Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 62

 1 sugrīveṇaivam uktas tu hṛṣṭo dadhimukhaḥ kapiḥ
  rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ cābhyavādayat
 2 sa praṇamya ca sugrīvaṃ rāghavau ca mahābalau
  vānaraiḥ sahitaiḥ śūrair divam evotpapāta ha
 3 sa yathaivāgataḥ pūrvaṃ tathaiva tvarito gataḥ
  nipatya gaganād bhūmau tad vanaṃ praviveśa ha
 4 sa praviṣṭo madhuvanaṃ dadarśa hariyūthapān
  vimadān uddhatān sarvān mehamānān madhūdakam
 5 sa tān upāgamad vīro baddhvā karapuṭāñjalim
  uvāca vacanaṃ ślakṣṇam idaṃ hṛṣṭavad aṅgadam
 6 saumya roṣo na kartavyo yad ebhir abhivāritaḥ
  ajñānād rakṣibhiḥ krodhād bhavantaḥ pratiṣedhitāḥ
 7 yuvarājas tvam īśaś ca vanasyāsya mahābala
  maurkhyāt pūrvaṃ kṛto doṣas tad bhavān kṣantum arhati
 8 yathaiva hi pitā te 'bhūt pūrvaṃ harigaṇeśvaraḥ
  tathā tvam api sugrīvo nānyas tu harisattama
 9 ākhyātaṃ hi mayā gatvā pitṛvyasya tavānagha
  ihopayānaṃ sarveṣām eteṣāṃ vanacāriṇām
 10 sa tvadāgamanaṃ śrutvā sahaibhir hariyūthapaiḥ
   prahṛṣṭo na tu ruṣṭo 'sau vanaṃ śrutvā pradharṣitam
11 prahṛṣṭo māṃ pitṛvyas te sugrīvo vānareśvaraḥ
   śīghraṃ preṣaya sarvāṃs tān iti hovāca pārthivaḥ
12 śrutvā dadhimukhasyaitad vacanaṃ ślakṣṇam aṅgadaḥ
   abravīt tān hariśreṣṭho vākyaṃ vākyaviśāradaḥ
13 śaṅke śruto 'yaṃ vṛttānto rāmeṇa hariyūthapāḥ
   tat kṣamaṃ neha naḥ sthātuṃ kṛte kārye paraṃtapāḥ
14 pītvā madhu yathākāmaṃ viśrāntā vanacāriṇaḥ
   kiṃ śeṣaṃ gamanaṃ tatra sugrīvo yatra me guruḥ
15 sarve yathā māṃ vakṣyanti sametya hariyūthapāḥ
   tathāsmi kartā kartavye bhavadbhiḥ paravān aham
16 nājñāpayitum īśo 'haṃ yuvarājo 'smi yady api
   ayuktaṃ kṛtakarmāṇo yūyaṃ dharṣayituṃ mayā
17 bruvataś cāṅgadaś caivaṃ śrutvā vacanam avyayam
   prahṛṣṭamanaso vākyam idam ūcur vanaukasaḥ
18 evaṃ vakṣyati ko rājan prabhuḥ san vānararṣabha
   aiśvaryamadamatto hi sarvo 'ham iti manyate
19 tava cedaṃ susadṛśaṃ vākyaṃ nānyasya kasya cit
   saṃnatir hi tavākhyāti bhaviṣyac chubhabhāgyatām
20 sarve vayam api prāptās tatra gantuṃ kṛtakṣaṇāḥ
   sa yatra harivīrāṇāṃ sugrīvaḥ patir avyayaḥ
21 tvayā hy anuktair haribhir naiva śakyaṃ padāt padam
   kva cid gantuṃ hariśreṣṭha brūmaḥ satyam idaṃ tu te
22 evaṃ tu vadatāṃ teṣām aṅgadaḥ pratyabhāṣata
   bāḍhaṃ gacchāma ity uktvā utpapāta mahītalāt
23 utpatantam anūtpetuḥ sarve te hariyūthapāḥ
   kṛtvākāśaṃ nirākāśaṃ yajñotkṣiptā ivānalāḥ
24 te 'mbaraṃ sahasotpatya vegavantaḥ plavaṃgamāḥ
   vinadanto mahānādaṃ ghanā vāteritā yathā
25 aṅgade hy ananuprāpte sugrīvo vānarādhipaḥ
   uvāca śokopahataṃ rāmaṃ kamalalocanam
