Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 56

 1 tatas tasya gireḥ śṛṅge mahendrasya mahābalāḥ
  hanumatpramukhāḥ prītiṃ harayo jagmur uttamām
 2 taṃ tataḥ pratisaṃhṛṣṭaḥ prītimantaṃ mahākapim
  jāmbavān kāryavṛttāntam apṛcchad anilātmajam
 3 kathaṃ dṛṣṭā tvayā devī kathaṃ vā tatra vartate
  tasyāṃ vā sa kathaṃ vṛttaḥ krūrakarmā daśānanaḥ
 4 tattvataḥ sarvam etan naḥ prabrūhi tvaṃ mahākape
  śrutārthāś cintayiṣyāmo bhūyaḥ kāryaviniścayam
 5 yaś cārthas tatra vaktavyo gatair asmābhir ātmavān
  rakṣitavyaṃ ca yat tatra tad bhavān vyākarotu naḥ
 6 sa niyuktas tatas tena saṃprahṛṣṭatanūruhaḥ
  namasyañ śirasā devyai sītāyai pratyabhāṣata
 7 pratyakṣam eva bhavatāṃ mahendrāgrāt kham āplutaḥ
  udadher dakṣiṇaṃ pāraṃ kāṅkṣamāṇaḥ samāhitaḥ
 8 gacchataś ca hi me ghoraṃ vighnarūpam ivābhavat
  kāñcanaṃ śikharaṃ divyaṃ paśyāmi sumanoharam
 9 sthitaṃ panthānam āvṛtya mene vighnaṃ ca taṃ nagam
 10 upasaṃgamya taṃ divyaṃ kāñcanaṃ nagasattamam
   kṛtā me manasā buddhir bhettavyo 'yaṃ mayeti ca
11 prahataṃ ca mayā tasya lāṅgūlena mahāgireḥ
   śikharaṃ sūryasaṃkāśaṃ vyaśīryata sahasradhā
12 vyavasāyaṃ ca me buddhvā sa hovāca mahāgiriḥ
   putreti madhurāṃ bāṇīṃ manaḥprahlādayann iva
13 pitṛvyaṃ cāpi māṃ viddhi sakhāyaṃ mātariśvanaḥ
   mainākam iti vikhyātaṃ nivasantaṃ mahodadhau
14 pakṣvavantaḥ purā putra babhūvuḥ parvatottamāḥ
   chandataḥ pṛthivīṃ cerur bādhamānāḥ samantataḥ
15 śrutvā nagānāṃ caritaṃ mahendraḥ pākaśāsanaḥ
   ciccheda bhagavān pakṣān vajreṇaiṣāṃ sahasraśaḥ
16 ahaṃ tu mokṣitas tasmāt tava pitrā mahātmanā
   mārutena tadā vatsa prakṣipto 'smi mahārṇave
17 rāmasya ca mayā sāhye vartitavyam ariṃdama
   rāmo dharmabhṛtāṃ śreṣṭho mahendrasamavikramaḥ
18 etac chrutvā mayā tasya mainākasya mahātmanaḥ
   kāryam āvedya tu girer uddhataṃ ca mano mama
19 tena cāham anujñāto mainākena mahātmanā
   uttamaṃ javam āsthāya śeṣam adhvānam āsthitaḥ
20 tato 'haṃ suciraṃ kālaṃ vegenābhyagamaṃ pathi
   tataḥ paśyāmy ahaṃ devīṃ surasāṃ nāgamātaram
21 samudramadhye sā devī vacanaṃ mām abhāṣata
   mama bhakṣyaḥ pradiṣṭas tvam amārair harisattamam
   tatas tvāṃ bhakṣayiṣyāmi vihitas tvaṃ cirasya me
22 evam uktaḥ surasayā prāñjaliḥ praṇataḥ sthitaḥ
   vivarṇavadano bhūtvā vākyaṃ cedam udīrayam
23 rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam
   lakṣmaṇena saha bhrātrā sītayā ca paraṃtapaḥ
24 tasya sītā hṛtā bhāryā rāvaṇena durātmanā
   tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt
25 kartum arhasi rāmasya sāhyaṃ viṣayavāsini
26 atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam
   āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇoti me
27 evam uktā mayā sā tu surasā kāmarūpiṇī
   abravīn nātivarteta kaś cid eṣa varo mama
28 evam uktaḥ surasayā daśayojanam āyataḥ
   tato 'rdhaguṇavistāro babhūvāhaṃ kṣaṇena tu
29 matpramāṇānurūpaṃ ca vyāditaṃ tanmukhaṃ tayā
   tad dṛṣṭvā vyāditaṃ tv āsyaṃ hrasvaṃ hy akaravaṃ vapuḥ
30 tasmin muhūrte ca punar babhūvāṅguṣṭhasaṃmitaḥ
   abhipatyāśu tad vaktraṃ nirgato 'haṃ tataḥ kṣaṇāt
31 abravīt surasā devī svena rūpeṇa māṃ punaḥ
   arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham
32 samānaya ca vaidehīṃ rāghaveṇa mahātmanā
   sukhī bhava mahābāho prītāsmi tava vānara
33 tato 'haṃ sādhu sādhvīti sarvabhūtaiḥ praśaṃsitaḥ
   tato 'ntarikṣaṃ vipulaṃ pluto 'haṃ garuḍo yathā
