Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 61

 1 tato mūrdhnā nipatitaṃ vānaraṃ vānararṣabhaḥ
  dṛṣṭvaivodvignahṛdayo vākyam etad uvāca ha
 2 uttiṣṭhottiṣṭha kasmāt tvaṃ pādayoḥ patito mama
  abhayaṃ te bhaved vīra satyam evābhidhīyatām
 3 sa tu viśvāsitas tena sugrīveṇa mahātmanā
  utthāya ca mahāprājño vākyaṃ dadhimukho 'bravīt
 4 naivarkṣarajasā rājan na tvayā nāpi vālinā
  vanaṃ nisṛṣṭapūrvaṃ hi bhakṣitaṃ tat tu vānaraiḥ
 5 ebhiḥ pradharṣitāś caiva vāritā vanarakṣibhiḥ
  madhūny acintayitvemān bhakṣayanti pibanti ca
 6 śiṣṭam atrāpavidhyanti bhakṣayanti tathāpare
  nivāryamāṇās te sarve bhruvau vai darśayanti hi
 7 ime hi saṃrabdhatarās tathā taiḥ saṃpradharṣitāḥ
  vārayanto vanāt tasmāt kruddhair vānarapuṃgavaiḥ
 8 tatas tair bahubhir vīrair vānarair vānararṣabhāḥ
  saṃraktanayanaiḥ krodhād dharayaḥ saṃpracālitāḥ
 9 pāṇibhir nihatāḥ ke cit ke cij jānubhir āhatāḥ
  prakṛṣṭāś ca yathākāmaṃ devamārgaṃ ca darśitāḥ
 10 evam ete hatāḥ śūrās tvayi tiṣṭhati bhartari
   kṛtsnaṃ madhuvanaṃ caiva prakāmaṃ taiḥ prabhakṣyate
11 evaṃ vijñāpyamānaṃ tu sugrīvaṃ vānararṣabham
   apṛcchat taṃ mahāprājño lakṣmaṇaḥ paravīrahā
12 kim ayaṃ vānaro rājan vanapaḥ pratyupasthitaḥ
   kaṃ cārtham abhinirdiśya duḥkhito vākyam abravīt
13 evam uktas tu sugrīvo lakṣmaṇena mahātmanā
   lakṣmaṇaṃ pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ
14 ārya lakṣmaṇa saṃprāha vīro dadhimukhaḥ kapiḥ
   aṅgadapramukhair vīrair bhakṣitaṃ madhuvānaraiḥ
15 naiṣām akṛtakṛtyānām īdṛśaḥ syād upakramaḥ
   vanaṃ yathābhipannaṃ taiḥ sādhitaṃ karma vānaraiḥ
16 dṛṣṭā devī na saṃdeho na cānyena hanūmatā
   na hy anyaḥ sādhane hetuḥ karmaṇo 'sya hanūmataḥ
17 kāryasiddhir hanumati matiś ca haripuṃgava
   vyavasāyaś ca vīryaṃ ca śrutaṃ cāpi pratiṣṭhitam
18 jāmbavān yatra netā syād aṅgadasya baleśvaraḥ
   hanūmāṃś cāpy adhiṣṭhātā na tasya gatir anyathā
19 aṅgadapramukhair vīrair hataṃ madhuvanaṃ kila
   vicintya dakṣiṇām āśām āgatair haripuṃgavaiḥ
20 āgataiś ca praviṣṭaṃ tad yathā madhuvanaṃ hi taiḥ
   dharṣitaṃ ca vanaṃ kṛtsnam upayuktaṃ ca vānaraiḥ
   vāritāḥ sahitāḥ pālās tathā jānubhir āhatāḥ
21 etadartham ayaṃ prāpto vaktuṃ madhuravāg iha
   nāmnā dadhimukho nāma hariḥ prakhyātavikramaḥ
22 dṛṣṭā sītā mahābāho saumitre paśya tattvataḥ
   abhigamya yathā sarve pibanti madhu vānarāḥ
23 na cāpy adṛṣṭvā vaidehīṃ viśrutāḥ puruṣarṣabha
   vanaṃ dātta varaṃ divyaṃ dharṣayeyur vanaukasaḥ
24 tataḥ prahṛṣṭo dharmātmā lakṣmaṇaḥ saharāghavaḥ
   śrutvā karṇasukhāṃ vāṇīṃ sugrīvavadanāc cyutām
25 prāhṛṣyata bhṛśaṃ rāmo lakṣmaṇaś ca mahāyaśāḥ
   śrutvā dadhimukhasyedaṃ sugrīvas tu prahṛṣya ca
   vanapālaṃ punar vākyaṃ sugrīvaḥ pratyabhāṣata
26 prīto 'smi saumya yad bhuktaṃ vanaṃ taiḥ kṛtakarmabhiḥ
