Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 268

  1 [मार्क]
      परभूतान्नॊदके तस्मिन बहुमूलफले वने
      सेनां निवेश्य काकुत्स्थॊ विधिवत पर्यरक्षत
  2 रावणश च विधिं चक्रे लङ्कायां शास्त्रनिर्मितम
      परकृत्यैव दुराधर्षा दृढप्राकारतॊरणा
  3 अघाध तॊयाः परिखा मीननक्र समाकुलाः
      बभूवुः सप्त दुर्धर्षाः खादिरैः शङ्कुभिश चिताः
  4 कर्णाट्ट यन्त्रदुर्धर्षा बभूवुः सहुडॊपलाः
      साशीविष घटायॊधाः ससर्ज रसपांसवः
  5 मुसलालात नाराचतॊमरासि परश्वधैः
      अन्विताश च शतघ्नीभिः समधूच छिष्ट मुद्गराः
  6 पुरद्वारेषु सर्वेषु गुल्माः सथावरजङ्गमाः
      बभूवुः पत्तिबहुलाः परभूतगजवाजिनः
  7 अङ्गदस तव अथ लङ्काया दवारदेशम उपागतः
      विदितॊ राक्षसेन्द्रस्य परविवेश गतव्यथः
  8 मध्ये राक्षस कॊटीनां बह्वीनां सुमहाबलः
      शुशुभे मेघमालाभिर आदित्य इव संवृतः
  9 स समासाद्य पौलस्त्यम अमात्यैर अभिसंवृतम
      राम संदेशम आमन्त्र्य वाग्मी वक्तुं परचक्रमे
  10 आह तवां राघवॊ राजन कॊसलेन्द्रॊ महायशाः
     पराप्तकालम इदं वाक्यं तद आदत्स्व कुरुष्व च
 11 अकृतात्मानम आसाद्य राजानम अनये रतम
     विनश्यन्त्य अनयाविष्टा देशाश च नगराणि च
 12 तवयैकेनापराद्धं मे सीताम आहरता बलात
     वधायानपराद्धानाम अन्येषां तद भविष्यति
 13 ये तवया बलदर्पाभ्याम आविष्टेन वनेचराः
     ऋषयॊ हिंसिताः पूर्वं देवाश चाप्य अवमानिताः
 14 राजर्षयश च निहता रुदन्त्यश चाहृताः सत्रियः
     तद इदं समनुप्राप्तं फलं तस्यानयस्य ते
 15 हन्तास्मि तवां सहामात्यं युध्यस्व पुरुषॊ भव
     पश्य मे धनुषॊ वीर्यं मानुषस्य निशाचर
 16 मुच्यतां जानकी सीता न मे मॊक्ष्यसि कर्हि चित
     अराक्षसम इमं लॊकं कर्तास्मि निशितैः शरैः
 17 इति तस्य बरुवाणस्य दूतस्य परुषं वचः
     शरुत्वा न ममृषे राजा रावणः करॊधमूर्छितः
 18 इङ्गितज्ञास ततॊ भर्तुश चत्वारॊ रजनीचराः
     चतुर्ष्व अङ्गेषु जगृहुः शार्दूलम इव पक्षिणः
 19 तांस तथाङ्गेषु संसक्तान अङ्गदॊ रजनीचरान
     आदायैव खम उत्पत्य परासादतलम आविशत
 20 वेगेनॊत्पततस तस्य पेतुस ते रजनीचराः
     भुवि संभिन्नहृदयाः परहार परिपीडिताः
 21 स मुक्तॊ हर्म्यशिखरात तस्मात पुनर अवापतत
     लङ्घयित्वा पुरीं लङ्कां सवबलस्य समीपतः
 22 कॊसलेन्द्रम अथाभ्येत्य सर्वम आवेद्य चाङ्गदः
     विशश्राम स तेजस्वी राघवेणाभिनन्दितः
 23 ततः सर्वाभिसारेण हरीणां वातरंहसाम
     भेदयाम आस लङ्कायाः पराकारं रघुनन्दनः
 24 विभीषणर्क्षाधिपती पुरस्कृत्याथ लक्ष्मणः
     दक्षिणं नगरद्वारम अवामृद्नाद दुरासदम
 25 करभारुण गात्राणां हरीणां युद्धशालिनाम
     कॊटीशतसहस्रेण लङ्काम अभ्यपतत तदा
 26 उत्पतद्भिः पतद भिश च निपतद भिश च वानरैः
     नादृश्यत तदा सूर्यॊ रजसा नाशित परभः
 27 शालिप्रसून सदृशैः शिरीष कुसुमप्रभैः
     तरुणादित्यसदृशैः शरगौरैश च वानरैः
 28 पराकारं ददृशुस ते तु समन्तात कपिली कृतम
     राक्षसा विस्मिता राजन सस्त्री वृद्धाः समन्ततः