34 chāyā me nigṛhītā ca na ca paśyāmi kiṃ cana
   so 'haṃ vigatavegas tu diśo daśa vilokayan
   na kiṃ cit tatra paśyāmi yena me 'pahṛtā gatiḥ
35 tato me buddhir utpannā kiṃ nāma gamane mama
   īdṛśo vighna utpanno rūpaṃ yatra na dṛśyate
36 adho bhāgena me dṛṣṭiḥ śocatā pātitā mayā
   tato 'drākṣam ahaṃ bhīmāṃ rākṣasīṃ salile śayām
37 prahasya ca mahānādam ukto 'haṃ bhīmayā tayā
   avasthitam asaṃbhrāntam idaṃ vākyam aśobhanam
38 kvāsi gantā mahākāya kṣudhitāyā mamepsitaḥ
   bhakṣaḥ prīṇaya me dehaṃ ciram āhāravarjitam
39 bāḍham ity eva tāṃ vāṇīṃ pratyagṛhṇām ahaṃ tataḥ
   āsya pramāṇād adhikaṃ tasyāḥ kāyam apūrayam
40 tasyāś cāsyaṃ mahad bhīmaṃ vardhate mama bhakṣaṇe
   na ca māṃ sā tu bubudhe mama vā vikṛtaṃ kṛtam
41 tato 'haṃ vipulaṃ rūpaṃ saṃkṣipya nimiṣāntarāt
   tasyā hṛdayam ādāya prapatāmi nabhastalam
42 sā visṛṣṭabhujā bhīmā papāta lavaṇāmbhasi
   mayā parvatasaṃkāśā nikṛttahṛdayā satī
43 śṛṇomi khagatānāṃ ca siddhānāṃ cāraṇaiḥ saha
   rākṣasī siṃhikā bhīmā kṣipraṃ hanumatā hṛtā
44 tāṃ hatvā punar evāhaṃ kṛtyam ātyayikaṃ smaran
   gatvā ca mahad adhvānaṃ paśyāmi nagamaṇḍitam
   dakṣiṇaṃ tīram udadher laṅkā yatra ca sā purī
45 astaṃ dinakare yāte rakṣasāṃ nilayaṃ purīm
   praviṣṭo 'ham avijñāto rakṣobhir bhīmavikramaiḥ
46 tatrāhaṃ sarvarātraṃ tu vicinvañ janakātmajām
   rāvaṇāntaḥpuragato na cāpaśyaṃ sumadhyamām
47 tataḥ sītām apaśyaṃs tu rāvaṇasya niveśane
   śokasāgaram āsādya na pāram upalakṣaye
48 śocatā ca mayā dṛṣṭaṃ prākāreṇa samāvṛtam
   kāñcanena vikṛṣṭena gṛhopavanam uttamam
49 sa prākāram avaplutya paśyāmi bahupādapam
50 aśokavanikāmadhye śiṃśapāpādapo mahān
   tam āruhya ca paśyāmi kāñcanaṃ kadalī vanam
51 adūrāc chiṃśapāvṛkṣāt paśyāmi vanavarṇinīm
   śyāmāṃ kamalapatrākṣīm upavāsakṛśānanām
52 rākṣasībhir virūpābhiḥ krūrābhir abhisaṃvṛtām
   māṃsaśoṇitabhakṣyābhir vyāghrībhir hariṇīṃ yathā
53 tāṃ dṛṣṭvā tādṛśīṃ nārīṃ rāmapatnīm aninditām
   tatraiva śiṃśapāvṛkṣe paśyann aham avasthitaḥ
54 tato halahalāśabdaṃ kāñcīnūpuramiśritam
   śṛṇomy adhikagambhīraṃ rāvaṇasya niveśane
55 tato 'haṃ paramodvignaḥ svarūpaṃ pratyasaṃharam
   ahaṃ ca śiṃśapāvṛkṣe pakṣīva gahane sthitaḥ
56 tato rāvaṇadārāś ca rāvaṇaś ca mahābalaḥ
   taṃ deśaṃ samanuprāptā yatra sītābhavat sthitā
57 taṃ dṛṣṭvātha varārohā sītā rakṣogaṇeśvaram
   saṃkucyorū stanau pīnau bāhubhyāṃ parirabhya ca
58 tām uvāca daśagrīvaḥ sītāṃ paramaduḥkhitām
   avākśirāḥ prapatito bahu manyasva mām iti
59 yadi cet tvaṃ tu māṃ darpān nābhinandasi garvite
   dvimāsānantaraṃ sīte pāsyāmi rudhiraṃ tava
60 etac chrutvā vacas tasya rāvaṇasya durātmanaḥ
   uvāca paramakruddhā sītā vacanam uttamam
61 rākṣasādhama rāmasya bhāryām amitatejasaḥ
   ikṣvākukulanāthasya snuṣāṃ daśarathasya ca
   avācyaṃ vadato jihvā kathaṃ na patitā tava
62 kiṃsvid vīryaṃ tavānārya yo māṃ bhartur asaṃnidhau
   apahṛtyāgataḥ pāpa tenādṛṣṭo mahātmanā
63 na tvaṃ rāmasya sadṛśo dāsye 'py asyā na yujyase
   yajñīyaḥ satyavāk caiva raṇaślāghī ca rāghavaḥ
64 jānakyā paruṣaṃ vākyam evam ukto daśānanaḥ
   jajvāla sahasā kopāc citāstha iva pāvakaḥ
65 vivṛtya nayane krūre muṣṭim udyamya dakṣiṇam
   maithilīṃ hantum ārabdhaḥ strībhir hāhākṛtaṃ tadā
66 strīṇāṃ madhyāt samutpatya tasya bhāryā durātmanaḥ
   varā mandodarī nāma tayā sa pratiṣedhitaḥ
67 uktaś ca madhurāṃ vāṇīṃ tayā sa madanārditaḥ
