Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 50

  1 [वै]
      अपयाते तु राधेये दुर्यॊधन पुरॊगमाः
      अनीकेन यथा सवेन शरैर आर्च्छन्त पाण्डवम
  2 बहुधा तस्य सैन्यस्य वयूढस्यापततः शरैः
      अभियानीयम आज्ञाय वैराटिर इदम अब्रवीत
  3 आस्थाय रुचिरं जिष्णॊ रथं सारथिना मया
      कतमद यास्यसे ऽनीक मुक्तॊ यास्याम्य अहं तवया
  4 [अर्ज]
      लॊहिताक्षम अरिष्टं यं वैयाघ्रम अनुपश्यसि
      नीलां पताकाम आश्रित्य रथे तिष्ठन्तम उत्तर
  5 कृपस्यैतद रथानीकं परापयस्वैतद एव माम
      एतस्य दर्शयिष्यामि शीघ्रास्त्रं दृढधन्विनः
  6 कमण्डलुर धवजे यस्य शातकुम्भमयः शुभः
      आचार्य एष वै दरॊणः सर्वशस्त्रभृतां वरः
  7 सुप्रसन्नमना वीर कुरुष्वैनं परदक्षिणम
      अत्रैव चाविरॊधेन एष धर्मः सनातनः
  8 यदि मे परथमं दरॊणः शरीरे परहरिष्यति
      ततॊ ऽसय परहरिष्यामि नास्य कॊपॊ भविष्यति
  9 अस्याविदूरे तु धनुर धवजाग्रे यस्य दृश्यते
      आचार्यस्यैष पुत्रॊ वै अश्वत्थामा महारथः
  10 सदा ममैष मान्यश च सर्वशस्त्रभृताम अपि
     एतस्य तवं रथं पराप्य निवर्तेथाः पुनः पुनः
 11 य एष तु रथानीके सुवर्णकवचावृतः
     सेनाग्र्येण तृतीयेन वयवहार्येण तिष्ठति
 12 यस्य नागॊ धवजाग्रे वै हेमकेतन संश्रितः
     धृतराष्ट्रात्मजः शरीमान एष राजा सुयॊधनः
 13 एतस्याभिमुखं वीर रथं पररथारुजः
     परापयस्वैष तेजॊ ऽभिप्रमाथी युद्धदुर्मदः
 14 एष दरॊणस्य शिष्याणां शीघ्रास्त्रः परथमॊ मतः
     एतस्य दर्शयिष्यामि शीघ्रास्त्रं विपुलं शरैः
 15 नागकक्ष्या तु रुचिरा धवजाग्रे यस्य तिष्ठति
     एष वैकर्तनः कर्णॊ विदितः पूर्वम एव ते
 16 एतस्य रथम आस्थाय राधेयस्य दुरात्मनः
     यत्तॊ भवेथाः संग्रामे सपर्धत्य एष मया सदा
 17 यस तु नीलानुसारेण पञ्च तारेण केतुना
     हस्तावापी बृहद धन्वा रथे तिष्ठति वीर्यवान
 18 यस्य तारार्क चित्रॊ ऽसौ रथे धवजवरः सथितः
     यस्यैतत पाण्डुरं छत्रं विमलं मूर्ध्नि तिष्ठति
 19 महतॊ रथवंशस्य नाना धवजपताकिनः
     बलाहकाग्रे सूर्यॊ वा य एष परमुखे सथिथ
 20 हैमं चन्द्रार्कसंकाशं कवचं यस्य दृश्यते
     जातरूपशिरस तराणस तरासयन्न इव मे मनः
 21 एष शांतनवॊ भीष्मः सर्वेषां नः पितामहः
     राजश्रियावबद्धस तु दुर्यॊधन वशानुगः
 22 पश्चाद एष परयातव्यॊ न मे विघ्नकरॊ भवेत
     एतेन युध्यमानस्य यत्तः संयच्छ मे हयान
 23 ततॊ ऽभयवहद अव्यग्रॊ वैराटिः सव्यसाचिनम
     यत्रातिष्ठत कृपॊ राजन यॊत्स्यमानॊ धनंजयम
  1 [vai]
      apayāte tu rādheye duryodhana purogamāḥ
      anīkena yathā svena śarair ārcchanta pāṇḍavam
