Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 48

 1 tam udvīkṣya mahābāhuḥ piṅgākṣaṃ purataḥ sthitam
  roṣeṇa mahatāviṣṭo rāvaṇo lokarāvaṇaḥ
 2 sa rājā roṣatāmrākṣaḥ prahastaṃ mantrisattamam
  kālayuktam uvācedaṃ vaco vipulam arthavat
 3 durātmā pṛcchyatām eṣa kutaḥ kiṃ vāsya kāraṇam
  vanabhaṅge ca ko 'syārtho rākṣasīnāṃ ca tarjane
 4 rāvaṇasya vacaḥ śrutvā prahasto vākyam abravīt
  samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape
 5 yadi tāvat tvam indreṇa preṣito rāvaṇālayam
  tattvam ākhyāhi mā te bhūd bhayaṃ vānara mokṣyase
 6 yadi vaiśravaṇasya tvaṃ yamasya varuṇasya ca
  cārurūpam idaṃ kṛtvā yamasya varuṇasya ca
 7 viṣṇunā preṣito vāpi dūto vijayakāṅkṣiṇā
  na hi te vānaraṃ tejo rūpamātraṃ tu vānaram
 8 tattvataḥ kathayasvādya tato vānara mokṣyase
  anṛtaṃ vadataś cāpi durlabhaṃ tava jīvitam
 9 atha vā yannimittas te praveśo rāvaṇālaye
 10 evam ukto harivaras tadā rakṣogaṇeśvaram
   abravīn nāsmi śakrasya yamasya varuṇasya vā
11 dhanadena na me sakhyaṃ viṣṇunā nāsmi coditaḥ
   jātir eva mama tv eṣā vānaro 'ham ihāgataḥ
12 darśane rākṣasendrasya durlabhe tad idaṃ mayā
   vanaṃ rākṣasarājasya darśanārthe vināśitam
13 tatas te rākṣasāḥ prāptā balino yuddhakāṅkṣiṇaḥ
   rakṣaṇārthaṃ ca dehasya pratiyuddhā mayā raṇe
14 astrapāśair na śakyo 'haṃ baddhuṃ devāsurair api
   pitāmahād eva varo mamāpy eṣo 'bhyupāgataḥ
15 rājānaṃ draṣṭukāmena mayāstram anuvartitam
   vimukto aham astreṇa rākṣasais tv atipīḍitaḥ
16 dūto 'ham iti vijñeyo rāghavasyāmitaujasaḥ
   śrūyatāṃ cāpi vacanaṃ mama pathyam idaṃ prabho
 1 तम उद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः सथितम
  रॊषेण महताविष्टॊ रावणॊ लॊकरावणः
 2 स राजा रॊषताम्राक्षः परहस्तं मन्त्रिसत्तमम
  कालयुक्तम उवाचेदं वचॊ विपुलम अर्थवत
 3 दुरात्मा पृच्छ्यताम एष कुतः किं वास्य कारणम
  वनभङ्गे च कॊ ऽसयार्थॊ राक्षसीनां च तर्जने
 4 रावणस्य वचः शरुत्वा परहस्तॊ वाक्यम अब्रवीत
  समाश्वसिहि भद्रं ते न भीः कार्या तवया कपे
 5 यदि तावत तवम इन्द्रेण परेषितॊ रावणालयम
  तत्त्वम आख्याहि मा ते भूद भयं वानर मॊक्ष्यसे
 6 यदि वैश्रवणस्य तवं यमस्य वरुणस्य च
  चारुरूपम इदं कृत्वा यमस्य वरुणस्य च
 7 विष्णुना परेषितॊ वापि दूतॊ विजयकाङ्क्षिणा
  न हि ते वानरं तेजॊ रूपमात्रं तु वानरम
 8 तत्त्वतः कथयस्वाद्य ततॊ वानर मॊक्ष्यसे
  अनृतं वदतश चापि दुर्लभं तव जीवितम
 9 अथ वा यन्निमित्तस ते परवेशॊ रावणालये
 10 एवम उक्तॊ हरिवरस तदा रक्षॊगणेश्वरम
   अब्रवीन नास्मि शक्रस्य यमस्य वरुणस्य वा
11 धनदेन न मे सख्यं विष्णुना नास्मि चॊदितः
   जातिर एव मम तव एषा वानरॊ ऽहम इहागतः
12 दर्शने राक्षसेन्द्रस्य दुर्लभे तद इदं मया
   वनं राक्षसराजस्य दर्शनार्थे विनाशितम
13 ततस ते राक्षसाः पराप्ता बलिनॊ युद्धकाङ्क्षिणः
   रक्षणार्थं च देहस्य परतियुद्धा मया रणे
14 अस्त्रपाशैर न शक्यॊ ऽहं बद्धुं देवासुरैर अपि
   पितामहाद एव वरॊ ममाप्य एषॊ ऽभयुपागतः
15 राजानं दरष्टुकामेन मयास्त्रम अनुवर्तितम
   विमुक्तॊ अहम अस्त्रेण राक्षसैस तव अतिपीडितः
16 दूतॊ ऽहम इति विज्ञेयॊ राघवस्यामितौजसः
   शरूयतां चापि वचनं मम पथ्यम इदं परभॊ


Next: Chapter 49