   sītayā tava kiṃ kāryaṃ mahendrasamavikrama
   mayā saha ramasvādya madviśiṣṭā na jānakī
68 devagandharvakanyābhir yakṣakanyābhir eva ca
   sārdhaṃ prabho ramasveha sītayā kiṃ kariṣyasi
69 tatas tābhiḥ sametābhir nārībhiḥ sa mahābalaḥ
   utthāpya sahasā nīto bhavanaṃ svaṃ niśācaraḥ
70 yāte tasmin daśagrīve rākṣasyo vikṛtānanāḥ
   sītāṃ nirbhartsayām āsur vākyaiḥ krūraiḥ sudāruṇaiḥ
71 tṛṇavad bhāṣitaṃ tāsāṃ gaṇayām āsa jānakī
   tarjitaṃ ca tadā tāsāṃ sītāṃ prāpya nirarthakam
72 vṛthāgarjitaniśceṣṭā rākṣasyaḥ piśitāśanāḥ
   rāvaṇāya śaśaṃsus tāḥ sītāvyavasitaṃ mahat
73 tatas tāḥ sahitāḥ sarvā vihatāśā nirudyamāḥ
   parikṣipya samantāt tāṃ nidrāvaśam upāgatāḥ
74 tāsu caiva prasuptāsu sītā bhartṛhite ratā
   vilapya karuṇaṃ dīnā praśuśoca suduḥkhitā
75 tāṃ cāhaṃ tādṛśīṃ dṛṣṭvā sītāyā dāruṇāṃ daśām
   cintayām āsa viśrānto na ca me nirvṛtaṃ manaḥ
76 saṃbhāṣaṇārthe ca mayā jānakyāś cintito vidhiḥ
   ikṣvākukulavaṃśas tu tato mama puraskṛtaḥ
77 śrutvā tu gaditāṃ vācaṃ rājarṣigaṇapūjitām
   pratyabhāṣata māṃ devī bāṣpaiḥ pihitalocanā
78 kas tvaṃ kena kathaṃ ceha prāpto vānarapuṃgava
   kā ca rāmeṇa te prītis tan me śaṃsitum arhasi
79 tasyās tadvacanaṃ śrutvā aham apy abruvaṃ vacaḥ
   devi rāmasya bhartus te sahāyo bhīmavikramaḥ
   sugrīvo nāma vikrānto vānarendo mahābalaḥ
80 tasya māṃ viddhi bhṛtyaṃ tvaṃ hanūmantam ihāgatam
   bhartrāhaṃ prahitas tubhyaṃ rāmeṇākliṣṭakarmaṇā
81 idaṃ ca puruṣavyāghraḥ śrīmān dāśarathiḥ svayam
   aṅgulīyam abhijñānam adāt tubhyaṃ yaśasvini
82 tad icchāmi tvayājñaptaṃ devi kiṃ karavāṇy aham
   rāmalakṣmaṇayoḥ pārśvaṃ nayāmi tvāṃ kim uttaram
83 etac chrutvā viditvā ca sītā janakanandinī
   āha rāvaṇam utsādya rāghavo māṃ nayatv iti
84 praṇamya śirasā devīm aham āryām aninditām
   rāghavasya manohlādam abhijñānam ayāciṣam
85 evam uktā varārohā maṇipravaram uttamam
   prāyacchat paramodvignā vācā māṃ saṃdideśa ha
86 tatas tasyai praṇamyāhaṃ rājaputryai samāhitaḥ
   pradakṣiṇaṃ parikrāmam ihābhyudgatamānasaḥ
87 uttaraṃ punar evāha niścitya manasā tadā
   hanūman mama vṛttāntaṃ vaktum arhasi rāghave
88 yathā śrutvaiva nacirāt tāv ubhau rāmalakṣmaṇau
   sugrīvasahitau vīrāv upeyātāṃ tathā kuru
89 yady anyathā bhaved etad dvau māsau jīvitaṃ mama
   na māṃ drakṣyati kākutstho mriye sāham anāthavat
90 tac chrutvā karuṇaṃ vākyaṃ krodho mām abhyavartata
   uttaraṃ ca mayā dṛṣṭaṃ kāryaśeṣam anantaram
91 tato 'vardhata me kāyas tadā parvatasaṃnibhaḥ
   yuddhakāṅkṣī vanaṃ tac ca vināśayitum ārabhe
92 tad bhagnaṃ vanaṣaṇḍaṃ tu bhrāntatrastamṛgadvijam
   pratibuddhā nirīkṣante rākṣasyo vikṛtānanāḥ
93 māṃ ca dṛṣṭvā vane tasmin samāgamya tatas tataḥ
   tāḥ samabhyāgatāḥ kṣipraṃ rāvaṇāyācacakṣire
94 rājan vanam idaṃ durgaṃ tava bhagnaṃ durātmanā
   vānareṇa hy avijñāya tava vīryaṃ mahābala
95 durbuddhes tasya rājendra tava vipriyakāriṇaḥ
   vadham ājñāpaya kṣipraṃ yathāsau vilayaṃ vrajet
96 tac chrutvā rākṣasendreṇa visṛṣṭā bhṛśadurjayāḥ
   rākṣasāḥ kiṃkarā nāma rāvaṇasya mano'nugāḥ
97 teṣām aśītisāhasraṃ śūlamudgarapāṇinām
   mayā tasmin vanoddeśe parigheṇa niṣūditam
98 teṣāṃ tu hataśeṣā ye te gatā laghuvikramāḥ
   nihataṃ ca mayā sainyaṃ rāvaṇāyācacakṣire
99 tato me buddhir utpannā caityaprāsādam ākramam
100 tatrasthān rākṣasān hatvā śataṃ stambhena vai punaḥ
