Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 63

 1 tataḥ prasravaṇaṃ śailaṃ te gatvā citrakānanam
  praṇamya śirasā rāmaṃ lakṣmaṇaṃ ca mahābalam
 2 yuvarājaṃ puraskṛtya sugrīvam abhivādya ca
  pravṛttam atha sītāyāḥ pravaktum upacakramuḥ
 3 rāvaṇāntaḥpure rodhaṃ rākṣasībhiś ca tarjanam
  rāme samanurāgaṃ ca yaś cāpi samayaḥ kṛtaḥ
 4 etad ākhyānti te sarve harayo rāma saṃnidhau
  vaidehīm akṣatāṃ śrutvā rāmas tūttaram abravīt
 5 kva sītā vartate devī kathaṃ ca mayi vartate
  etan me sarvam ākhyāta vaidehīṃ prati vānarāḥ
 6 rāmasya gaditaṃ śrutva harayo rāmasaṃnidhau
  codayanti hanūmantaṃ sītāvṛttāntakovidam
 7 śrutvā tu vacanaṃ teṣāṃ hanūmān mārutātmajaḥ
  uvāca vākyaṃ vākyajñaḥ sītāyā darśanaṃ yathā
 8 samudraṃ laṅghayitvāhaṃ śatayojanam āyatam
  agacchaṃ jānakīṃ sītāṃ mārgamāṇo didṛkṣayā
 9 tatra laṅketi nagarī rāvaṇasya durātmanaḥ
  dakṣiṇasya samudrasya tīre vasati dakṣiṇe
 10 tatra dṛṣṭā mayā sītā rāvaṇāntaḥpure satī
   saṃnyasya tvayi jīvantī rāmā rāma manoratham
11 dṛṣṭā me rākṣasī madhye tarjyamānā muhur muhuḥ
   rākṣasībhir virūpābhī rakṣitā pramadāvane
12 duḥkham āpadyate devī tavāduḥkhocitā satī
   rāvaṇāntaḥpure ruddhvā rākṣasībhiḥ surakṣitā
13 ekaveṇīdharā dīnā tvayi cintāparāyaṇā
   adhaḥśayyā vivarṇāṅgī padminīva himāgame
14 rāvaṇād vinivṛttārthā martavyakṛtaniścayā
   devī kathaṃ cit kākutstha tvanmanā mārgitā mayā
15 ikṣvākuvaṃśavikhyātiṃ śanaiḥ kīrtayatānagha
   sa mayā naraśārdūla viśvāsam upapāditā
16 tataḥ saṃbhāṣitā devī sarvam arthaṃ ca darśitā
   rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā
17 niyataḥ samudācāro bhaktiś cāsyās tathā tvayi
   evaṃ mayā mahābhāgā dṛṣṭā janakanandinī
   ugreṇa tapasā yuktā tvadbhaktyā puruṣarṣabha
18 abhijñānaṃ ca me dattaṃ yathāvṛttaṃ tavāntike
   citrakūṭe mahāprājña vāyasaṃ prati rāghava
19 vijñāpyaś ca nara vyāghro rāmo vāyusuta tvayā
   akhileneha yad dṛṣṭam iti mām āha jānakī
20 idaṃ cāsmai pradātavyaṃ yatnāt suparirakṣitam
   bruvatā vacanāny evaṃ sugrīvasyopaśṛṇvataḥ
21 eṣa cūḍāmaṇiḥ śrīmān mayā te yatnarakṣitaḥ
   manaḥśilāyās tikalas taṃ smarasveti cābravīt
22 eṣa niryātitaḥ śrīmān mayā te vārisaṃbhavaḥ
   etaṃ dṛṣṭvā pramodiṣye vyasane tvām ivānagha
23 jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja
   ūrdhvaṃ māsān na jīveyaṃ rakṣasāṃ vaśam āgatā
24 iti mām abravīt sītā kṛśāṅgī dharma cāriṇī
   rāvaṇāntaḥpure ruddhā mṛgīvotphullalocanā
25 etad eva mayākhyātaṃ sarvaṃ rāghava yad yathā
   sarvathā sāgarajale saṃtāraḥ pravidhīyatām
