭhira mahāprājña sarvaśāstraviśārada
     śṛṇu me vacanaṃ tāta dharmyaṃ svargyaṃ ca jalpataḥ
 14 nirviṇṇo 'smi bhṛśaṃ tāta dehenānena bhārata
     ghnataś ca me gataḥ kālaḥ subahūn prāṇino raṇe
 15 tasmāt pārthaṃ purodhāya pāñcālān sṛñjayāṃs tathā
     madvadhe kriyatāṃ yatno mama ced icchasi priyam
 16 tasya tan matam ājñāya pāṇḍavaḥ satyadarśanaḥ
     bhīṣmaṃ pratiyayau yattaḥ saṃgrāme saha sṛñjayaiḥ
 17 dhṛṣṭadyumnas tato rājan pāṇḍavaś ca yudhiṣṭhiraḥ
     śrutvā bhīṣmasya tāṃ vācaṃ codayām āsatur balam
 18 abhidravata yudhyadhvaṃ bhīṣmaṃ jayata saṃyuge
     rakṣitāḥ satyasaṃdhena jiṣṇunā ripujiṣṇunā
 19 ayaṃ cāpi maheṣvāsaḥ pārṣato vāhinīpatiḥ
     bhīmasenaś ca samare pālayiṣyati vo dhruvam
 20 na vai bhīṣmād bhayaṃ kiṃ cit kartavyaṃ yudhi sṛñjayāḥ
     dhruvaṃ bhīṣmaṃ vijeṣyāmaḥ puraskṛtya śikhaṇḍinam
 21 tathā tu samayaṃ kṛtvā daśame 'hani pāṇḍavāḥ
     brahmalokaparā bhūtvā saṃjagmuḥ krodhamūrchitāḥ
 22 śikhaṇḍinaṃ puraskṛtya pāṇḍavaṃ ca dhanaṃjayam
     bhīṣmasya pātane yatnaṃ paramaṃ te samāsthitāḥ
 23 tatas tava sutādiṣṭā nānājanapadeśvarāḥ
     droṇena sahaputreṇa sahasenā mahābalāḥ
 24 duḥśāsanaś ca balavān saha sarvaiḥ sahodaraiḥ
     bhīṣmaṃ samaramadhyasthaṃ pālayāṃ cakrire tadā
 25 tatas tu tāvakāḥ śūrāḥ puraskṛtya yatavratam
     śikhaṇḍipramukhān pārthān yodhayanti sma saṃyuge
 26 cedibhiś ca sapāñcālaiḥ sahito vānaradhvajaḥ
     yayau śāṃtanavaṃ bhīṣmaṃ puraskṛtya śikhaṇḍinam
 27 droṇaputraṃ śiner naptā dhṛṣṭaketus tu pauravam
     yudhāmanyuḥ sahāmātyaṃ duryodhanam ayodhayat
 28 virāṭas tu sahānīkaḥ sahasenaṃ jayadratham
     vṛddhakṣatrasya dāyādam āsasāda paraṃtapaḥ
 29 madrarājaṃ maheṣvāsaṃ sahasainyaṃ yudhiṣṭhiraḥ
     bhīmasenābhiguptaś ca nāgānīkam upādravat
 30 apradhṛṣyam anāvāryaṃ sarvaśastrabhṛtāṃ varam
     droṇaṃ prati yayau yattaḥ pāñcālyaḥ saha somakaiḥ
 31 karṇikāradhvajaṃ cāpi siṃhaketur ariṃdamaḥ
     pratyujjagāma saubhadraṃ rājaputro bṛhadbalaḥ
 32 śikhaṇḍinaṃ ca putrās te pāṇḍavaṃ ca dhanaṃjayam
     rājabhiḥ samare sārdham abhipetur jighāṃsavaḥ
 33 tasminn atimahābhīme senayor vai parākrame
     saṃpradhāvatsv anīkeṣu medinī samakampata
 34 tāny anīkāny anīkeṣu samasajjanta bhārata
     tāvakānāṃ pareṣāṃ ca dṛṣṭvā śāṃtanavaṃ raṇe
 35 tatas teṣāṃ prayatatām anyonyam abhidhāvatām
     prādurāsīn mahāñ śabdo dikṣu sarvāsu bhārata
 36 śaṅkhadundubhighoṣaiś ca vāraṇānāṃ ca bṛṃhitaiḥ
     siṃhanādaiś ca sainyānāṃ dāruṇaḥ samapadyata
 37 sā ca sarvanarendrāṇāṃ candrārkasadṛśī prabhā
     vīrāṅgadakirīṭeṣu niṣprabhā samapadyata
 38 rajomeghāś ca saṃjajñuḥ śastravidyudbhir āvṛtāḥ
     dhanuṣāṃ caiva nirghoṣo dāruṇaḥ samapadyata
 39 bāṇaśaṅkhapraṇādāś ca bherīṇāṃ ca mahāsvanāḥ
     rathagoṣaś ca saṃjagmuḥ senayor ubhayor api
 40 prāsaśaktyṛṣṭisaṃghaiś ca bāṇaughaiś ca samākulam
     niṣprakāśam ivākāśaṃ senayoḥ samapadyata
 41 anyonyaṃ rathinaḥ petur vājinaś ca mahāhave
     kuñjarāḥ kuñjarāñ jaghnuḥ padātīṃś ca padātayaḥ
 42 tad āsīt sumahad yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha
     bhīṣmahetor naravyāghra śyenayor āmiṣe yathā
 43 tayoḥ samāgamo ghoro babhūva yudhi bhārata
     anyonyasya vadhārthāya jigīṣūṇāṃ raṇājire


Next: Chapter 112