Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 57

 1 etad ākhyānaṃ tat sarvaṃ hanūmān mārutātmajaḥ
  bhūyaḥ samupacakrāma vacanaṃ vaktum uttaram
 2 saphalo rāghavodyogaḥ sugrīvasya ca saṃbhramaḥ
  śīlam āsādya sītāyā mama ca plavanaṃ mahat
 3 āryāyāḥ sadṛśaṃ śīlaṃ sītāyāḥ plavagarṣabhāḥ
  tapasā dhārayel lokān kruddhā vā nirdahed api
 4 sarvathātipravṛddho 'sau rāvaṇo rākṣasādhipaḥ
  yasya tāṃ spṛśato gātraṃ tapasā na vināśitam
 5 na tad agniśikhā kuryāt saṃspṛṣṭā pāṇinā satī
  janakasyātmajā kuryād utkrodhakaluṣīkṛtā
 6 aśokavanikāmadhye rāvaṇasya durātmanaḥ
  adhastāc chiṃśapāvṛkṣe sādhvī karuṇam āsthitā
 7 rākṣasībhiḥ parivṛtā śokasaṃtāpakarśitā
  meghalekhāparivṛtā candralekheva niṣprabhā
 8 acintayantī vaidehī rāvaṇaṃ baladarpitam
  pativratā ca suśroṇī avaṣṭabdhā ca jānakī
 9 anuraktā hi vaidehī rāmaṃ sarvātmanā śubhā
  ananyacittā rāme ca paulomīva puraṃdare
 10 tad ekavāsaḥsaṃvītā rajodhvastā tathaiva ca
   śokasaṃtāpadīnāṅgī sītā bhartṛhite ratā
11 sā mayā rākṣasī madhye tarjyamānā muhur muhuḥ
   rākṣasībhir virūpābhir dṛṣṭā hi pramadā vane
12 ekaveṇīdharā dīnā bhartṛcintāparāyaṇā
   adhaḥśayyā vivarṇāṅgī padminīva himāgame
13 rāvaṇād vinivṛttārthā martavyakṛtaniścayā
   kathaṃ cin mṛgaśāvākṣī viśvāsam upapāditā
14 tataḥ saṃbhāṣitā caiva sarvam arthaṃ ca darśitā
   rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā
15 niyataḥ samudācāro bhaktir bhartari cottamā
16 yan na hanti daśagrīvaṃ sa mahātmā daśānanaḥ
   nimittamātraṃ rāmas tu vadhe tasya bhaviṣyati
17 evam āste mahābhāgā sītā śokaparāyaṇā
   yad atra pratikartavyaṃ tat sarvam upapādyatām
 1 एतद आख्यानं तत सर्वं हनूमान मारुतात्मजः
  भूयः समुपचक्राम वचनं वक्तुम उत्तरम
 2 सफलॊ राघवॊद्यॊगः सुग्रीवस्य च संभ्रमः
  शीलम आसाद्य सीताया मम च पलवनं महत
 3 आर्यायाः सदृशं शीलं सीतायाः पलवगर्षभाः
  तपसा धारयेल लॊकान करुद्धा वा निर्दहेद अपि
 4 सर्वथातिप्रवृद्धॊ ऽसौ रावणॊ राक्षसाधिपः
  यस्य तां सपृशतॊ गात्रं तपसा न विनाशितम
 5 न तद अग्निशिखा कुर्यात संस्पृष्टा पाणिना सती
  जनकस्यात्मजा कुर्याद उत्क्रॊधकलुषीकृता
 6 अशॊकवनिकामध्ये रावणस्य दुरात्मनः
  अधस्ताच छिंशपावृक्षे साध्वी करुणम आस्थिता
 7 राक्षसीभिः परिवृता शॊकसंतापकर्शिता
  मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा
 8 अचिन्तयन्ती वैदेही रावणं बलदर्पितम
  पतिव्रता च सुश्रॊणी अवष्टब्धा च जानकी
 9 अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा
  अनन्यचित्ता रामे च पौलॊमीव पुरंदरे
 10 तद एकवासःसंवीता रजॊध्वस्ता तथैव च
   शॊकसंतापदीनाङ्गी सीता भर्तृहिते रता
11 सा मया राक्षसी मध्ये तर्ज्यमाना मुहुर मुहुः
   राक्षसीभिर विरूपाभिर दृष्टा हि परमदा वने
12 एकवेणीधरा दीना भर्तृचिन्तापरायणा
   अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे
13 रावणाद विनिवृत्तार्था मर्तव्यकृतनिश्चया
   कथं चिन मृगशावाक्षी विश्वासम उपपादिता
14 ततः संभाषिता चैव सर्वम अर्थं च दर्शिता
   रामसुग्रीवसख्यं च शरुत्वा परीतिम उपागता
15 नियतः समुदाचारॊ भक्तिर भर्तरि चॊत्तमा
16 यन न हन्ति दशग्रीवं स महात्मा दशाननः
   निमित्तमात्रं रामस तु वधे तस्य भविष्यति
17 एवम आस्ते महाभागा सीता शॊकपरायणा
   यद अत्र परतिकर्तव्यं तत सर्वम उपपाद्यताम


Next: Chapter 58