26 tau jātāśvāsau rājaputrau viditvā; tac cābhijñānaṃ rāghavāya pradāya
   devyā cākhyātaṃ sarvam evānupūrvyād; vācā saṃpūrṇaṃ vāyuputraḥ śaśaṃsa
 1 ततः परस्रवणं शैलं ते गत्वा चित्रकाननम
  परणम्य शिरसा रामं लक्ष्मणं च महाबलम
 2 युवराजं पुरस्कृत्य सुग्रीवम अभिवाद्य च
  परवृत्तम अथ सीतायाः परवक्तुम उपचक्रमुः
 3 रावणान्तःपुरे रॊधं राक्षसीभिश च तर्जनम
  रामे समनुरागं च यश चापि समयः कृतः
 4 एतद आख्यान्ति ते सर्वे हरयॊ राम संनिधौ
  वैदेहीम अक्षतां शरुत्वा रामस तूत्तरम अब्रवीत
 5 कव सीता वर्तते देवी कथं च मयि वर्तते
  एतन मे सर्वम आख्यात वैदेहीं परति वानराः
 6 रामस्य गदितं शरुत्व हरयॊ रामसंनिधौ
  चॊदयन्ति हनूमन्तं सीतावृत्तान्तकॊविदम
 7 शरुत्वा तु वचनं तेषां हनूमान मारुतात्मजः
  उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा
 8 समुद्रं लङ्घयित्वाहं शतयॊजनम आयतम
  अगच्छं जानकीं सीतां मार्गमाणॊ दिदृक्षया
 9 तत्र लङ्केति नगरी रावणस्य दुरात्मनः
  दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे
 10 तत्र दृष्टा मया सीता रावणान्तःपुरे सती
   संन्यस्य तवयि जीवन्ती रामा राम मनॊरथम
11 दृष्टा मे राक्षसी मध्ये तर्ज्यमाना मुहुर मुहुः
   राक्षसीभिर विरूपाभी रक्षिता परमदावने
12 दुःखम आपद्यते देवी तवादुःखॊचिता सती
   रावणान्तःपुरे रुद्ध्वा राक्षसीभिः सुरक्षिता
13 एकवेणीधरा दीना तवयि चिन्तापरायणा
   अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे
14 रावणाद विनिवृत्तार्था मर्तव्यकृतनिश्चया
   देवी कथं चित काकुत्स्थ तवन्मना मार्गिता मया
15 इक्ष्वाकुवंशविख्यातिं शनैः कीर्तयतानघ
   स मया नरशार्दूल विश्वासम उपपादिता
16 ततः संभाषिता देवी सर्वम अर्थं च दर्शिता
   रामसुग्रीवसख्यं च शरुत्वा परीतिम उपागता
17 नियतः समुदाचारॊ भक्तिश चास्यास तथा तवयि
   एवं मया महाभागा दृष्टा जनकनन्दिनी
   उग्रेण तपसा युक्ता तवद्भक्त्या पुरुषर्षभ
18 अभिज्ञानं च मे दत्तं यथावृत्तं तवान्तिके
   चित्रकूटे महाप्राज्ञ वायसं परति राघव
19 विज्ञाप्यश च नर वयाघ्रॊ रामॊ वायुसुत तवया
   अखिलेनेह यद दृष्टम इति माम आह जानकी
20 इदं चास्मै परदातव्यं यत्नात सुपरिरक्षितम
   बरुवता वचनान्य एवं सुग्रीवस्यॊपशृण्वतः
21 एष चूडामणिः शरीमान मया ते यत्नरक्षितः
   मनःशिलायास तिकलस तं समरस्वेति चाब्रवीत
22 एष निर्यातितः शरीमान मया ते वारिसंभवः
   एतं दृष्ट्वा परमॊदिष्ये वयसने तवाम इवानघ
23 जीवितं धारयिष्यामि मासं दशरथात्मज
   ऊर्ध्वं मासान न जीवेयं रक्षसां वशम आगता
24 इति माम अब्रवीत सीता कृशाङ्गी धर्म चारिणी
   रावणान्तःपुरे रुद्धा मृगीवॊत्फुल्ललॊचना
25 एतद एव मयाख्यातं सर्वं राघव यद यथा
   सर्वथा सागरजले संतारः परविधीयताम
26 तौ जाताश्वासौ राजपुत्रौ विदित्वा; तच चाभिज्ञानं राघवाय परदाय
   देव्या चाख्यातं सर्वम एवानुपूर्व्याद; वाचा संपूर्णं वायुपुत्रः शशंस


Next: Chapter 64