   lalāma bhūto laṅkāyā mayā vidhvaṃsito ruṣā
101 tataḥ prahastasya sutaṃ jambumālinam ādiśat
102 tam ahaṃ balasaṃpannaṃ rākṣasaṃ raṇakovidam
   parigheṇātighoreṇa sūdayāmi sahānugam
103 tac chrutvā rākṣasendras tu mantriputrān mahābalān
   padātibalasaṃpannān preṣayām āsa rāvaṇaḥ
   parigheṇaiva tān sarvān nayāmi yamasādanam
104 mantriputrān hatāñ śrutvā samare laghuvikramān
   pañcasenāgragāñ śūrān preṣayām āsa rāvaṇaḥ
   tān ahaṃ saha sainyān vai sarvān evābhyasūdayam
105 tataḥ punar daśagrīvaḥ putram akṣaṃ mahābalam
   bahubhī rākasaiḥ sārdhaṃ preṣayām āsa saṃyuge
106 taṃ tu mandodarī putraṃ kumāraṃ raṇapaṇḍitam
   sahasā khaṃ samutkrāntaṃ pādayoś ca gṛhītavān
   carmāsinaṃ śataguṇaṃ bhrāmayitvā vyapeṣayam
107 tam akṣam āgataṃ bhagnaṃ niśamya sa daśānanaḥ
   tata indrajitaṃ nāma dvitīyaṃ rāvaṇaḥ sutam
   vyādideśa susaṃkruddho balinaṃ yuddhadurmadam
108 tasyāpy ahaṃ balaṃ sarvaṃ taṃ ca rākṣasapuṃgavam
   naṣṭaujasaṃ raṇe kṛtvā paraṃ harṣam upāgamam
109 mahatā hi mahābāhuḥ pratyayena mahābalaḥ
   preṣito rāvaṇenaiṣa saha vīrair madotkaṭaiḥ
110 brāhmeṇāstreṇa sa tu māṃ prabadhnāc cātivegataḥ
   rajjūbhir abhibadhnanti tato māṃ tatra rākṣasāḥ
111 rāvaṇasya samīpaṃ ca gṛhītvā mām upānayan
   dṛṣṭvā saṃbhāṣitaś cāhaṃ rāvaṇena durātmanā
112 pṛṣṭaś ca laṅkāgamanaṃ rākṣasānāṃ ca tad vadham
   tat sarvaṃ ca mayā tatra sītārtham iti jalpitam
113 asyāhaṃ darśanākāṅkṣī prāptas tvadbhavanaṃ vibho
   mārutasyaurasaḥ putro vānaro hanumān aham
114 rāmadūtaṃ ca māṃ viddhi sugrīvasacivaṃ kapim
   so 'haṃ dautyena rāmasya tvatsamīpam ihāgataḥ
115 śṛṇu cāpi samādeśaṃ yad ahaṃ prabravīmi te
   rākṣaseśa harīśas tvāṃ vākyam āha samāhitam
   dharmārthakāmasahitaṃ hitaṃ pathyam ivāśanam
116 vasato ṛṣyamūke me parvate vipuladrume
   rāghavo raṇavikrānto mitratvaṃ samupāgataḥ
117 tena me kathitaṃ rājan bhāryā me rakṣasā hṛtā
   tatra sāhāyyahetor me samayaṃ kartum arhasi
118 vālinā hṛtarājyena sugrīveṇa saha prabhuḥ
   cakre 'gnisākṣikaṃ sakyaṃ rāghavaḥ sahalakṣmaṇaḥ
119 tena vālinam utsādya śareṇaikena saṃyuge
   vānarāṇāṃ mahārājaḥ kṛtaḥ saṃplavatāṃ prabhuḥ
120 tasya sāhāyyam asmābhiḥ kāryaṃ sarvātmanā tv iha
   tena prasthāpitas tubhyaṃ samīpam iha dharmataḥ
121 kṣipram ānīyatāṃ sītā dīyatāṃ rāghavasya ca
   yāvan na harayo vīrā vidhamanti balaṃ tava
122 vānarāṇāṃ prabhavo hi na kena viditaḥ purā
   devatānāṃ sakāśaṃ ca ye gacchanti nimantritāḥ
123 iti vānararājas tvām āhety abhihito mayā
   mām aikṣata tato ruṣṭaś cakṣuṣā pradahann iva
124 tena vadhyo 'ham ājñapto rakṣasā raudrakarmaṇā
125 tato vibhīṣaṇo nāma tasya bhrātā mahāmatiḥ
   tena rākṣasarājo 'sau yācito mama kāraṇāt
126 dūtavadhyā na dṛṣṭā hi rājaśāstreṣu rākṣasa
   dūtena veditavyaṃ ca yathārthaṃ hitavādinā
127 sumahaty aparādhe 'pi dūtasyātulavikramaḥ
   virūpakaraṇaṃ dṛṣṭaṃ na vadho 'stīha śāstrataḥ
128 vibhīṣaṇenaivam ukto rāvaṇaḥ saṃdideśa tān
   rākṣasān etad evādya lāṅgūlaṃ dahyatām iti
129 tatas tasya vacaḥ śrutvā mama pucchaṃ samantataḥ
   veṣṭitaṃ śaṇavalkaiś ca paṭaiḥ kārpāsakais tathā
130 rākṣasāḥ siddhasaṃnāhās tatas te caṇḍavikramāḥ
   tad ādīpyanta me pucchaṃ hanantaḥ kāṣṭhamuṣṭibhiḥ
131 baddhasya bahubhiḥ pāśair yantritasya ca rākṣasaiḥ
   na me pīḍā bhavet kā cid didṛkṣor nagarīṃ divā
132 tatas te rākṣasāḥ śūrā baddhaṃ mām agnisaṃvṛtam
   aghoṣayan rājamārge nagaradvāram āgatāḥ
