Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 110

  1 [स]
      अर्जुनस तु रणे शल्यं यतमानं महारथम
      छादयाम आस समरे शरैः संनतपर्वभिः
  2 सुशर्माणं कृपं चैव तरिभिस तरिभिर अविध्यत
      पराग्ज्यॊतिषं च समरे सैन्धवं च जयद्रथम
  3 चित्रसेनं विकर्णं च कृतवर्माणम एव च
      दुर्मर्षणं च राजेन्द्र आवन्त्यौ च महारथौ
  4 एकैकं तरिभिर आनर्छत कङ्कबर्हिण वाजितैः
      शरैर अतिरथॊ युद्धे पीडयन वाहिनीं तव
  5 जयद्रथॊ रणे पार्थं भित्त्वा भारत सायकैः
      भीमं विव्याध तरसा चित्रसेन रथे सथितः
  6 शल्यश च समरे जिष्णुं कृपश च रथिनां वरः
      विव्यधाते महाबाहुं बहुधा मर्मभेदिभिः
  7 चित्रसेनादयश चैव पुत्रास तव विशां पते
      पञ्चभिः पञ्चभिस तूर्णं संयुगे निशितैः शरैः
      आजघ्नुर अर्जुनं संख्ये भीमसेनं च मारिष
  8 तौ तत्र रथिनां शरेष्ठौ कौन्तेयौ भरतर्षभौ
      अपीडयेतां समरे तरिगर्तानां महद बलम
  9 सुशर्मापि रणे पार्थं विद्ध्वा बहुभिर आयसैः
      ननाद बलवन नादं नादयन वै नभस्तलम
  10 अन्ये च रथिनः शूरा भीमसेनधनंजयौ
     विव्यधुर निशितैर बाणै रुक्मपुङ्खैर अजिह्मगैः
 11 तेषां तु रथिनां मध्ये कौन्तेयौ रथिनां वरौ
     करीडमानौ रथॊदारौ चित्ररूपौ वयरॊचताम
     आमिषेप्सू गवां मध्ये सिंहाव इव बलॊत्कटौ
 12 छित्त्वा धनूंषि वीराणां शरांश च बहुधा रणे
     पातयाम आसतुर वीरौ शिरांसि शतशॊ नृणाम
 13 रथाश च बहवॊ भग्ना हयाश च शतशॊ हताः
     गजाश च स गजारॊहाः पेतुर उर्व्यां महामृधे
 14 रथिनः सादिनश चैव तत्र तत्र निसूदिताः
     दृश्यन्ते बहुधा राजन वेष्टमानाः समन्ततः
 15 हतैर गजपदात्य ओघैर वाजिभिश च निसूदितैः
     रथैश च बहुधा भग्नैः समास्तीर्यत मेदिनी
 16 छत्रैश च बहुधा छिन्नैर धवजैश च विनिपातितैः
     अङ्कुशैर अपविद्धैश च परिस्तॊमैश च भारत
 17 केयूरैर अङ्गदैर हारै राङ्कवैर मृदितैस तथा
     उष्णीषैर अपविद्धैश च चामरव्यजनैर अपि
 18 तत्र तत्रापविद्धैश च बाहुभिश चन्दनॊक्षितैः
     ऊरुभिश च नरेन्द्राणां समास्तीर्यत मेदिनी
 19 तत्राद्भुतम अपश्याम रणे पार्थस्य विक्रमम
     शरैः संवार्य तान वीरान निजघान बलं तव
 20 पुत्रस तु तव तं दृष्ट्वा भीमार्जुनसमागमम
     गाङ्गेयस्य रथाभ्याशम उपजग्मे महाभये
 21 कृपश च कृतवर्मा च सैन्धवश च जयद्रथः
     विन्दानुविन्दाव आवन्त्याव आजग्मुः संयुगं तदा
 22 ततॊ भीमॊ महेष्वासः फल्गुनश च महारथः
     कौरवाणां चमूं घॊरां भृशं दुद्रुवतू रणे
 23 ततॊ बर्हिणवाजानाम अयुतान्य अर्बुदानि च
     धनंजयरथे तूर्णं पातयन्ति सम संयुगे
 24 ततस ताञ शरजालेन संनिवार्य महारथान
     पार्थः समन्तात समरे परेषयाम आस मृत्यवे
 25 शल्यस तु समरे जिष्णुं करीडन्न इव महारथः
