Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 60

  1 [वै]
      भीष्मे तु संग्रामशिरॊ विहाय; पलायमाने धेतराष्ट्र पुत्रः
      उच्छ्रित्य केतुं विनदन महात्मा; सवयं विगृह्यार्जुनम आससाद
  2 स भीमधन्वानम उदग्रवीर्यं; धनंजयं शत्रुगणे चरन्तम
      आ कर्ण पूर्णायतचॊदितेन; भल्लेन विव्याध ललाटमध्ये
  3 स तेन बाणेन समर्पितेन; जाम्बूनदाभेन सुसंशितेन
      रराज राजन महनीय कर्मा; यथैक पर्वा रुचिरैक शृङ्गः
  4 अथास्य बाणेन विदारितस्य; परादुर्बभूवासृग अजस्रम उष्णम
      सा तस्य जाम्बूनदपुष्पचित्रा; मालेव चित्राभिविराजते सम
  5 स तेन बाणाभिहतस तरस्वी; दुर्यॊधनेनॊद्धत मन्युवेगः
      शरान उपादाय विषाग्निकल्पान; विव्याध राजानम अदीनसत्त्वः
  6 दुर्यॊधनश चापि तम उग्रतेजाः; पार्थश च दुर्यॊधनम एकवीरः
      अन्यॊन्यम आजौ पुरुषप्रवीरौ; समं समाजघ्नतुर आजमीढौ
  7 ततः परभिन्नेन महागजेन; महीधराभेन पुनर विकर्णः
      रथैश चतुर्भिर गजपादरक्षैः; कुन्तीसुतं जिष्णुम अथाभ्यधावत
  8 तम आपतन्तं तवरितं गजेन्द्रं; धनंजयः कुम्भविभागमध्ये
      आ कर्ण पूर्णेन दृढायसेन; बाणेन विव्याध महाजवेन
  9 पार्थेन सृष्टः स तु गार्ध्रपत्र; आ पुङ्खदेशात परविवेश नागम
      विदार्य शैलप्रवर परकाशं; यथाशनिः पर्वतम इन्द्र सृष्टः
  10 शरप्रतप्तः स तु नागराजः; परवेपिताङ्गॊ वयथितान्तर आत्मा
     संसीदमानॊ निपपात मह्यां; वज्राहतं शृङ्गम इवाचलस्य
 11 निपातिते दन्तिवरे पृथिव्यां; तरासाद विकर्णः सहसावतीर्य
     तूर्णं पदान्य अष्ट शतानि गत्वा; विविंशतेः सयन्दनम आरुरॊह
 12 निहत्य नागं तु शरेण तेन; वज्रॊपमेनाद्रिवराम्बुदाभम
     तथाविधेनैव शरेण पार्थॊ; दुर्यॊधनं वक्षसि निर्बिभेद
 13 ततॊ गजे राजनि चैव भिन्ने; भग्ने विकर्णे च स पादरक्षे
     गाण्डीवमुक्तैर विशिखैः परणुन्नास; ते युध मुख्याः सहसापजग्मुः
 14 दृष्ट्वैव बाणेन हतं तु नागं; यॊधांश च सर्वान दरवतॊ निशम्य
     रथं समावृत्य कुरुप्रवीरॊ; रणात परदुद्राव यतॊ न पार्थः
 15 तं भीमरूपं तवरितं दरवन्तं; दुर्यॊधनं शत्रुसहॊ निषङ्गी
     पराक्ष्वेडयद यॊद्धुमनाः किरीटी; बाणेन विद्धं रुधिरं वमन्तम
 16 [अर्ज]
     विहाय कीर्तिं विपुलं यशश च; युद्धात परावृत्य पलायसे किम
     न ते ऽदय तूर्याणि समाहतानि; यथावद उद्यान्ति गतस्य युद्धे
 17 युधिष्ठिरस्यास्मि निदेशकारी; पार्थस तृतीयॊ युधि च सथिरॊ ऽसमि
     तदर्थम आवृत्य मुखं परयच्छ; नरेन्द्र वृत्तं समर धार्तराष्ट्र
 18 मॊघं तवेदं भुवि नामधेयं; दुर्यॊधनेतीह कृतं पुरस्तात
     न हीह दुर्यॊधनता तवास्ति; पलायमानस्य रणं विहाय
 19 न ते पुरस्ताद अथ पृष्ठतॊ वा; पश्यामि दुर्यॊधन रक्षितारम
     परैहि युद्धेन कुरुप्रवीर; पराणान परियान पाण्डवतॊ ऽदय रक्ष
  1 [vai]
      bhīṣme tu saṃgrāmaśiro vihāya; palāyamāne dhetarāṣṭra putraḥ
      ucchritya ketuṃ vinadan mahātmā; svayaṃ vigṛhyārjunam āsasāda