  2 bahudhā tasya sainyasya vyūḍhasyāpatataḥ śaraiḥ
      abhiyānīyam ājñāya vairāṭir idam abravīt
  3 āsthāya ruciraṃ jiṣṇo rathaṃ sārathinā mayā
      katamad yāsyase 'nīka mukto yāsyāmy ahaṃ tvayā
  4 [arj]
      lohitākṣam ariṣṭaṃ yaṃ vaiyāghram anupaśyasi
      nīlāṃ patākām āśritya rathe tiṣṭhantam uttara
  5 kṛpasyaitad rathānīkaṃ prāpayasvaitad eva mām
      etasya darśayiṣyāmi śīghrāstraṃ dṛḍhadhanvinaḥ
  6 kamaṇḍalur dhvaje yasya śātakumbhamayaḥ śubhaḥ
      ācārya eṣa vai droṇaḥ sarvaśastrabhṛtāṃ varaḥ
  7 suprasannamanā vīra kuruṣvainaṃ pradakṣiṇam
      atraiva cāvirodhena eṣa dharmaḥ sanātanaḥ
  8 yadi me prathamaṃ droṇaḥ śarīre prahariṣyati
      tato 'sya prahariṣyāmi nāsya kopo bhaviṣyati
  9 asyāvidūre tu dhanur dhvajāgre yasya dṛśyate
      ācāryasyaiṣa putro vai aśvatthāmā mahārathaḥ
  10 sadā mamaiṣa mānyaś ca sarvaśastrabhṛtām api
     etasya tvaṃ rathaṃ prāpya nivartethāḥ punaḥ punaḥ
 11 ya eṣa tu rathānīke suvarṇakavacāvṛtaḥ
     senāgryeṇa tṛtīyena vyavahāryeṇa tiṣṭhati
 12 yasya nāgo dhvajāgre vai hemaketana saṃśritaḥ
     dhṛtarāṣṭrātmajaḥ śrīmān eṣa rājā suyodhanaḥ
 13 etasyābhimukhaṃ vīra rathaṃ pararathārujaḥ
     prāpayasvaiṣa tejo 'bhipramāthī yuddhadurmadaḥ
 14 eṣa droṇasya śiṣyāṇāṃ śīghrāstraḥ prathamo mataḥ
     etasya darśayiṣyāmi śīghrāstraṃ vipulaṃ śaraiḥ
 15 nāgakakṣyā tu rucirā dhvajāgre yasya tiṣṭhati
     eṣa vaikartanaḥ karṇo viditaḥ pūrvam eva te
 16 etasya ratham āsthāya rādheyasya durātmanaḥ
     yatto bhavethāḥ saṃgrāme spardhaty eṣa mayā sadā
 17 yas tu nīlānusāreṇa pañca tāreṇa ketunā
     hastāvāpī bṛhad dhanvā rathe tiṣṭhati vīryavān
 18 yasya tārārka citro 'sau rathe dhvajavaraḥ sthitaḥ
     yasyaitat pāṇḍuraṃ chatraṃ vimalaṃ mūrdhni tiṣṭhati
 19 mahato rathavaṃśasya nānā dhvajapatākinaḥ
     balāhakāgre sūryo vā ya eṣa pramukhe sthitha
 20 haimaṃ candrārkasaṃkāśaṃ kavacaṃ yasya dṛśyate
     jātarūpaśiras trāṇas trāsayann iva me manaḥ
 21 eṣa śāṃtanavo bhīṣmaḥ sarveṣāṃ naḥ pitāmahaḥ
     rājaśriyāvabaddhas tu duryodhana vaśānugaḥ
 22 paścād eṣa prayātavyo na me vighnakaro bhavet
     etena yudhyamānasya yattaḥ saṃyaccha me hayān
 23 tato 'bhyavahad avyagro vairāṭiḥ savyasācinam
     yatrātiṣṭhat kṛpo rājan yotsyamāno dhanaṃjayam


Next: Chapter 51