26 samāśvasihi bhadraṃ te dṛṣṭā devī na saṃśayaḥ
   nāgantum iha śakyaṃ tair atīte samaye hi naḥ
27 na matsakāśam āgacchet kṛtye hi vinipātite
   yuvarājo mahābāhuḥ plavatāṃ pravaro 'ṅgadaḥ
28 yady apy akṛtakṛtyānām īdṛśaḥ syād upakramaḥ
   bhavet tu dīnavadano bhrāntaviplutamānasaḥ
29 pitṛpaitāmahaṃ caitat pūrvakair abhirakṣitam
   na me madhuvanaṃ hanyād ahṛṣṭaḥ plavageśvaraḥ
30 kausalyā suprajā rāma samāśvasihi suvrata
   dṛṣṭā devī na saṃdeho na cānyena hanūmatā
   na hy anyaḥ karmaṇo hetuḥ sādhane tadvidho bhavet
31 hanūmati hi siddhiś ca matiś ca matisattama
   vyavasāyaś ca vīryaṃ ca sūrye teja iva dhruvam
32 jāmbavān yatra netā syād aṅgadaś ca baleśvaraḥ
   hanūmāṃś cāpy adhiṣṭhātā na tasya gatir anyathā
33 mā bhūś cintā samāyuktaḥ saṃpraty amitavikrama
34 tataḥ kila kilā śabdaṃ śuśrāvāsannam ambare
   hanūmat karmadṛptānāṃ nardatāṃ kānanaukasām
   kiṣkindhām upayātānāṃ siddhiṃ kathayatām iva
35 tataḥ śrutvā ninādaṃ taṃ kapīnāṃ kapisattamaḥ
   āyatāñcitalāṅgūlaḥ so 'bhavad dhṛṣṭamānasaḥ
36 ājagmus te 'pi harayo rāmadarśanakāṅkṣiṇaḥ
   aṅgadaṃ purataḥ kṛtvā hanūmantaṃ ca vānaram
37 te 'ṅgadapramukhā vīrāḥ prahṛṣṭāś ca mudānvitāḥ
   nipetur harirājasya samīpe rāghavasya ca
38 hanūmāṃś ca mahābahuḥ praṇamya śirasā tataḥ
   niyatām akṣatāṃ devīṃ rāghavāya nyavedayat
39 niścitārthaṃ tatas tasmin sugrīvaṃ pavanātmaje
   lakṣmaṇaḥ prītimān prītaṃ bahumānād avaikṣata
40 prītyā ca ramamāṇo 'tha rāghavaḥ paravīrahā
   bahu mānena mahatā hanūmantam avaikṣata
 1 सुग्रीवेणैवम उक्तस तु हृष्टॊ दधिमुखः कपिः
  राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत
 2 स परणम्य च सुग्रीवं राघवौ च महाबलौ
  वानरैः सहितैः शूरैर दिवम एवॊत्पपात ह
 3 स यथैवागतः पूर्वं तथैव तवरितॊ गतः
  निपत्य गगनाद भूमौ तद वनं परविवेश ह
 4 स परविष्टॊ मधुवनं ददर्श हरियूथपान
  विमदान उद्धतान सर्वान मेहमानान मधूदकम
 5 स तान उपागमद वीरॊ बद्ध्वा करपुटाञ्जलिम
  उवाच वचनं शलक्ष्णम इदं हृष्टवद अङ्गदम
 6 सौम्य रॊषॊ न कर्तव्यॊ यद एभिर अभिवारितः
  अज्ञानाद रक्षिभिः करॊधाद भवन्तः परतिषेधिताः
 7 युवराजस तवम ईशश च वनस्यास्य महाबल
  मौर्ख्यात पूर्वं कृतॊ दॊषस तद भवान कषन्तुम अर्हति
 8 यथैव हि पिता ते ऽभूत पूर्वं हरिगणेश्वरः
  तथा तवम अपि सुग्रीवॊ नान्यस तु हरिसत्तम
 9 आख्यातं हि मया गत्वा पितृव्यस्य तवानघ
  इहॊपयानं सर्वेषाम एतेषां वनचारिणाम
 10 स तवदागमनं शरुत्वा सहैभिर हरियूथपैः
   परहृष्टॊ न तु रुष्टॊ ऽसौ वनं शरुत्वा परधर्षितम
11 परहृष्टॊ मां पितृव्यस ते सुग्रीवॊ वानरेश्वरः
   शीघ्रं परेषय सर्वांस तान इति हॊवाच पार्थिवः
12 शरुत्वा दधिमुखस्यैतद वचनं शलक्ष्णम अङ्गदः
   अब्रवीत तान हरिश्रेष्ठॊ वाक्यं वाक्यविशारदः
