Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 55

 1 sacandrakumudaṃ ramyaṃ sārkakāraṇḍavaṃ śubham
  tiṣyaśravaṇakadambam abhraśaivalaśādvalam
 2 punarvasu mahāmīnaṃ lohitāṅgamahāgraham
  airāvatamahādvīpaṃ svātīhaṃsaviloḍitam
 3 vātasaṃghātajātormiṃ candrāṃśuśiśirāmbumat
  bhujaṃgayakṣagandharvaprabuddhakamalotpalam
 4 grasamāna ivākāśaṃ tārādhipam ivālikhan
  harann iva sanakṣatraṃ gaganaṃ sārkamaṇḍalam
 5 mārutasyālayaṃ śrīmān kapir vyomacaro mahān
  hanūmān meghajālāni vikarṣann iva gacchati
 6 pāṇḍurāruṇavarṇāni nīlamāñjiṣṭhakāni ca
  haritāruṇavarṇāni mahābhrāṇi cakāśire
 7 praviśann abhrajālāni niṣkramaṃś ca punaḥ punaḥ
  pracchannaś ca prakāśaś ca candramā iva lakṣyate
 8 nadan nādena mahatā meghasvanamahāsvanaḥ
  ājagāma mahātejāḥ punar madhyena sāgaram
 9 parvatendraṃ sunābhaṃ ca samupaspṛśya vīryavān
  jyāmukta iva nārāco mahāvego 'bhyupāgataḥ
 10 sa kiṃ cid anusaṃprāptaḥ samālokya mahāgirim
   mahendrameghasaṃkāśaṃ nanāda haripuṃgavaḥ
11 niśamya nadato nādaṃ vānarās te samantataḥ
   babhūvur utsukāḥ sarve suhṛddarśanakāṅkṣiṇaḥ
12 jāmbavān sa hariśreṣṭhaḥ prītisaṃhṛṣṭamānasaḥ
   upāmantrya harīn sarvān idaṃ vacanam abravīt
13 sarvathā kṛtakāryo 'sau hanūmān nātra saṃśayaḥ
   na hy asyākṛtakāryasya nāda evaṃvidho bhavet
14 tasyā bāhūruvegaṃ ca ninādaṃ ca mahātmanaḥ
   niśamya harayo hṛṣṭāḥ samutpetus tatas tataḥ
15 te nagāgrān nagāgrāṇi śikharāc chikharāṇi ca
   prahṛṣṭāḥ samapadyanta hanūmantaṃ didṛkṣavaḥ
16 te prītāḥ pādapāgreṣu gṛhya śākhāḥ supuṣpitāḥ
   vāsāṃsīva prakāśāni samāvidhyanta vānarāḥ
17 tam abhraghanasaṃkāśam āpatantaṃ mahākapim
   dṛṣṭvā te vānarāḥ sarve tasthuḥ prāñjalayas tadā
18 tatas tu vegavāṃs tasya girer girinibhaḥ kapiḥ
   nipapāta mahendrasya śikhare pādapākule
19 tatas te prītamanasaḥ sarve vānarapuṃgavāḥ
   hanūmantaṃ mahātmānaṃ parivāryopatasthire
20 parivārya ca te sarve parāṃ prītim upāgatāḥ
   prahṛṣṭavadanāḥ sarve tam arogam upāgatam
21 upāyanāni cādāya mūlāni ca phalāni ca
   pratyarcayan hariśreṣṭhaṃ harayo mārutātmajam
22 vinedur muditāḥ ke cic cakruḥ kila kilāṃ tathā
   hṛṣṭāḥ pādapaśākhāś ca āninyur vānararṣabhāḥ
23 hanūmāṃs tu gurūn vṛddhāñ jāmbavat pramukhāṃs tadā
   kumāram aṅgadaṃ caiva so 'vandata mahākapiḥ
24 sa tābhyāṃ pūjitaḥ pūjyaḥ kapibhiś ca prasāditaḥ
   dṛṣṭā devīti vikrāntaḥ saṃkṣepeṇa nyavedayat
25 niṣasāda ca hastena gṛhītvā vālinaḥ sutam
   ramaṇīye vanoddeśe mahendrasya gires tadā
