Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 270

  1 [मार्क]
      ततः परहस्तः सहसा समभ्येत्य विभीषणम
      गदया ताडयाम आस विनद्य रणकर्वशः
  2 स तयाभिहतॊ धीमान गदया भीमवेगया
      नाकम्पत महाबाहुर हिमवान इव सुस्थिरः
  3 ततः परगृह्य विपुलां शतघण्टां विभीषणः
      अभिमन्त्र्य महाशक्तिं चिक्षेपास्य शिरॊ परति
  4 पतन्त्या स तया वेगाद राक्षसाशनि नादया
      हृतॊत्तमाङ्गॊ ददृशे वातरुग्ण इव दरुमः
  5 तं दृष्ट्वा निहतं संख्ये परहस्तं कषणदाचरम
      अभिदुद्राव धूम्राक्षॊ वेगेन महता कपीन
  6 तस्य मेघॊपमं सैन्यम आपतद भीमदर्शनम
      दृष्ट्वैव सहसा दीर्णा रणे वानरपुंगवाः
  7 ततस तान सहसा दीर्णान दृष्ट्वा वानरपुंगवान
      निर्याय कपिशार्दूलॊ हनूमान पर्यवस्थितः
  8 तं दृष्ट्वावस्थितं संख्ये हरयः पवनात्मजम
      वेगेन महता राजन संन्यवर्तन्त सर्वशः
  9 ततः शब्दॊ महान आसीत तुमुलॊ लॊमहर्षणः
      रामरावण सैन्यानाम अन्यॊन्यम अभिधावताम
  10 तस्मिन परवृत्ते संग्रामे घॊरे रुधिरकर्दमे
     धूम्राक्षः कपिसैन्यं तद दरावयाम आस पत्रिभिः
 11 तं राक्षस महामात्रम आपतन्तं सपत्नजित
     तरसा परतिजग्राह हनूमान पवनात्मजः
 12 तयॊर युद्धम अभूद घॊरं हरिराक्षसवीरयॊः
     जिगीषतॊर युधान्यॊन्यम इन्द्र परह्लादयॊर इव
 13 गदाभिः परिघैश चैव राक्षसॊ जघ्निवान कपिम
     कपिश च जघ्निवान रक्षॊ सस्कन्धविटपैर दरुमैः
 14 ततस तम अतिकायेन साश्वं सरथ सारथिम
     धूम्राक्षम अवधीद धीमान हनूमान मारुतात्मजः
 15 ततस तं निहतं दृष्ट्वा धूम्राक्षं राक्षसॊत्तमम
     हरयॊ जातविस्रम्भा जघ्नुर अभ्येत्य सैनिकान
 16 ते वध्यमाना बलिभिर हरिभिर जितकाशिभिः
     राक्षसा भग्नसंकल्पा लङ्काम अभ्यपतद भयात
 17 ते ऽभिपत्य पुरं भग्ना हतशेषा निशाचराः
     सर्वं राज्ञे यथावृत्तं रावणाय नयवेदयन
 18 शरुत्वा तु रावणस तेभ्यः परहस्तं निहतं युधि
     धूम्राक्षं च महेष्वासं ससैन्यं वानरर्षभैः
 19 सुदीर्घम इव निःश्वस्य समुत्पत्य वरासनात
     उवाच कुम्भकर्णस्य कर्मकालॊ ऽयम आगतः
 20 इत्य एवम उक्त्वा विविधैर वादित्रैः सुमहास्वनैः
     शयानम अतिनिद्रालुं कुम्भकर्णम अबॊधयत
 21 परबॊध्य महता चैनं यत्नेनागत साध्वसः
     सवस्थम आसीनम अव्यग्रं विनिद्रं राक्षसाधिपः
     ततॊ ऽबरवीद दशग्रीवः कुम्भकर्णं महाबलम
 22 धन्यॊ ऽसि यस्य ते निद्रा कुम्भकर्णेयम ईदृशी
     य इमं दारुणं कालं न जानीषे महाभयम
 23 एष तीर्त्वार्णवं रामः सेतुना हरिभिः सह
     अवमन्येह नः सर्वान करॊति कदनं महत
 24 मया हय अपहृता भार्या सीता नामास्य जानकी
     तां मॊक्षयिषुर आयातॊ बद्ध्वा सेतुं महार्णवे
 25 तेन चैव परहस्तादिर महान्नः सवजनॊ हतः
     तस्य नान्यॊ निहन्तास्ति तवदृते शत्रुकर्शन
 26 स दंशितॊ ऽभिनिर्याय तवम अद्य बलिनां वर
     रामादीन समरे सर्वाञ जहि शत्रून अरिंदम
 27 दूषणावरजौ चैव वज्रवेगप्रमाथिनौ
     तौ तवां बलेन महता सहिताव अनुयास्यतः
 28 इत्य उक्त्वा राक्षसपतिः कुम्भकर्णं तरस्विनम
     संदिदेशेतिकर्तव्ये वज्रवेगप्रमाथिनौ
 29 तथेत्य उक्त्वा तु तौ वीरौ रावणं दूषणानुजौ
     कुम्भकर्णं पुरस्कृत्य तूर्णं निर्ययतुः पुरात
  1 [mārk]
      tataḥ prahastaḥ sahasā samabhyetya vibhīṣaṇam
      gadayā tāḍayām āsa vinadya raṇakarvaśaḥ
  2 sa tayābhihato dhīmān gadayā bhīmavegayā