13 शङ्के शरुतॊ ऽयं वृत्तान्तॊ रामेण हरियूथपाः
   तत कषमं नेह नः सथातुं कृते कार्ये परंतपाः
14 पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः
   किं शेषं गमनं तत्र सुग्रीवॊ यत्र मे गुरुः
15 सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः
   तथास्मि कर्ता कर्तव्ये भवद्भिः परवान अहम
16 नाज्ञापयितुम ईशॊ ऽहं युवराजॊ ऽसमि यद्य अपि
   अयुक्तं कृतकर्माणॊ यूयं धर्षयितुं मया
17 बरुवतश चाङ्गदश चैवं शरुत्वा वचनम अव्ययम
   परहृष्टमनसॊ वाक्यम इदम ऊचुर वनौकसः
18 एवं वक्ष्यति कॊ राजन परभुः सन वानरर्षभ
   ऐश्वर्यमदमत्तॊ हि सर्वॊ ऽहम इति मन्यते
19 तव चेदं सुसदृशं वाक्यं नान्यस्य कस्य चित
   संनतिर हि तवाख्याति भविष्यच छुभभाग्यताम
20 सर्वे वयम अपि पराप्तास तत्र गन्तुं कृतक्षणाः
   स यत्र हरिवीराणां सुग्रीवः पतिर अव्ययः
21 तवया हय अनुक्तैर हरिभिर नैव शक्यं पदात पदम
   कव चिद गन्तुं हरिश्रेष्ठ बरूमः सत्यम इदं तु ते
22 एवं तु वदतां तेषाम अङ्गदः परत्यभाषत
   बाढं गच्छाम इत्य उक्त्वा उत्पपात महीतलात
23 उत्पतन्तम अनूत्पेतुः सर्वे ते हरियूथपाः
   कृत्वाकाशं निराकाशं यज्ञॊत्क्षिप्ता इवानलाः
24 ते ऽमबरं सहसॊत्पत्य वेगवन्तः पलवंगमाः
   विनदन्तॊ महानादं घना वातेरिता यथा
25 अङ्गदे हय अननुप्राप्ते सुग्रीवॊ वानराधिपः
   उवाच शॊकॊपहतं रामं कमललॊचनम
26 समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः
   नागन्तुम इह शक्यं तैर अतीते समये हि नः
27 न मत्सकाशम आगच्छेत कृत्ये हि विनिपातिते
   युवराजॊ महाबाहुः पलवतां परवरॊ ऽङगदः
28 यद्य अप्य अकृतकृत्यानाम ईदृशः सयाद उपक्रमः
   भवेत तु दीनवदनॊ भरान्तविप्लुतमानसः
29 पितृपैतामहं चैतत पूर्वकैर अभिरक्षितम
   न मे मधुवनं हन्याद अहृष्टः पलवगेश्वरः
30 कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत
   दृष्टा देवी न संदेहॊ न चान्येन हनूमता
   न हय अन्यः कर्मणॊ हेतुः साधने तद्विधॊ भवेत
31 हनूमति हि सिद्धिश च मतिश च मतिसत्तम
   वयवसायश च वीर्यं च सूर्ये तेज इव धरुवम
32 जाम्बवान यत्र नेता सयाद अङ्गदश च बलेश्वरः
   हनूमांश चाप्य अधिष्ठाता न तस्य गतिर अन्यथा
33 मा भूश चिन्ता समायुक्तः संप्रत्य अमितविक्रम
34 ततः किल किला शब्दं शुश्रावासन्नम अम्बरे
   हनूमत कर्मदृप्तानां नर्दतां काननौकसाम
   किष्किन्धाम उपयातानां सिद्धिं कथयताम इव
35 ततः शरुत्वा निनादं तं कपीनां कपिसत्तमः
   आयताञ्चितलाङ्गूलः सॊ ऽभवद धृष्टमानसः
36 आजग्मुस ते ऽपि हरयॊ रामदर्शनकाङ्क्षिणः
   अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम
37 ते ऽङगदप्रमुखा वीराः परहृष्टाश च मुदान्विताः
   निपेतुर हरिराजस्य समीपे राघवस्य च
38 हनूमांश च महाबहुः परणम्य शिरसा ततः
   नियताम अक्षतां देवीं राघवाय नयवेदयत
39 निश्चितार्थं ततस तस्मिन सुग्रीवं पवनात्मजे
   लक्ष्मणः परीतिमान परीतं बहुमानाद अवैक्षत
40 परीत्या च रममाणॊ ऽथ राघवः परवीरहा
   बहु मानेन महता हनूमन्तम अवैक्षत


Next: Chapter 63