  2 sa bhīmadhanvānam udagravīryaṃ; dhanaṃjayaṃ śatrugaṇe carantam
      ā karṇa pūrṇāyatacoditena; bhallena vivyādha lalāṭamadhye
  3 sa tena bāṇena samarpitena; jāmbūnadābhena susaṃśitena
      rarāja rājan mahanīya karmā; yathaika parvā ruciraika śṛṅgaḥ
  4 athāsya bāṇena vidāritasya; prādurbabhūvāsṛg ajasram uṣṇam
      sā tasya jāmbūnadapuṣpacitrā; māleva citrābhivirājate sma
  5 sa tena bāṇābhihatas tarasvī; duryodhanenoddhata manyuvegaḥ
      śarān upādāya viṣāgnikalpān; vivyādha rājānam adīnasattvaḥ
  6 duryodhanaś cāpi tam ugratejāḥ; pārthaś ca duryodhanam ekavīraḥ
      anyonyam ājau puruṣapravīrau; samaṃ samājaghnatur ājamīḍhau
  7 tataḥ prabhinnena mahāgajena; mahīdharābhena punar vikarṇaḥ
      rathaiś caturbhir gajapādarakṣaiḥ; kuntīsutaṃ jiṣṇum athābhyadhāvat
  8 tam āpatantaṃ tvaritaṃ gajendraṃ; dhanaṃjayaḥ kumbhavibhāgamadhye
      ā karṇa pūrṇena dṛḍhāyasena; bāṇena vivyādha mahājavena
  9 pārthena sṛṣṭaḥ sa tu gārdhrapatra; ā puṅkhadeśāt praviveśa nāgam
      vidārya śailapravara prakāśaṃ; yathāśaniḥ parvatam indra sṛṣṭaḥ
  10 śaraprataptaḥ sa tu nāgarājaḥ; pravepitāṅgo vyathitāntar ātmā
     saṃsīdamāno nipapāta mahyāṃ; vajrāhataṃ śṛṅgam ivācalasya
 11 nipātite dantivare pṛthivyāṃ; trāsād vikarṇaḥ sahasāvatīrya
     tūrṇaṃ padāny aṣṭa śatāni gatvā; viviṃśateḥ syandanam āruroha
 12 nihatya nāgaṃ tu śareṇa tena; vajropamenādrivarāmbudābham
     tathāvidhenaiva śareṇa pārtho; duryodhanaṃ vakṣasi nirbibheda
 13 tato gaje rājani caiva bhinne; bhagne vikarṇe ca sa pādarakṣe
     gāṇḍīvamuktair viśikhaiḥ praṇunnās; te yudha mukhyāḥ sahasāpajagmuḥ
 14 dṛṣṭvaiva bāṇena hataṃ tu nāgaṃ; yodhāṃś ca sarvān dravato niśamya
     rathaṃ samāvṛtya kurupravīro; raṇāt pradudrāva yato na pārthaḥ
 15 taṃ bhīmarūpaṃ tvaritaṃ dravantaṃ; duryodhanaṃ śatrusaho niṣaṅgī
     prākṣveḍayad yoddhumanāḥ kirīṭī; bāṇena viddhaṃ rudhiraṃ vamantam
 16 [arj]
     vihāya kīrtiṃ vipulaṃ yaśaś ca; yuddhāt parāvṛtya palāyase kim
     na te 'dya tūryāṇi samāhatāni; yathāvad udyānti gatasya yuddhe
 17 yudhiṣṭhirasyāsmi nideśakārī; pārthas tṛtīyo yudhi ca sthiro 'smi
     tadartham āvṛtya mukhaṃ prayaccha; narendra vṛttaṃ smara dhārtarāṣṭra
 18 moghaṃ tavedaṃ bhuvi nāmadheyaṃ; duryodhanetīha kṛtaṃ purastāt
     na hīha duryodhanatā tavāsti; palāyamānasya raṇaṃ vihāya
 19 na te purastād atha pṛṣṭhato vā; paśyāmi duryodhana rakṣitāram
     paraihi yuddhena kurupravīra; prāṇān priyān pāṇḍavato 'dya rakṣa


Next: Chapter 61