     आजघानॊरसि करुद्धॊ भल्लैः संनतपर्वभिः
 26 तस्य पार्थॊ धनुश छित्त्वा हस्तावापं च पञ्चभिः
     अथैनं सायकैस तीक्ष्णैर भृशं विव्याध मर्मणि
 27 अथान्यद धनुर आदाय समरे भर साधनम
     मद्रेश्वरॊ रणे जिष्णुं ताडयाम आस रॊषितः
 28 तरिभिः शरैर महाराज वासुदेवं च पञ्चभिः
     भीमसेनं च नवभिर बाह्वॊर उरसि चार्पयत
 29 ततॊ दरॊणॊ महाराज मागधश च महारथः
     दुर्यॊधन समादिष्टौ तं देशम उपजग्मतुः
 30 यत्र पार्थॊ महाराज भीमसेनश च पाण्डवः
     कौरव्यस्य महासेनां जघ्नतुस तौ महारथौ
 31 जयत्सेनस तु समरे भीमं भीमायुधं युवा
     विव्याध निशितैर बाणैर अष्टभिर भरतर्षभ
 32 तं भीमॊ दशभिर विद्ध्वा पुनर विव्याध सप्तभिः
     सारथिं चास्य भल्लेन रथनीडाद अपाहरत
 33 उद्भ्रान्तैस तुरगैः सॊ ऽत दरवमाणैः समन्ततः
     मागधॊ ऽपहृतॊ राजा सर्वसैन्यस्य पश्यतः
 34 दरॊणस तु विवरं लब्ध्वा भीमसेनं शिलीमुखैः
     विव्याध बाणैः सुशितैः पञ्चषष्ट्या तम आयसैः
 35 तं भीमः समरश्लाघी गुरुं पितृसमं रणे
     विव्याध नवभिर भल्लैस तथा षष्ट्या च भारत
 36 अर्जुनस तु सुशर्माणं विद्ध्वा बहुभिर आयसैः
     वयधमत तस्य तत सैन्यं महाभ्राणि यथानिलः
 37 ततॊ भीष्मश च राजा च सौबलश च बृहद्बलः
     अभ्यद्रवन्त संक्रुद्धा भीमसेनधनंजयौ
 38 तथैव पाण्डवाः शूरा धृष्टद्युम्नश च पार्षतः
     अभ्यद्रवन रणे भीष्मं वयादितास्यम इवान्तकम
 39 शिखण्डी तु समासाद्य भारतानां पितामहम
     अभ्यद्रवत संहृष्टॊ भयं तयक्त्वा यतव्रतम
 40 युधिष्ठिर मुखाः पार्थाः पुरस्कृत्य शिखण्डिनम
     अयॊधयन रणे भीष्मं संहता सह सृञ्जयैः
 41 तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम
     शिखण्डिप्रमुखान पार्थान यॊधयन्ति सम संयुगे
 42 ततः परववृते युद्धं कौरवाणां भयावहम
     तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं परति
 43 तावकानां रणे भीष्मॊ गलह आसीद विशां पते
     तत्र हि दयूतम आयातं विजयायेतराय वा
 44 धृष्टद्युम्नॊ महाराज सर्वसैन्यान्य अचॊदयत
     अभिद्रवत गाङ्गेयं मा भैष्ट नरसत्तमाः
 45 सेनापतिवचः शरुत्वा पाण्डवानां वरूथिनी
     भीष्मम एवाभ्ययात तूर्णं पराणांस तयक्त्वा महाहवे
 46 भीष्मॊ ऽपि रथिनां शरेष्ठः परतिजग्राह तां चमूम
     आपतन्तीं महाराज वेलाम इव महॊदधिः
  1 [s]
      arjunas tu raṇe śalyaṃ yatamānaṃ mahāratham
      chādayām āsa samare śaraiḥ saṃnataparvabhiḥ
  2 suśarmāṇaṃ kṛpaṃ caiva tribhis tribhir avidhyata
      prāgjyotiṣaṃ ca samare saindhavaṃ ca jayadratham
  3 citrasenaṃ vikarṇaṃ ca kṛtavarmāṇam eva ca
      durmarṣaṇaṃ ca rājendra āvantyau ca mahārathau