 29 विभिदुस ते मणिस्तम्भान कर्णाट्ट शिखराणि च
     भग्नॊन्मथित वेगानि यन्त्राणि च विचिक्षिपुः
 30 परिगृह्य शतघ्नीश च सचक्राः सहुडॊपलाः
     चिक्षिपुर भुजवेगेन लङ्का मध्ये महाबलाः
 31 पराकारस्थाश च ये के चिन निशाचरगणास तदा
     परदुद्रुवुस ते शतशः कपिभिः समभिद्रुताः
 32 ततस तु राजवचनाद राक्षसाः कामरूपिणः
     निर्ययुर विकृताकाराः सहस्रशतसंघशः
 33 शस्त्रवर्षाणि वर्षन्तॊ दरावयन्तॊ वनौकसः
     पराकारं शॊधयन्तस ते परं विक्रमम आस्थिताः
 34 स माषराशिसदृशैर बभूव कषणदाचरैः
     कृतॊ निर्वानरॊ भूयः पराकारॊ भीमदर्शनैः
 35 पेतुः शूलविभिन्नाङ्गा बहवॊ वानरर्षभाः
     सतम्भतॊरण भग्नाश च पेतुस तत्र निशाचराः
 36 केशा केश्य अभवद युद्धं रक्षसां वानरैः सह
     नखैर दन्तैश च वीराणां खादतां वै परस्परम
 37 निष्टनन्तॊ हय अभयतस तत्र वानरराक्षसाः
     हता निपतिता भूमौ न मुञ्चन्ति परस्परम
 38 रामस तु शरजालानि ववर्ष जलदॊ यथा
     तानि लङ्कां समासाद्य जघ्नुस तान रजनीचरान
 39 सौमित्रिर अपि नाराचैर दृढधन्वा जितक्लमः
     आदिश्यादिश्य दुर्गस्थान पातयाम आस राक्षसान
 40 ततः परत्यवहारॊ ऽभूत सैन्यानां राघवाज्ञया
     कृते विमर्दे लङ्कायां लब्धलक्षॊ जयॊत्तरः
  1 [mārk]
      prabhūtānnodake tasmin bahumūlaphale vane
      senāṃ niveśya kākutstho vidhivat paryarakṣata
  2 rāvaṇaś ca vidhiṃ cakre laṅkāyāṃ śāstranirmitam
      prakṛtyaiva durādharṣā dṛḍhaprākāratoraṇā
  3 aghādha toyāḥ parikhā mīnanakra samākulāḥ
      babhūvuḥ sapta durdharṣāḥ khādiraiḥ śaṅkubhiś citāḥ
  4 karṇāṭṭa yantradurdharṣā babhūvuḥ sahuḍopalāḥ
      sāśīviṣa ghaṭāyodhāḥ sasarja rasapāṃsavaḥ
  5 musalālāta nārācatomarāsi paraśvadhaiḥ
      anvitāś ca śataghnībhiḥ samadhūc chiṣṭa mudgarāḥ
  6 puradvāreṣu sarveṣu gulmāḥ sthāvarajaṅgamāḥ
      babhūvuḥ pattibahulāḥ prabhūtagajavājinaḥ
  7 aṅgadas tv atha laṅkāyā dvāradeśam upāgataḥ
      vidito rākṣasendrasya praviveśa gatavyathaḥ
  8 madhye rākṣasa koṭīnāṃ bahvīnāṃ sumahābalaḥ
      śuśubhe meghamālābhir āditya iva saṃvṛtaḥ
  9 sa samāsādya paulastyam amātyair abhisaṃvṛtam
      rāma saṃdeśam āmantrya vāgmī vaktuṃ pracakrame
  10 āha tvāṃ rāghavo rājan kosalendro mahāyaśāḥ
     prāptakālam idaṃ vākyaṃ tad ādatsva kuruṣva ca
 11 akṛtātmānam āsādya rājānam anaye ratam
     vinaśyanty anayāviṣṭā deśāś ca nagarāṇi ca
 12 tvayaikenāparāddhaṃ me sītām āharatā balāt
     vadhāyānaparāddhānām anyeṣāṃ tad bhaviṣyati
 13 ye tvayā baladarpābhyām āviṣṭena vanecarāḥ
     ṛṣayo hiṃsitāḥ pūrvaṃ devāś cāpy avamānitāḥ
 14 rājarṣayaś ca nihatā rudantyaś cāhṛtāḥ striyaḥ
     tad idaṃ samanuprāptaṃ phalaṃ tasyānayasya te
 15 hantāsmi tvāṃ sahāmātyaṃ yudhyasva puruṣo bhava
     paśya me dhanuṣo vīryaṃ mānuṣasya niśācara