133 tato 'haṃ sumahad rūpaṃ saṃkṣipya punar ātmanaḥ
   vimocayitvā taṃ bandhaṃ prakṛtiṣṭhaḥ sthitaḥ punaḥ
134 āyasaṃ parighaṃ gṛhya tāni rakṣāṃsy asūdayam
   tatas tan nagaradvāraṃ vegenāplutavān aham
135 pucchena ca pradīptena tāṃ purīṃ sāṭṭagopurām
   dahāmy aham asaṃbhrānto yugāntāgnir iva prajāḥ
136 dagdhvā laṅkāṃ punaś caiva śaṅkā mām abhyavartata
   dahatā ca mayā laṅkāṃ daghdā sītā na saṃśayaḥ
137 athāhaṃ vācam aśrauṣaṃ cāraṇānāṃ śubhākṣarām
   jānakī na ca dagdheti vismayodantabhāṣiṇām
138 tato me buddhir utpannā śrutvā tām adbhutāṃ giram
   punar dṛṣṭā ca vaidehī visṛṣṭaś ca tayā punaḥ
139 rāghavasya prabhāvena bhavatāṃ caiva tejasā
   sugrīvasya ca kāryārthaṃ mayā sarvam anuṣṭhitam
140 etat sarvaṃ mayā tatra yathāvad upapāditam
   atra yan na kṛtaṃ śeṣaṃ tat sarvaṃ kriyatām iti
 1 ततस तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः
  हनुमत्प्रमुखाः परीतिं हरयॊ जग्मुर उत्तमाम
 2 तं ततः परतिसंहृष्टः परीतिमन्तं महाकपिम
  जाम्बवान कार्यवृत्तान्तम अपृच्छद अनिलात्मजम
 3 कथं दृष्टा तवया देवी कथं वा तत्र वर्तते
  तस्यां वा स कथं वृत्तः करूरकर्मा दशाननः
 4 तत्त्वतः सर्वम एतन नः परब्रूहि तवं महाकपे
  शरुतार्थाश चिन्तयिष्यामॊ भूयः कार्यविनिश्चयम
 5 यश चार्थस तत्र वक्तव्यॊ गतैर अस्माभिर आत्मवान
  रक्षितव्यं च यत तत्र तद भवान वयाकरॊतु नः
 6 स नियुक्तस ततस तेन संप्रहृष्टतनूरुहः
  नमस्यञ शिरसा देव्यै सीतायै परत्यभाषत
 7 परत्यक्षम एव भवतां महेन्द्राग्रात खम आप्लुतः
  उदधेर दक्षिणं पारं काङ्क्षमाणः समाहितः
 8 गच्छतश च हि मे घॊरं विघ्नरूपम इवाभवत
  काञ्चनं शिखरं दिव्यं पश्यामि सुमनॊहरम
 9 सथितं पन्थानम आवृत्य मेने विघ्नं च तं नगम
 10 उपसंगम्य तं दिव्यं काञ्चनं नगसत्तमम
   कृता मे मनसा बुद्धिर भेत्तव्यॊ ऽयं मयेति च
11 परहतं च मया तस्य लाङ्गूलेन महागिरेः
   शिखरं सूर्यसंकाशं वयशीर्यत सहस्रधा
12 वयवसायं च मे बुद्ध्वा स हॊवाच महागिरिः
   पुत्रेति मधुरां बाणीं मनःप्रह्लादयन्न इव
13 पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः
   मैनाकम इति विख्यातं निवसन्तं महॊदधौ
14 पक्ष्ववन्तः पुरा पुत्र बभूवुः पर्वतॊत्तमाः
   छन्दतः पृथिवीं चेरुर बाधमानाः समन्ततः
15 शरुत्वा नगानां चरितं महेन्द्रः पाकशासनः
   चिच्छेद भगवान पक्षान वज्रेणैषां सहस्रशः
16 अहं तु मॊक्षितस तस्मात तव पित्रा महात्मना
   मारुतेन तदा वत्स परक्षिप्तॊ ऽसमि महार्णवे
17 रामस्य च मया साह्ये वर्तितव्यम अरिंदम
   रामॊ धर्मभृतां शरेष्ठॊ महेन्द्रसमविक्रमः
18 एतच छरुत्वा मया तस्य मैनाकस्य महात्मनः
   कार्यम आवेद्य तु गिरेर उद्धतं च मनॊ मम
19 तेन चाहम अनुज्ञातॊ मैनाकेन महात्मना
   उत्तमं जवम आस्थाय शेषम अध्वानम आस्थितः
20 ततॊ ऽहं सुचिरं कालं वेगेनाभ्यगमं पथि
   ततः पश्याम्य अहं देवीं सुरसां नागमातरम
21 समुद्रमध्ये सा देवी वचनं माम अभाषत
   मम भक्ष्यः परदिष्टस तवम अमारैर हरिसत्तमम
   ततस तवां भक्षयिष्यामि विहितस तवं चिरस्य मे
22 एवम उक्तः सुरसया पराञ्जलिः परणतः सथितः
   विवर्णवदनॊ भूत्वा वाक्यं चेदम उदीरयम
23 रामॊ दाशरथिः शरीमान परविष्टॊ दण्डकावनम
   लक्ष्मणेन सह भरात्रा सीतया च परंतपः
24 तस्य सीता हृता भार्या रावणेन दुरात्मना
   तस्याः सकाशं दूतॊ ऽहं गमिष्ये रामशासनात
25 कर्तुम अर्हसि रामस्य साह्यं विषयवासिनि
26 अथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम
   आगमिष्यामि ते वक्त्रं सत्यं परतिशृणॊति मे
27 एवम उक्ता मया सा तु सुरसा कामरूपिणी
   अब्रवीन नातिवर्तेत कश चिद एष वरॊ मम
28 एवम उक्तः सुरसया दशयॊजनम आयतः
   ततॊ ऽरधगुणविस्तारॊ बभूवाहं कषणेन तु
29 मत्प्रमाणानुरूपं च वयादितं तन्मुखं तया
   तद दृष्ट्वा वयादितं तव आस्यं हरस्वं हय अकरवं वपुः