   marṣitaṃ marṣaṇīyaṃ ca ceṣṭitaṃ kṛtakarmaṇām
27 icchāmi śīghraṃ hanumatpradhānān; śākhāmṛgāṃs tān mṛgarājadarpān
   draṣṭuṃ kṛtārthān saha rāghavābhyāṃ; śrotuṃ ca sītādhigame prayatnam
 1 ततॊ मूर्ध्ना निपतितं वानरं वानरर्षभः
  दृष्ट्वैवॊद्विग्नहृदयॊ वाक्यम एतद उवाच ह
 2 उत्तिष्ठॊत्तिष्ठ कस्मात तवं पादयॊः पतितॊ मम
  अभयं ते भवेद वीर सत्यम एवाभिधीयताम
 3 स तु विश्वासितस तेन सुग्रीवेण महात्मना
  उत्थाय च महाप्राज्ञॊ वाक्यं दधिमुखॊ ऽबरवीत
 4 नैवर्क्षरजसा राजन न तवया नापि वालिना
  वनं निसृष्टपूर्वं हि भक्षितं तत तु वानरैः
 5 एभिः परधर्षिताश चैव वारिता वनरक्षिभिः
  मधून्य अचिन्तयित्वेमान भक्षयन्ति पिबन्ति च
 6 शिष्टम अत्रापविध्यन्ति भक्षयन्ति तथापरे
  निवार्यमाणास ते सर्वे भरुवौ वै दर्शयन्ति हि
 7 इमे हि संरब्धतरास तथा तैः संप्रधर्षिताः
  वारयन्तॊ वनात तस्मात करुद्धैर वानरपुंगवैः
 8 ततस तैर बहुभिर वीरैर वानरैर वानरर्षभाः
  संरक्तनयनैः करॊधाद धरयः संप्रचालिताः
 9 पाणिभिर निहताः के चित के चिज जानुभिर आहताः
  परकृष्टाश च यथाकामं देवमार्गं च दर्शिताः
 10 एवम एते हताः शूरास तवयि तिष्ठति भर्तरि
   कृत्स्नं मधुवनं चैव परकामं तैः परभक्ष्यते
11 एवं विज्ञाप्यमानं तु सुग्रीवं वानरर्षभम
   अपृच्छत तं महाप्राज्ञॊ लक्ष्मणः परवीरहा
12 किम अयं वानरॊ राजन वनपः परत्युपस्थितः
   कं चार्थम अभिनिर्दिश्य दुःखितॊ वाक्यम अब्रवीत
13 एवम उक्तस तु सुग्रीवॊ लक्ष्मणेन महात्मना
   लक्ष्मणं परत्युवाचेदं वाक्यं वाक्यविशारदः
14 आर्य लक्ष्मण संप्राह वीरॊ दधिमुखः कपिः
   अङ्गदप्रमुखैर वीरैर भक्षितं मधुवानरैः
15 नैषाम अकृतकृत्यानाम ईदृशः सयाद उपक्रमः
   वनं यथाभिपन्नं तैः साधितं कर्म वानरैः
16 दृष्टा देवी न संदेहॊ न चान्येन हनूमता
   न हय अन्यः साधने हेतुः कर्मणॊ ऽसय हनूमतः
17 कार्यसिद्धिर हनुमति मतिश च हरिपुंगव
   वयवसायश च वीर्यं च शरुतं चापि परतिष्ठितम
18 जाम्बवान यत्र नेता सयाद अङ्गदस्य बलेश्वरः
   हनूमांश चाप्य अधिष्ठाता न तस्य गतिर अन्यथा
19 अङ्गदप्रमुखैर वीरैर हतं मधुवनं किल
   विचिन्त्य दक्षिणाम आशाम आगतैर हरिपुंगवैः
20 आगतैश च परविष्टं तद यथा मधुवनं हि तैः
   धर्षितं च वनं कृत्स्नम उपयुक्तं च वानरैः
   वारिताः सहिताः पालास तथा जानुभिर आहताः
21 एतदर्थम अयं पराप्तॊ वक्तुं मधुरवाग इह
   नाम्ना दधिमुखॊ नाम हरिः परख्यातविक्रमः
22 दृष्टा सीता महाबाहॊ सौमित्रे पश्य तत्त्वतः
   अभिगम्य यथा सर्वे पिबन्ति मधु वानराः
23 न चाप्य अदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ
   वनं दात्त वरं दिव्यं धर्षयेयुर वनौकसः
24 ततः परहृष्टॊ धर्मात्मा लक्ष्मणः सहराघवः
   शरुत्वा कर्णसुखां वाणीं सुग्रीववदनाच चयुताम
25 पराहृष्यत भृशं रामॊ लक्ष्मणश च महायशाः
   शरुत्वा दधिमुखस्येदं सुग्रीवस तु परहृष्य च
   वनपालं पुनर वाक्यं सुग्रीवः परत्यभाषत
26 परीतॊ ऽसमि सौम्य यद भुक्तं वनं तैः कृतकर्मभिः
   मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम
27 इच्छामि शीघ्रं हनुमत्प्रधानान; शाखामृगांस तान मृगराजदर्पान
   दरष्टुं कृतार्थान सह राघवाभ्यां; शरॊतुं च सीताधिगमे परयत्नम


Next: Chapter 62