 16 mucyatāṃ jānakī sītā na me mokṣyasi karhi cit
     arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ
 17 iti tasya bruvāṇasya dūtasya paruṣaṃ vacaḥ
     śrutvā na mamṛṣe rājā rāvaṇaḥ krodhamūrchitaḥ
 18 iṅgitajñās tato bhartuś catvāro rajanīcarāḥ
     caturṣv aṅgeṣu jagṛhuḥ śārdūlam iva pakṣiṇaḥ
 19 tāṃs tathāṅgeṣu saṃsaktān aṅgado rajanīcarān
     ādāyaiva kham utpatya prāsādatalam āviśat
 20 vegenotpatatas tasya petus te rajanīcarāḥ
     bhuvi saṃbhinnahṛdayāḥ prahāra paripīḍitāḥ
 21 sa mukto harmyaśikharāt tasmāt punar avāpatat
     laṅghayitvā purīṃ laṅkāṃ svabalasya samīpataḥ
 22 kosalendram athābhyetya sarvam āvedya cāṅgadaḥ
     viśaśrāma sa tejasvī rāghaveṇābhinanditaḥ
 23 tataḥ sarvābhisāreṇa harīṇāṃ vātaraṃhasām
     bhedayām āsa laṅkāyāḥ prākāraṃ raghunandanaḥ
 24 vibhīṣaṇarkṣādhipatī puraskṛtyātha lakṣmaṇaḥ
     dakṣiṇaṃ nagaradvāram avāmṛdnād durāsadam
 25 karabhāruṇa gātrāṇāṃ harīṇāṃ yuddhaśālinām
     koṭīśatasahasreṇa laṅkām abhyapatat tadā
 26 utpatadbhiḥ patad bhiś ca nipatad bhiś ca vānaraiḥ
     nādṛśyata tadā sūryo rajasā nāśita prabhaḥ
 27 śāliprasūna sadṛśaiḥ śirīṣa kusumaprabhaiḥ
     taruṇādityasadṛśaiḥ śaragauraiś ca vānaraiḥ
 28 prākāraṃ dadṛśus te tu samantāt kapilī kṛtam
     rākṣasā vismitā rājan sastrī vṛddhāḥ samantataḥ
 29 vibhidus te maṇistambhān karṇāṭṭa śikharāṇi ca
     bhagnonmathita vegāni yantrāṇi ca vicikṣipuḥ
 30 parigṛhya śataghnīś ca sacakrāḥ sahuḍopalāḥ
     cikṣipur bhujavegena laṅkā madhye mahābalāḥ
 31 prākārasthāś ca ye ke cin niśācaragaṇās tadā
     pradudruvus te śataśaḥ kapibhiḥ samabhidrutāḥ
 32 tatas tu rājavacanād rākṣasāḥ kāmarūpiṇaḥ
     niryayur vikṛtākārāḥ sahasraśatasaṃghaśaḥ
 33 śastravarṣāṇi varṣanto drāvayanto vanaukasaḥ
     prākāraṃ śodhayantas te paraṃ vikramam āsthitāḥ
 34 sa māṣarāśisadṛśair babhūva kṣaṇadācaraiḥ
     kṛto nirvānaro bhūyaḥ prākāro bhīmadarśanaiḥ
 35 petuḥ śūlavibhinnāṅgā bahavo vānararṣabhāḥ
     stambhatoraṇa bhagnāś ca petus tatra niśācarāḥ
 36 keśā keśy abhavad yuddhaṃ rakṣasāṃ vānaraiḥ saha
     nakhair dantaiś ca vīrāṇāṃ khādatāṃ vai parasparam
 37 niṣṭananto hy abhayatas tatra vānararākṣasāḥ
     hatā nipatitā bhūmau na muñcanti parasparam
 38 rāmas tu śarajālāni vavarṣa jalado yathā
     tāni laṅkāṃ samāsādya jaghnus tān rajanīcarān
 39 saumitrir api nārācair dṛḍhadhanvā jitaklamaḥ
     ādiśyādiśya durgasthān pātayām āsa rākṣasān
 40 tataḥ pratyavahāro 'bhūt sainyānāṃ rāghavājñayā
     kṛte vimarde laṅkāyāṃ labdhalakṣo jayottaraḥ


Next: Chapter 269