  4 ekaikaṃ tribhir ānarchat kaṅkabarhiṇa vājitaiḥ
      śarair atiratho yuddhe pīḍayan vāhinīṃ tava
  5 jayadratho raṇe pārthaṃ bhittvā bhārata sāyakaiḥ
      bhīmaṃ vivyādha tarasā citrasena rathe sthitaḥ
  6 śalyaś ca samare jiṣṇuṃ kṛpaś ca rathināṃ varaḥ
      vivyadhāte mahābāhuṃ bahudhā marmabhedibhiḥ
  7 citrasenādayaś caiva putrās tava viśāṃ pate
      pañcabhiḥ pañcabhis tūrṇaṃ saṃyuge niśitaiḥ śaraiḥ
      ājaghnur arjunaṃ saṃkhye bhīmasenaṃ ca māriṣa
  8 tau tatra rathināṃ śreṣṭhau kaunteyau bharatarṣabhau
      apīḍayetāṃ samare trigartānāṃ mahad balam
  9 suśarmāpi raṇe pārthaṃ viddhvā bahubhir āyasaiḥ
      nanāda balavan nādaṃ nādayan vai nabhastalam
  10 anye ca rathinaḥ śūrā bhīmasenadhanaṃjayau
     vivyadhur niśitair bāṇai rukmapuṅkhair ajihmagaiḥ
 11 teṣāṃ tu rathināṃ madhye kaunteyau rathināṃ varau
     krīḍamānau rathodārau citrarūpau vyarocatām
     āmiṣepsū gavāṃ madhye siṃhāv iva balotkaṭau
 12 chittvā dhanūṃṣi vīrāṇāṃ śarāṃś ca bahudhā raṇe
     pātayām āsatur vīrau śirāṃsi śataśo nṛṇām
 13 rathāś ca bahavo bhagnā hayāś ca śataśo hatāḥ
     gajāś ca sa gajārohāḥ petur urvyāṃ mahāmṛdhe
 14 rathinaḥ sādinaś caiva tatra tatra nisūditāḥ
     dṛśyante bahudhā rājan veṣṭamānāḥ samantataḥ
 15 hatair gajapadāty oghair vājibhiś ca nisūditaiḥ
     rathaiś ca bahudhā bhagnaiḥ samāstīryata medinī
 16 chatraiś ca bahudhā chinnair dhvajaiś ca vinipātitaiḥ
     aṅkuśair apaviddhaiś ca paristomaiś ca bhārata
 17 keyūrair aṅgadair hārai rāṅkavair mṛditais tathā
     uṣṇīṣair apaviddhaiś ca cāmaravyajanair api
 18 tatra tatrāpaviddhaiś ca bāhubhiś candanokṣitaiḥ
     ūrubhiś ca narendrāṇāṃ samāstīryata medinī
 19 tatrādbhutam apaśyāma raṇe pārthasya vikramam
     śaraiḥ saṃvārya tān vīrān nijaghāna balaṃ tava
 20 putras tu tava taṃ dṛṣṭvā bhīmārjunasamāgamam
     gāṅgeyasya rathābhyāśam upajagme mahābhaye
 21 kṛpaś ca kṛtavarmā ca saindhavaś ca jayadrathaḥ
     vindānuvindāv āvantyāv ājagmuḥ saṃyugaṃ tadā
 22 tato bhīmo maheṣvāsaḥ phalgunaś ca mahārathaḥ
     kauravāṇāṃ camūṃ ghorāṃ bhṛśaṃ dudruvatū raṇe
 23 tato barhiṇavājānām ayutāny arbudāni ca
     dhanaṃjayarathe tūrṇaṃ pātayanti sma saṃyuge
 24 tatas tāñ śarajālena saṃnivārya mahārathān
     pārthaḥ samantāt samare preṣayām āsa mṛtyave
 25 śalyas tu samare jiṣṇuṃ krīḍann iva mahārathaḥ