      nākampata mahābāhur himavān iva susthiraḥ
  3 tataḥ pragṛhya vipulāṃ śataghaṇṭāṃ vibhīṣaṇaḥ
      abhimantrya mahāśaktiṃ cikṣepāsya śiro prati
  4 patantyā sa tayā vegād rākṣasāśani nādayā
      hṛtottamāṅgo dadṛśe vātarugṇa iva drumaḥ
  5 taṃ dṛṣṭvā nihataṃ saṃkhye prahastaṃ kṣaṇadācaram
      abhidudrāva dhūmrākṣo vegena mahatā kapīn
  6 tasya meghopamaṃ sainyam āpatad bhīmadarśanam
      dṛṣṭvaiva sahasā dīrṇā raṇe vānarapuṃgavāḥ
  7 tatas tān sahasā dīrṇān dṛṣṭvā vānarapuṃgavān
      niryāya kapiśārdūlo hanūmān paryavasthitaḥ
  8 taṃ dṛṣṭvāvasthitaṃ saṃkhye harayaḥ pavanātmajam
      vegena mahatā rājan saṃnyavartanta sarvaśaḥ
  9 tataḥ śabdo mahān āsīt tumulo lomaharṣaṇaḥ
      rāmarāvaṇa sainyānām anyonyam abhidhāvatām
  10 tasmin pravṛtte saṃgrāme ghore rudhirakardame
     dhūmrākṣaḥ kapisainyaṃ tad drāvayām āsa patribhiḥ
 11 taṃ rākṣasa mahāmātram āpatantaṃ sapatnajit
     tarasā pratijagrāha hanūmān pavanātmajaḥ
 12 tayor yuddham abhūd ghoraṃ harirākṣasavīrayoḥ
     jigīṣator yudhānyonyam indra prahlādayor iva
 13 gadābhiḥ parighaiś caiva rākṣaso jaghnivān kapim
     kapiś ca jaghnivān rakṣo saskandhaviṭapair drumaiḥ
 14 tatas tam atikāyena sāśvaṃ saratha sārathim
     dhūmrākṣam avadhīd dhīmān hanūmān mārutātmajaḥ
 15 tatas taṃ nihataṃ dṛṣṭvā dhūmrākṣaṃ rākṣasottamam
     harayo jātavisrambhā jaghnur abhyetya sainikān
 16 te vadhyamānā balibhir haribhir jitakāśibhiḥ
     rākṣasā bhagnasaṃkalpā laṅkām abhyapatad bhayāt
 17 te 'bhipatya puraṃ bhagnā hataśeṣā niśācarāḥ
     sarvaṃ rājñe yathāvṛttaṃ rāvaṇāya nyavedayan
 18 śrutvā tu rāvaṇas tebhyaḥ prahastaṃ nihataṃ yudhi
     dhūmrākṣaṃ ca maheṣvāsaṃ sasainyaṃ vānararṣabhaiḥ
 19 sudīrgham iva niḥśvasya samutpatya varāsanāt
     uvāca kumbhakarṇasya karmakālo 'yam āgataḥ
 20 ity evam uktvā vividhair vāditraiḥ sumahāsvanaiḥ
     śayānam atinidrāluṃ kumbhakarṇam abodhayat
 21 prabodhya mahatā cainaṃ yatnenāgata sādhvasaḥ
     svastham āsīnam avyagraṃ vinidraṃ rākṣasādhipaḥ
     tato 'bravīd daśagrīvaḥ kumbhakarṇaṃ mahābalam
 22 dhanyo 'si yasya te nidrā kumbhakarṇeyam īdṛśī
     ya imaṃ dāruṇaṃ kālaṃ na jānīṣe mahābhayam
 23 eṣa tīrtvārṇavaṃ rāmaḥ setunā haribhiḥ saha
     avamanyeha naḥ sarvān karoti kadanaṃ mahat
 24 mayā hy apahṛtā bhāryā sītā nāmāsya jānakī
     tāṃ mokṣayiṣur āyāto baddhvā setuṃ mahārṇave
 25 tena caiva prahastādir mahānnaḥ svajano hataḥ
     tasya nānyo nihantāsti tvadṛte śatrukarśana
 26 sa daṃśito 'bhiniryāya tvam adya balināṃ vara
     rāmādīn samare sarvāñ jahi śatrūn ariṃdama
 27 dūṣaṇāvarajau caiva vajravegapramāthinau
     tau tvāṃ balena mahatā sahitāv anuyāsyataḥ
 28 ity uktvā rākṣasapatiḥ kumbhakarṇaṃ tarasvinam
     saṃdideśetikartavye vajravegapramāthinau
 29 tathety uktvā tu tau vīrau rāvaṇaṃ dūṣaṇānujau
     kumbhakarṇaṃ puraskṛtya tūrṇaṃ niryayatuḥ purāt


Next: Chapter 271