30 तस्मिन मुहूर्ते च पुनर बभूवाङ्गुष्ठसंमितः
   अभिपत्याशु तद वक्त्रं निर्गतॊ ऽहं ततः कषणात
31 अब्रवीत सुरसा देवी सवेन रूपेण मां पुनः
   अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम
32 समानय च वैदेहीं राघवेण महात्मना
   सुखी भव महाबाहॊ परीतास्मि तव वानर
33 ततॊ ऽहं साधु साध्वीति सर्वभूतैः परशंसितः
   ततॊ ऽनतरिक्षं विपुलं पलुतॊ ऽहं गरुडॊ यथा
34 छाया मे निगृहीता च न च पश्यामि किं चन
   सॊ ऽहं विगतवेगस तु दिशॊ दश विलॊकयन
   न किं चित तत्र पश्यामि येन मे ऽपहृता गतिः
35 ततॊ मे बुद्धिर उत्पन्ना किं नाम गमने मम
   ईदृशॊ विघ्न उत्पन्नॊ रूपं यत्र न दृश्यते
36 अधॊ भागेन मे दृष्टिः शॊचता पातिता मया
   ततॊ ऽदराक्षम अहं भीमां राक्षसीं सलिले शयाम
37 परहस्य च महानादम उक्तॊ ऽहं भीमया तया
   अवस्थितम असंभ्रान्तम इदं वाक्यम अशॊभनम
38 कवासि गन्ता महाकाय कषुधिताया ममेप्सितः
   भक्षः परीणय मे देहं चिरम आहारवर्जितम
39 बाढम इत्य एव तां वाणीं परत्यगृह्णाम अहं ततः
   आस्य परमाणाद अधिकं तस्याः कायम अपूरयम
40 तस्याश चास्यं महद भीमं वर्धते मम भक्षणे
   न च मां सा तु बुबुधे मम वा विकृतं कृतम
41 ततॊ ऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात
   तस्या हृदयम आदाय परपतामि नभस्तलम
42 सा विसृष्टभुजा भीमा पपात लवणाम्भसि
   मया पर्वतसंकाशा निकृत्तहृदया सती
43 शृणॊमि खगतानां च सिद्धानां चारणैः सह
   राक्षसी सिंहिका भीमा कषिप्रं हनुमता हृता
44 तां हत्वा पुनर एवाहं कृत्यम आत्ययिकं समरन
   गत्वा च महद अध्वानं पश्यामि नगमण्डितम
   दक्षिणं तीरम उदधेर लङ्का यत्र च सा पुरी
45 अस्तं दिनकरे याते रक्षसां निलयं पुरीम
   परविष्टॊ ऽहम अविज्ञातॊ रक्षॊभिर भीमविक्रमैः
46 तत्राहं सर्वरात्रं तु विचिन्वञ जनकात्मजाम
   रावणान्तःपुरगतॊ न चापश्यं सुमध्यमाम
47 ततः सीताम अपश्यंस तु रावणस्य निवेशने
   शॊकसागरम आसाद्य न पारम उपलक्षये
48 शॊचता च मया दृष्टं पराकारेण समावृतम
   काञ्चनेन विकृष्टेन गृहॊपवनम उत्तमम
49 स पराकारम अवप्लुत्य पश्यामि बहुपादपम
50 अशॊकवनिकामध्ये शिंशपापादपॊ महान
   तम आरुह्य च पश्यामि काञ्चनं कदली वनम
51 अदूराच छिंशपावृक्षात पश्यामि वनवर्णिनीम
   शयामां कमलपत्राक्षीम उपवासकृशाननाम
52 राक्षसीभिर विरूपाभिः करूराभिर अभिसंवृताम
   मांसशॊणितभक्ष्याभिर वयाघ्रीभिर हरिणीं यथा
53 तां दृष्ट्वा तादृशीं नारीं रामपत्नीम अनिन्दिताम
   तत्रैव शिंशपावृक्षे पश्यन्न अहम अवस्थितः
54 ततॊ हलहलाशब्दं काञ्चीनूपुरमिश्रितम
   शृणॊम्य अधिकगम्भीरं रावणस्य निवेशने
55 ततॊ ऽहं परमॊद्विग्नः सवरूपं परत्यसंहरम
   अहं च शिंशपावृक्षे पक्षीव गहने सथितः
56 ततॊ रावणदाराश च रावणश च महाबलः
   तं देशं समनुप्राप्ता यत्र सीताभवत सथिता
57 तं दृष्ट्वाथ वरारॊहा सीता रक्षॊगणेश्वरम
   संकुच्यॊरू सतनौ पीनौ बाहुभ्यां परिरभ्य च
58 ताम उवाच दशग्रीवः सीतां परमदुःखिताम
   अवाक्शिराः परपतितॊ बहु मन्यस्व माम इति
59 यदि चेत तवं तु मां दर्पान नाभिनन्दसि गर्विते
   दविमासानन्तरं सीते पास्यामि रुधिरं तव
60 एतच छरुत्वा वचस तस्य रावणस्य दुरात्मनः
   उवाच परमक्रुद्धा सीता वचनम उत्तमम
61 राक्षसाधम रामस्य भार्याम अमिततेजसः
   इक्ष्वाकुकुलनाथस्य सनुषां दशरथस्य च
   अवाच्यं वदतॊ जिह्वा कथं न पतिता तव
62 किंस्विद वीर्यं तवानार्य यॊ मां भर्तुर असंनिधौ
   अपहृत्यागतः पाप तेनादृष्टॊ महात्मना
63 न तवं रामस्य सदृशॊ दास्ये ऽपय अस्या न युज्यसे
   यज्ञीयः सत्यवाक चैव रणश्लाघी च राघवः
64 जानक्या परुषं वाक्यम एवम उक्तॊ दशाननः
   जज्वाल सहसा कॊपाच चितास्थ इव पावकः
65 विवृत्य नयने करूरे मुष्टिम उद्यम्य दक्षिणम
   मैथिलीं हन्तुम आरब्धः सत्रीभिर हाहाकृतं तदा
66 सत्रीणां मध्यात समुत्पत्य तस्य भार्या दुरात्मनः
   वरा मन्दॊदरी नाम तया स परतिषेधितः
67 उक्तश च मधुरां वाणीं तया स मदनार्दितः