26 hanūmān abravīd dhṛṣṭas tadā tān vānararṣabhān
   aśokavanikāsaṃsthā dṛṣṭā sā janakātmajā
27 rakṣyamāṇā sughorābhī rākṣasībhir aninditā
   ekaveṇīdharā bālā rāmadarśanalālasā
   upavāsapariśrāntā malinā jaṭilā kṛśā
28 tato dṛṣṭeti vacanaṃ mahārtham amṛtopamam
   niśamya māruteḥ sarve muditā vānarā bhavan
29 kṣveḍanty anye nadanty anye garjanty anye mahābalāḥ
   cakruḥ kila kilām anye pratigarjanti cāpare
30 ke cid ucchritalāṅgūlāḥ prahṛṣṭāḥ kapikuñjarāḥ
   añcitāyatadīrghāṇi lāṅgūlāni pravivyadhuḥ
31 apare tu hanūmantaṃ vānarā vāraṇopamam
   āplutya giriśṛṅgebhyaḥ saṃspṛśanti sma harṣitāḥ
32 uktavākyaṃ hanūmantam aṅgadas tu tadābravīt
   sarveṣāṃ harivīrāṇāṃ madhye vācam anuttamām
33 sattve vīrye na te kaś cit samo vānaravidyate
   yad avaplutya vistīrṇaṃ sāgaraṃ punar āgataḥ
34 diṣṭyā dṛṣṭā tvayā devī rāmapatnī yaśasvinī
   diṣṭyā tyakṣyati kākutsthaḥ śokaṃ sītā viyogajam
35 tato 'ṅgadaṃ hanūmantaṃ jāmbavantaṃ ca vānarāḥ
   parivārya pramuditā bhejire vipulāḥ śilāḥ
36 śrotukāmāḥ samudrasya laṅghanaṃ vānarottamāḥ
   darśanaṃ cāpi laṅkāyāḥ sītāyā rāvaṇasya ca
   tasthuḥ prāñjalayaḥ sarve hanūmad vadanonmukhāḥ
37 tasthau tatrāṅgadaḥ śrīmān vānarair bahubhir vṛtaḥ
   upāsyamāno vibudhair divi devapatir yathā
38 hanūmatā kīrtimatā yaśasvinā; tathāṅgadenāṅgadabaddhabāhunā
   mudā tadādhyāsitam unnataṃ mahan; mahīdharāgraṃ jvalitaṃ śriyābhavat
 1 सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम
  तिष्यश्रवणकदम्बम अभ्रशैवलशाद्वलम
 2 पुनर्वसु महामीनं लॊहिताङ्गमहाग्रहम
  ऐरावतमहाद्वीपं सवातीहंसविलॊडितम
 3 वातसंघातजातॊर्मिं चन्द्रांशुशिशिराम्बुमत
  भुजंगयक्षगन्धर्वप्रबुद्धकमलॊत्पलम
 4 गरसमान इवाकाशं ताराधिपम इवालिखन
  हरन्न इव सनक्षत्रं गगनं सार्कमण्डलम
 5 मारुतस्यालयं शरीमान कपिर वयॊमचरॊ महान
  हनूमान मेघजालानि विकर्षन्न इव गच्छति
 6 पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च
  हरितारुणवर्णानि महाभ्राणि चकाशिरे
 7 परविशन्न अभ्रजालानि निष्क्रमंश च पुनः पुनः
  परच्छन्नश च परकाशश च चन्द्रमा इव लक्ष्यते
 8 नदन नादेन महता मेघस्वनमहास्वनः
  आजगाम महातेजाः पुनर मध्येन सागरम
 9 पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान
  जयामुक्त इव नाराचॊ महावेगॊ ऽभयुपागतः
 10 स किं चिद अनुसंप्राप्तः समालॊक्य महागिरिम
   महेन्द्रमेघसंकाशं ननाद हरिपुंगवः
11 निशम्य नदतॊ नादं वानरास ते समन्ततः
   बभूवुर उत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः
12 जाम्बवान स हरिश्रेष्ठः परीतिसंहृष्टमानसः
   उपामन्त्र्य हरीन सर्वान इदं वचनम अब्रवीत
