Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 269

  1 [मार्क]
      ततॊ निविशमानांस तान सैनिकान रावणानुगाः
      अभिजग्मुर गणान एके पिशाचक्षुद्ररक्षसाम
  2 पर्वणः पूतनॊ जम्भः खरः करॊधवशॊ हरिः
      पररुजश चारुजश चैव परघसश चैवम आदयः
  3 ततॊ ऽभिपततां तेषाम अदृश्यानां दुरात्मनाम
      अन्तर्धानवधं तज्ज्ञश चकार स विभीषणः
  4 ते दृश्यमाना हरिभिर बलिभिर दूरपातिभिः
      निहताः सर्वशॊ राजन महीं जग्मुर गतासवः
  5 अमृष्यमाणः सबलॊ रावणॊ निर्ययाव अथ
      वयूह्य चौशनसं वयूहं हरीन सर्वान अहारयत
  6 राघवस तव अभिनिर्याय वयूढानीकं दशाननम
      बार्हस्पत्यं विधिं कृत्वा परत्यव्यूहन निशाचरम
  7 समेत्य युयुधे तत्र ततॊ रामेण रावणः
      युयुधे लक्ष्मणश चैव तथैवेन्द्र जिता सह
  8 विरूपाक्षेण सुग्रीवस तारेण च निखर्वटः
      तुण्डेन च नलस तत्र पटुशः पनसेन च
  9 विषह्यं यं हि यॊ मेने स स तेन समेयिवान
      युयुधे युद्धवेलायां सवबाहुबलम आश्रिथ
  10 स संप्रहारॊ ववृधे भीरूणां भयवर्धनः
     लॊम संहर्षणॊ घॊरः पुरा देवासुरे यथा
 11 रावणॊ रामम आनर्च्छच छक्ति शूलासिवृष्टिभिः
     निशितैर आयसैस तीक्ष्णै रावणं चापि राघवः
 12 तथैवेन्द्र जितं यत्तं लक्ष्मणॊ मर्मभेदिभिः
     इन्द्रजिच चापि सौमित्रिं बिभेद बहुभिः शरैः
 13 विभीषणः परहस्तं च परहस्तश च विभीषणम
     खगपत्रैः शरैस तीक्ष्णैर अभ्यवर्षद गतव्यथः
 14 तेषां बलवताम आसीन महास्त्राणां समागमः
     विव्यथुः सकला येन तरयॊ लॊकाश चराचराः
  1 [mārk]
      tato niviśamānāṃs tān sainikān rāvaṇānugāḥ
      abhijagmur gaṇān eke piśācakṣudrarakṣasām
  2 parvaṇaḥ pūtano jambhaḥ kharaḥ krodhavaśo hariḥ
      prarujaś cārujaś caiva praghasaś caivam ādayaḥ
  3 tato 'bhipatatāṃ teṣām adṛśyānāṃ durātmanām
      antardhānavadhaṃ tajjñaś cakāra sa vibhīṣaṇaḥ
  4 te dṛśyamānā haribhir balibhir dūrapātibhiḥ
      nihatāḥ sarvaśo rājan mahīṃ jagmur gatāsavaḥ
  5 amṛṣyamāṇaḥ sabalo rāvaṇo niryayāv atha
      vyūhya cauśanasaṃ vyūhaṃ harīn sarvān ahārayat
  6 rāghavas tv abhiniryāya vyūḍhānīkaṃ daśānanam
      bārhaspatyaṃ vidhiṃ kṛtvā pratyavyūhan niśācaram
  7 sametya yuyudhe tatra tato rāmeṇa rāvaṇaḥ
      yuyudhe lakṣmaṇaś caiva tathaivendra jitā saha
  8 virūpākṣeṇa sugrīvas tāreṇa ca nikharvaṭaḥ
      tuṇḍena ca nalas tatra paṭuśaḥ panasena ca
  9 viṣahyaṃ yaṃ hi yo mene sa sa tena sameyivān
      yuyudhe yuddhavelāyāṃ svabāhubalam āśritha
  10 sa saṃprahāro vavṛdhe bhīrūṇāṃ bhayavardhanaḥ
     loma saṃharṣaṇo ghoraḥ purā devāsure yathā
 11 rāvaṇo rāmam ānarcchac chakti śūlāsivṛṣṭibhiḥ
     niśitair āyasais tīkṣṇai rāvaṇaṃ cāpi rāghavaḥ
 12 tathaivendra jitaṃ yattaṃ lakṣmaṇo marmabhedibhiḥ
     indrajic cāpi saumitriṃ bibheda bahubhiḥ śaraiḥ
 13 vibhīṣaṇaḥ prahastaṃ ca prahastaś ca vibhīṣaṇam
     khagapatraiḥ śarais tīkṣṇair abhyavarṣad gatavyathaḥ
 14 teṣāṃ balavatām āsīn mahāstrāṇāṃ samāgamaḥ
     vivyathuḥ sakalā yena trayo lokāś carācarāḥ


Next: Chapter 270