   सीतया तव किं कार्यं महेन्द्रसमविक्रम
   मया सह रमस्वाद्य मद्विशिष्टा न जानकी
68 देवगन्धर्वकन्याभिर यक्षकन्याभिर एव च
   सार्धं परभॊ रमस्वेह सीतया किं करिष्यसि
69 ततस ताभिः समेताभिर नारीभिः स महाबलः
   उत्थाप्य सहसा नीतॊ भवनं सवं निशाचरः
70 याते तस्मिन दशग्रीवे राक्षस्यॊ विकृताननाः
   सीतां निर्भर्त्सयाम आसुर वाक्यैः करूरैः सुदारुणैः
71 तृणवद भाषितं तासां गणयाम आस जानकी
   तर्जितं च तदा तासां सीतां पराप्य निरर्थकम
72 वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः
   रावणाय शशंसुस ताः सीताव्यवसितं महत
73 ततस ताः सहिताः सर्वा विहताशा निरुद्यमाः
   परिक्षिप्य समन्तात तां निद्रावशम उपागताः
74 तासु चैव परसुप्तासु सीता भर्तृहिते रता
   विलप्य करुणं दीना परशुशॊच सुदुःखिता
75 तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम
   चिन्तयाम आस विश्रान्तॊ न च मे निर्वृतं मनः
76 संभाषणार्थे च मया जानक्याश चिन्तितॊ विधिः
   इक्ष्वाकुकुलवंशस तु ततॊ मम पुरस्कृतः
77 शरुत्वा तु गदितां वाचं राजर्षिगणपूजिताम
   परत्यभाषत मां देवी बाष्पैः पिहितलॊचना
78 कस तवं केन कथं चेह पराप्तॊ वानरपुंगव
   का च रामेण ते परीतिस तन मे शंसितुम अर्हसि
79 तस्यास तद्वचनं शरुत्वा अहम अप्य अब्रुवं वचः
   देवि रामस्य भर्तुस ते सहायॊ भीमविक्रमः
   सुग्रीवॊ नाम विक्रान्तॊ वानरेन्दॊ महाबलः
80 तस्य मां विद्धि भृत्यं तवं हनूमन्तम इहागतम
   भर्त्राहं परहितस तुभ्यं रामेणाक्लिष्टकर्मणा
81 इदं च पुरुषव्याघ्रः शरीमान दाशरथिः सवयम
   अङ्गुलीयम अभिज्ञानम अदात तुभ्यं यशस्विनि
82 तद इच्छामि तवयाज्ञप्तं देवि किं करवाण्य अहम
   रामलक्ष्मणयॊः पार्श्वं नयामि तवां किम उत्तरम
83 एतच छरुत्वा विदित्वा च सीता जनकनन्दिनी
   आह रावणम उत्साद्य राघवॊ मां नयत्व इति
84 परणम्य शिरसा देवीम अहम आर्याम अनिन्दिताम
   राघवस्य मनॊह्लादम अभिज्ञानम अयाचिषम
85 एवम उक्ता वरारॊहा मणिप्रवरम उत्तमम
   परायच्छत परमॊद्विग्ना वाचा मां संदिदेश ह
86 ततस तस्यै परणम्याहं राजपुत्र्यै समाहितः
   परदक्षिणं परिक्रामम इहाभ्युद्गतमानसः
87 उत्तरं पुनर एवाह निश्चित्य मनसा तदा
   हनूमन मम वृत्तान्तं वक्तुम अर्हसि राघवे
88 यथा शरुत्वैव नचिरात ताव उभौ रामलक्ष्मणौ
   सुग्रीवसहितौ वीराव उपेयातां तथा कुरु
89 यद्य अन्यथा भवेद एतद दवौ मासौ जीवितं मम
   न मां दरक्ष्यति काकुत्स्थॊ मरिये साहम अनाथवत
90 तच छरुत्वा करुणं वाक्यं करॊधॊ माम अभ्यवर्तत
   उत्तरं च मया दृष्टं कार्यशेषम अनन्तरम
91 ततॊ ऽवर्धत मे कायस तदा पर्वतसंनिभः
   युद्धकाङ्क्षी वनं तच च विनाशयितुम आरभे
92 तद भग्नं वनषण्डं तु भरान्तत्रस्तमृगद्विजम
   परतिबुद्धा निरीक्षन्ते राक्षस्यॊ विकृताननाः
93 मां च दृष्ट्वा वने तस्मिन समागम्य ततस ततः
   ताः समभ्यागताः कषिप्रं रावणायाचचक्षिरे
94 राजन वनम इदं दुर्गं तव भग्नं दुरात्मना
   वानरेण हय अविज्ञाय तव वीर्यं महाबल
95 दुर्बुद्धेस तस्य राजेन्द्र तव विप्रियकारिणः
   वधम आज्ञापय कषिप्रं यथासौ विलयं वरजेत
96 तच छरुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः
   राक्षसाः किंकरा नाम रावणस्य मनॊऽनुगाः
97 तेषाम अशीतिसाहस्रं शूलमुद्गरपाणिनाम
   मया तस्मिन वनॊद्देशे परिघेण निषूदितम
98 तेषां तु हतशेषा ये ते गता लघुविक्रमाः
   निहतं च मया सैन्यं रावणायाचचक्षिरे
99 ततॊ मे बुद्धिर उत्पन्ना चैत्यप्रासादम आक्रमम
100 तत्रस्थान राक्षसान हत्वा शतं सतम्भेन वै पुनः
   ललाम भूतॊ लङ्काया मया विध्वंसितॊ रुषा
101 ततः परहस्तस्य सुतं जम्बुमालिनम आदिशत
102 तम अहं बलसंपन्नं राक्षसं रणकॊविदम
   परिघेणातिघॊरेण सूदयामि सहानुगम
103 तच छरुत्वा राक्षसेन्द्रस तु मन्त्रिपुत्रान महाबलान
   पदातिबलसंपन्नान परेषयाम आस रावणः
   परिघेणैव तान सर्वान नयामि यमसादनम
104 मन्त्रिपुत्रान हताञ शरुत्वा समरे लघुविक्रमान
   पञ्चसेनाग्रगाञ शूरान परेषयाम आस रावणः
