Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 58

  1 [वै]
      अथ दुर्यॊधनः कर्णॊ दुःशासनविविंशती
      दरॊणश च सह पुत्रेण कृपश चातिरथॊ रणे
  2 पुनर ईयुः सुसंरब्धा धनंजय जिघांसया
      विस्फारयन्तश चापानिबलवन्ति दृढानि च
  3 तान परकीर्णपताकेन रथेनादित्यवर्चसा
      परत्युद्ययौ महाराजन समस्तान वानरध्वजः
  4 ततः कृपश च कर्णश च दरॊणश च रथिनां वरः
      तं महास्त्रैर महावीर्यं परिवार्य धनंजयम
  5 शरौघान सम्यग अस्यन्तॊ जीमूता इव वार्षिकाः
      ववर्षुः शरवर्षाणि परपतन्तं किरीटिनम
  6 इषुभिर बहुभिस तूर्णं समरे लॊमवाहिभिः
      अदूरात पर्यवस्थाय पूरयाम आसुर आदृताः
  7 तथावकीर्णस्य हि तैर दिव्यैर अस्त्रैः समन्ततः
      न तस्य दव्यङ्गुलम अपि विवृतं समदृश्यत
  8 ततः परहस्य बीभत्सुर दिव्यम ऐन्द्रं महारथः
      अस्त्रम आदित्यसंकाशं गाण्डीवे समयॊजयत
  9 स रश्मिभिर इवादित्यः परतपन समरे बली
      किरीटमाली कौन्तेयः सर्वान पराच्छादयत कुरून
  10 यथाबलाहके विद्यूत पावकॊ वा शिलॊच्चये
     तथा गाण्डीवम अभवद इन्द्रायुधम इवाततम
 11 यथा वर्षति पर्जन्ये विद्युद विभ्राजते दिवि
     तथा दश दिशः सर्वाः पतद गाण्डीवम आवृणॊत
 12 तरस्ताश च रथिनः सर्वे बभूवुस तत्र सर्वशः
     सर्वे शान्ति परा भूत्वा सवचित्तानि न लेभिरे
     संग्रामविमुखाः सर्वे यॊधास ते हतचेतसः
 13 एवं सर्वाणि सैन्यानि भग्नानि भरतर्षभ
     पराद्रवन्त दिशः सर्वा निराशानि सवजीविते
  1 [vai]
      atha duryodhanaḥ karṇo duḥśāsanaviviṃśatī
      droṇaś ca saha putreṇa kṛpaś cātiratho raṇe
  2 punar īyuḥ susaṃrabdhā dhanaṃjaya jighāṃsayā
      visphārayantaś cāpānibalavanti dṛḍhāni ca
  3 tān prakīrṇapatākena rathenādityavarcasā
      pratyudyayau mahārājan samastān vānaradhvajaḥ
  4 tataḥ kṛpaś ca karṇaś ca droṇaś ca rathināṃ varaḥ
      taṃ mahāstrair mahāvīryaṃ parivārya dhanaṃjayam
  5 śaraughān samyag asyanto jīmūtā iva vārṣikāḥ
      vavarṣuḥ śaravarṣāṇi prapatantaṃ kirīṭinam
  6 iṣubhir bahubhis tūrṇaṃ samare lomavāhibhiḥ
      adūrāt paryavasthāya pūrayām āsur ādṛtāḥ
  7 tathāvakīrṇasya hi tair divyair astraiḥ samantataḥ
      na tasya dvyaṅgulam api vivṛtaṃ samadṛśyata
  8 tataḥ prahasya bībhatsur divyam aindraṃ mahārathaḥ
      astram ādityasaṃkāśaṃ gāṇḍīve samayojayat
  9 sa raśmibhir ivādityaḥ pratapan samare balī
      kirīṭamālī kaunteyaḥ sarvān prācchādayat kurūn
  10 yathābalāhake vidyūt pāvako vā śiloccaye
     tathā gāṇḍīvam abhavad indrāyudham ivātatam
 11 yathā varṣati parjanye vidyud vibhrājate divi
     tathā daśa diśaḥ sarvāḥ patad gāṇḍīvam āvṛṇot
 12 trastāś ca rathinaḥ sarve babhūvus tatra sarvaśaḥ
     sarve śānti parā bhūtvā svacittāni na lebhire
     saṃgrāmavimukhāḥ sarve yodhās te hatacetasaḥ
 13 evaṃ sarvāṇi sainyāni bhagnāni bharatarṣabha
     prādravanta diśaḥ sarvā nirāśāni svajīvite


Next: Chapter 59