13 सर्वथा कृतकार्यॊ ऽसौ हनूमान नात्र संशयः
   न हय अस्याकृतकार्यस्य नाद एवंविधॊ भवेत
14 तस्या बाहूरुवेगं च निनादं च महात्मनः
   निशम्य हरयॊ हृष्टाः समुत्पेतुस ततस ततः
15 ते नगाग्रान नगाग्राणि शिखराच छिखराणि च
   परहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः
16 ते परीताः पादपाग्रेषु गृह्य शाखाः सुपुष्पिताः
   वासांसीव परकाशानि समाविध्यन्त वानराः
17 तम अभ्रघनसंकाशम आपतन्तं महाकपिम
   दृष्ट्वा ते वानराः सर्वे तस्थुः पराञ्जलयस तदा
18 ततस तु वेगवांस तस्य गिरेर गिरिनिभः कपिः
   निपपात महेन्द्रस्य शिखरे पादपाकुले
19 ततस ते परीतमनसः सर्वे वानरपुंगवाः
   हनूमन्तं महात्मानं परिवार्यॊपतस्थिरे
20 परिवार्य च ते सर्वे परां परीतिम उपागताः
   परहृष्टवदनाः सर्वे तम अरॊगम उपागतम
21 उपायनानि चादाय मूलानि च फलानि च
   परत्यर्चयन हरिश्रेष्ठं हरयॊ मारुतात्मजम
22 विनेदुर मुदिताः के चिच चक्रुः किल किलां तथा
   हृष्टाः पादपशाखाश च आनिन्युर वानरर्षभाः
23 हनूमांस तु गुरून वृद्धाञ जाम्बवत परमुखांस तदा
   कुमारम अङ्गदं चैव सॊ ऽवन्दत महाकपिः
24 स ताभ्यां पूजितः पूज्यः कपिभिश च परसादितः
   दृष्टा देवीति विक्रान्तः संक्षेपेण नयवेदयत
25 निषसाद च हस्तेन गृहीत्वा वालिनः सुतम
   रमणीये वनॊद्देशे महेन्द्रस्य गिरेस तदा
26 हनूमान अब्रवीद धृष्टस तदा तान वानरर्षभान
   अशॊकवनिकासंस्था दृष्टा सा जनकात्मजा
27 रक्ष्यमाणा सुघॊराभी राक्षसीभिर अनिन्दिता
   एकवेणीधरा बाला रामदर्शनलालसा
   उपवासपरिश्रान्ता मलिना जटिला कृशा
28 ततॊ दृष्टेति वचनं महार्थम अमृतॊपमम
   निशम्य मारुतेः सर्वे मुदिता वानरा भवन
29 कष्वेडन्त्य अन्ये नदन्त्य अन्ये गर्जन्त्य अन्ये महाबलाः
   चक्रुः किल किलाम अन्ये परतिगर्जन्ति चापरे
30 के चिद उच्छ्रितलाङ्गूलाः परहृष्टाः कपिकुञ्जराः
   अञ्चितायतदीर्घाणि लाङ्गूलानि परविव्यधुः
31 अपरे तु हनूमन्तं वानरा वारणॊपमम
   आप्लुत्य गिरिशृङ्गेभ्यः संस्पृशन्ति सम हर्षिताः
32 उक्तवाक्यं हनूमन्तम अङ्गदस तु तदाब्रवीत
   सर्वेषां हरिवीराणां मध्ये वाचम अनुत्तमाम
33 सत्त्वे वीर्ये न ते कश चित समॊ वानरविद्यते
   यद अवप्लुत्य विस्तीर्णं सागरं पुनर आगतः
34 दिष्ट्या दृष्टा तवया देवी रामपत्नी यशस्विनी
   दिष्ट्या तयक्ष्यति काकुत्स्थः शॊकं सीता वियॊगजम
35 ततॊ ऽङगदं हनूमन्तं जाम्बवन्तं च वानराः
   परिवार्य परमुदिता भेजिरे विपुलाः शिलाः
36 शरॊतुकामाः समुद्रस्य लङ्घनं वानरॊत्तमाः
   दर्शनं चापि लङ्कायाः सीताया रावणस्य च
   तस्थुः पराञ्जलयः सर्वे हनूमद वदनॊन्मुखाः
37 तस्थौ तत्राङ्गदः शरीमान वानरैर बहुभिर वृतः
   उपास्यमानॊ विबुधैर दिवि देवपतिर यथा
38 हनूमता कीर्तिमता यशस्विना; तथाङ्गदेनाङ्गदबद्धबाहुना
   मुदा तदाध्यासितम उन्नतं महन; महीधराग्रं जवलितं शरियाभवत


Next: Chapter 56