   तान अहं सह सैन्यान वै सर्वान एवाभ्यसूदयम
105 ततः पुनर दशग्रीवः पुत्रम अक्षं महाबलम
   बहुभी राकसैः सार्धं परेषयाम आस संयुगे
106 तं तु मन्दॊदरी पुत्रं कुमारं रणपण्डितम
   सहसा खं समुत्क्रान्तं पादयॊश च गृहीतवान
   चर्मासिनं शतगुणं भरामयित्वा वयपेषयम
107 तम अक्षम आगतं भग्नं निशम्य स दशाननः
   तत इन्द्रजितं नाम दवितीयं रावणः सुतम
   वयादिदेश सुसंक्रुद्धॊ बलिनं युद्धदुर्मदम
108 तस्याप्य अहं बलं सर्वं तं च राक्षसपुंगवम
   नष्टौजसं रणे कृत्वा परं हर्षम उपागमम
109 महता हि महाबाहुः परत्ययेन महाबलः
   परेषितॊ रावणेनैष सह वीरैर मदॊत्कटैः
110 बराह्मेणास्त्रेण स तु मां परबध्नाच चातिवेगतः
   रज्जूभिर अभिबध्नन्ति ततॊ मां तत्र राक्षसाः
111 रावणस्य समीपं च गृहीत्वा माम उपानयन
   दृष्ट्वा संभाषितश चाहं रावणेन दुरात्मना
112 पृष्टश च लङ्कागमनं राक्षसानां च तद वधम
   तत सर्वं च मया तत्र सीतार्थम इति जल्पितम
113 अस्याहं दर्शनाकाङ्क्षी पराप्तस तवद्भवनं विभॊ
   मारुतस्यौरसः पुत्रॊ वानरॊ हनुमान अहम
114 रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम
   सॊ ऽहं दौत्येन रामस्य तवत्समीपम इहागतः
115 शृणु चापि समादेशं यद अहं परब्रवीमि ते
   राक्षसेश हरीशस तवां वाक्यम आह समाहितम
   धर्मार्थकामसहितं हितं पथ्यम इवाशनम
116 वसतॊ ऋष्यमूके मे पर्वते विपुलद्रुमे
   राघवॊ रणविक्रान्तॊ मित्रत्वं समुपागतः
117 तेन मे कथितं राजन भार्या मे रक्षसा हृता
   तत्र साहाय्यहेतॊर मे समयं कर्तुम अर्हसि
118 वालिना हृतराज्येन सुग्रीवेण सह परभुः
   चक्रे ऽगनिसाक्षिकं सक्यं राघवः सहलक्ष्मणः
119 तेन वालिनम उत्साद्य शरेणैकेन संयुगे
   वानराणां महाराजः कृतः संप्लवतां परभुः
120 तस्य साहाय्यम अस्माभिः कार्यं सर्वात्मना तव इह
   तेन परस्थापितस तुभ्यं समीपम इह धर्मतः
121 कषिप्रम आनीयतां सीता दीयतां राघवस्य च
   यावन न हरयॊ वीरा विधमन्ति बलं तव
122 वानराणां परभवॊ हि न केन विदितः पुरा
   देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः
123 इति वानरराजस तवाम आहेत्य अभिहितॊ मया
   माम ऐक्षत ततॊ रुष्टश चक्षुषा परदहन्न इव
124 तेन वध्यॊ ऽहम आज्ञप्तॊ रक्षसा रौद्रकर्मणा
125 ततॊ विभीषणॊ नाम तस्य भराता महामतिः
   तेन राक्षसराजॊ ऽसौ याचितॊ मम कारणात
126 दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस
   दूतेन वेदितव्यं च यथार्थं हितवादिना
127 सुमहत्य अपराधे ऽपि दूतस्यातुलविक्रमः
   विरूपकरणं दृष्टं न वधॊ ऽसतीह शास्त्रतः
128 विभीषणेनैवम उक्तॊ रावणः संदिदेश तान
   राक्षसान एतद एवाद्य लाङ्गूलं दह्यताम इति
129 ततस तस्य वचः शरुत्वा मम पुच्छं समन्ततः
   वेष्टितं शणवल्कैश च पटैः कार्पासकैस तथा
130 राक्षसाः सिद्धसंनाहास ततस ते चण्डविक्रमाः
   तद आदीप्यन्त मे पुच्छं हनन्तः काष्ठमुष्टिभिः
131 बद्धस्य बहुभिः पाशैर यन्त्रितस्य च राक्षसैः
   न मे पीडा भवेत का चिद दिदृक्षॊर नगरीं दिवा
132 ततस ते राक्षसाः शूरा बद्धं माम अग्निसंवृतम
   अघॊषयन राजमार्गे नगरद्वारम आगताः
133 ततॊ ऽहं सुमहद रूपं संक्षिप्य पुनर आत्मनः
   विमॊचयित्वा तं बन्धं परकृतिष्ठः सथितः पुनः
134 आयसं परिघं गृह्य तानि रक्षांस्य असूदयम
   ततस तन नगरद्वारं वेगेनाप्लुतवान अहम
135 पुच्छेन च परदीप्तेन तां पुरीं साट्टगॊपुराम
   दहाम्य अहम असंभ्रान्तॊ युगान्ताग्निर इव परजाः
136 दग्ध्वा लङ्कां पुनश चैव शङ्का माम अभ्यवर्तत
   दहता च मया लङ्कां दघ्दा सीता न संशयः
137 अथाहं वाचम अश्रौषं चारणानां शुभाक्षराम
   जानकी न च दग्धेति विस्मयॊदन्तभाषिणाम
138 ततॊ मे बुद्धिर उत्पन्ना शरुत्वा ताम अद्भुतां गिरम
   पुनर दृष्टा च वैदेही विसृष्टश च तया पुनः
139 राघवस्य परभावेन भवतां चैव तेजसा
   सुग्रीवस्य च कार्यार्थं मया सर्वम अनुष्ठितम
140 एतत सर्वं मया तत्र यथावद उपपादितम
   अत्र यन न कृतं शेषं तत सर्वं करियताम इति


Next: Chapter 57