     ājaghānorasi kruddho bhallaiḥ saṃnataparvabhiḥ
 26 tasya pārtho dhanuś chittvā hastāvāpaṃ ca pañcabhiḥ
     athainaṃ sāyakais tīkṣṇair bhṛśaṃ vivyādha marmaṇi
 27 athānyad dhanur ādāya samare bhara sādhanam
     madreśvaro raṇe jiṣṇuṃ tāḍayām āsa roṣitaḥ
 28 tribhiḥ śarair mahārāja vāsudevaṃ ca pañcabhiḥ
     bhīmasenaṃ ca navabhir bāhvor urasi cārpayat
 29 tato droṇo mahārāja māgadhaś ca mahārathaḥ
     duryodhana samādiṣṭau taṃ deśam upajagmatuḥ
 30 yatra pārtho mahārāja bhīmasenaś ca pāṇḍavaḥ
     kauravyasya mahāsenāṃ jaghnatus tau mahārathau
 31 jayatsenas tu samare bhīmaṃ bhīmāyudhaṃ yuvā
     vivyādha niśitair bāṇair aṣṭabhir bharatarṣabha
 32 taṃ bhīmo daśabhir viddhvā punar vivyādha saptabhiḥ
     sārathiṃ cāsya bhallena rathanīḍād apāharat
 33 udbhrāntais turagaiḥ so 'ta dravamāṇaiḥ samantataḥ
     māgadho 'pahṛto rājā sarvasainyasya paśyataḥ
 34 droṇas tu vivaraṃ labdhvā bhīmasenaṃ śilīmukhaiḥ
     vivyādha bāṇaiḥ suśitaiḥ pañcaṣaṣṭyā tam āyasaiḥ
 35 taṃ bhīmaḥ samaraślāghī guruṃ pitṛsamaṃ raṇe
     vivyādha navabhir bhallais tathā ṣaṣṭyā ca bhārata
 36 arjunas tu suśarmāṇaṃ viddhvā bahubhir āyasaiḥ
     vyadhamat tasya tat sainyaṃ mahābhrāṇi yathānilaḥ
 37 tato bhīṣmaś ca rājā ca saubalaś ca bṛhadbalaḥ
     abhyadravanta saṃkruddhā bhīmasenadhanaṃjayau
 38 tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumnaś ca pārṣataḥ
     abhyadravan raṇe bhīṣmaṃ vyāditāsyam ivāntakam
 39 śikhaṇḍī tu samāsādya bhāratānāṃ pitāmaham
     abhyadravata saṃhṛṣṭo bhayaṃ tyaktvā yatavratam
 40 yudhiṣṭhira mukhāḥ pārthāḥ puraskṛtya śikhaṇḍinam
     ayodhayan raṇe bhīṣmaṃ saṃhatā saha sṛñjayaiḥ
 41 tathaiva tāvakāḥ sarve puraskṛtya yatavratam
     śikhaṇḍipramukhān pārthān yodhayanti sma saṃyuge
 42 tataḥ pravavṛte yuddhaṃ kauravāṇāṃ bhayāvaham
     tatra pāṇḍusutaiḥ sārdhaṃ bhīṣmasya vijayaṃ prati
 43 tāvakānāṃ raṇe bhīṣmo glaha āsīd viśāṃ pate
     tatra hi dyūtam āyātaṃ vijayāyetarāya vā
 44 dhṛṣṭadyumno mahārāja sarvasainyāny acodayat
     abhidravata gāṅgeyaṃ mā bhaiṣṭa narasattamāḥ
 45 senāpativacaḥ śrutvā pāṇḍavānāṃ varūthinī
     bhīṣmam evābhyayāt tūrṇaṃ prāṇāṃs tyaktvā mahāhave
 46 bhīṣmo 'pi rathināṃ śreṣṭhaḥ pratijagrāha tāṃ camūm
     āpatantīṃ mahārāja velām iva mahodadhiḥ


Next: Chapter 111