Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 57

  1 [वै]
      अथ संगम्य सर्वे तु कौरवाणां महारथाः
      अर्जुनं सहिता यत्ताः परत्ययुध्यन्त भारत
  2 स सायकमयैर जालैः सर्वतस तान महारथान
      पराछादयद अमेयात्मा नीहार इव पर्वतान
  3 नरद भिश च महानागैर हेषमाणैश च वाजिभिः
      भेरीशङ्खनिनादैश च स शब्दस तुमुलॊ ऽभवत
  4 नराश्वकायान निर्भिद्य लॊहानि कवचानि च
      पार्थस्य शरजालानि विनिष्पेतुः सहस्रशः
  5 तवरमाणः शरान अस्यान पाण्डवः स बभौ रणे
      मध्यंदिनगतॊ ऽरचिष्मान पाण्डवः स बभौ रणे
  6 उपप्लवन्त वित्रस्ता रथेभ्यॊ रथिनस तदा
      सादिनश चाश्वपृष्ठेभ्यॊ भूमौ चापि पदातयः
  7 शरैः संताड्यमानानां कवचानां महात्मनाम
      ताम्रराजतलॊहानां परादुरासीन महास्वनः
  8 छन्नम आयॊधनं सर्वं शरीरैर गतचेतसाम
      गजाश्वसादिभिस तत्र शितबाणात्त जीवितैः
  9 रथॊपस्थाभिपतितैर आस्तृता मानवैर मही
      परनृत्यद इव संग्रामे चापहस्तॊ धनंजयः
  10 शरुत्वा गाण्डीवनिर्घॊषं विस्फूर्जितम इवाशनेः
     तरस्तानि सर्वभूतानि वयगच्छन्त महाहवात
 11 कुण्डलॊष्णीष धारीणि जातरूपस्रजानि च
     पतितानि सम दृश्यन्ते शिरांसि रणमूर्धनि
 12 विशिखॊन्मथितैर गात्रैर बाहुभिश च स कार्मुकैः
     स हस्ताभरणैश चान्यैः परच्छन्ना भाति मेदिनी
 13 शिरसां पात्यमानानाम अन्तरा निशितैः शरैः
     अश्ववृष्टिर इवाकाशाद अभवद भरतर्षभ
 14 दर्शयित्वा तथात्मानं रौद्रं रुद्र पराक्रमः
     अवरुद्धश चरन पार्थॊ दशवर्षाणि तरीणि च
     करॊधाग्निम उत्सृजद घॊरं धार्तराष्ट्रेषु पाण्डवः
 15 तस्य तद दहतः सैन्यं दृष्ट्वा चैव पराक्रमम
     सर्वे शान्ति परा यॊधा धार्तराष्ट्रस्य पश्यतः
 16 वित्रासयित्वा तत सैन्यं दरावयित्वा महारथान
     अर्जुनॊ जयतां शरेष्ठः पर्यवर्तत भारत
 17 परावर्तयन नदीं घॊरां शॊणितौघतरङ्गिणीम
     अस्थि शैवलसंबाधां युगान्ते कालनिर्मिताम
 18 शरचाप पलवां घॊरां मांसशॊणितकर्दमाम
     महारथमहाद्वीपां शङ्खदुन्दुभिनिस्वनाम
     चकार महतीं पार्थॊ नदीम उत्तरशॊणिताम
 19 आददानस्य हि शरान संधाय च विमुञ्चतः
     विकर्षतश च गाण्डीवं न किं चिद दृश्यते ऽनतरम
  1 [vai]
      atha saṃgamya sarve tu kauravāṇāṃ mahārathāḥ
      arjunaṃ sahitā yattāḥ pratyayudhyanta bhārata
  2 sa sāyakamayair jālaiḥ sarvatas tān mahārathān
      prāchādayad ameyātmā nīhāra iva parvatān
  3 narad bhiś ca mahānāgair heṣamāṇaiś ca vājibhiḥ
      bherīśaṅkhaninādaiś ca sa śabdas tumulo 'bhavat
  4 narāśvakāyān nirbhidya lohāni kavacāni ca
      pārthasya śarajālāni viniṣpetuḥ sahasraśaḥ
  5 tvaramāṇaḥ śarān asyān pāṇḍavaḥ sa babhau raṇe
      madhyaṃdinagato 'rciṣmān pāṇḍavaḥ sa babhau raṇe
  6 upaplavanta vitrastā rathebhyo rathinas tadā
      sādinaś cāśvapṛṣṭhebhyo bhūmau cāpi padātayaḥ
  7 śaraiḥ saṃtāḍyamānānāṃ kavacānāṃ mahātmanām
      tāmrarājatalohānāṃ prādurāsīn mahāsvanaḥ
  8 channam āyodhanaṃ sarvaṃ śarīrair gatacetasām
      gajāśvasādibhis tatra śitabāṇātta jīvitaiḥ
  9 rathopasthābhipatitair āstṛtā mānavair mahī
      pranṛtyad iva saṃgrāme cāpahasto dhanaṃjayaḥ
  10 śrutvā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ
     trastāni sarvabhūtāni vyagacchanta mahāhavāt
 11 kuṇḍaloṣṇīṣa dhārīṇi jātarūpasrajāni ca
     patitāni sma dṛśyante śirāṃsi raṇamūrdhani
 12 viśikhonmathitair gātrair bāhubhiś ca sa kārmukaiḥ
     sa hastābharaṇaiś cānyaiḥ pracchannā bhāti medinī
 13 śirasāṃ pātyamānānām antarā niśitaiḥ śaraiḥ
     aśvavṛṣṭir ivākāśād abhavad bharatarṣabha
 14 darśayitvā tathātmānaṃ raudraṃ rudra parākramaḥ
     avaruddhaś caran pārtho daśavarṣāṇi trīṇi ca
     krodhāgnim utsṛjad ghoraṃ dhārtarāṣṭreṣu pāṇḍavaḥ
 15 tasya tad dahataḥ sainyaṃ dṛṣṭvā caiva parākramam
     sarve śānti parā yodhā dhārtarāṣṭrasya paśyataḥ
 16 vitrāsayitvā tat sainyaṃ drāvayitvā mahārathān
     arjuno jayatāṃ śreṣṭhaḥ paryavartata bhārata
 17 prāvartayan nadīṃ ghorāṃ śoṇitaughataraṅgiṇīm
     asthi śaivalasaṃbādhāṃ yugānte kālanirmitām
 18 śaracāpa plavāṃ ghorāṃ māṃsaśoṇitakardamām
     mahārathamahādvīpāṃ śaṅkhadundubhinisvanām
     cakāra mahatīṃ pārtho nadīm uttaraśoṇitām
 19 ādadānasya hi śarān saṃdhāya ca vimuñcataḥ
     vikarṣataś ca gāṇḍīvaṃ na kiṃ cid dṛśyate 'ntaram


Next: Chapter 58