Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 47

 1 tataḥ sa karmaṇā tasya vismito bhīmavikramaḥ
  hanumān roṣatāmrākṣo rakṣo'dhipam avaikṣata
 2 bhājamānaṃ mahārheṇa kāñcanena virājatā
  muktājālāvṛtenātha mukuṭena mahādyutim
 3 vajrasaṃyogasaṃyuktair mahārhamaṇivigrahaiḥ
  haimair ābharaṇaiś citrair manaseva prakalpitaiḥ
 4 mahārhakṣaumasaṃvītaṃ raktacandanarūṣitam
  svanuliptaṃ vicitrābhir vividhabhiś ca bhaktibhiḥ
 5 vipulair darśanīyaiś ca rakṣākṣair bhīmadarśanaiḥ
  dīptatīkṣṇamahādaṃṣṭraiḥ pralambadaśanacchadaiḥ
 6 śirobhir daśabhir vīraṃ bhrājamānaṃ mahaujasaṃ
  nānāvyālasamākīrṇaiḥ śikharair iva mandaram
 7 nīlāñjanacaya prakhyaṃ hāreṇorasi rājatā
  pūrṇacandrābhavaktreṇa sabalākam ivāmbudam
 8 bāhubhir baddhakeyūraiś candanottamarūṣitaiḥ
  bhrājamānāṅgadaiḥ pīnaiḥ pañcaśīrṣair ivoragaiḥ
 9 mahati sphāṭike citre ratnasaṃyogasaṃskṛte
  uttamāstaraṇāstīrṇe upaviṣṭaṃ varāsane
 10 alaṃkṛtābhir atyarthaṃ pramadābhiḥ samantataḥ
   vālavyajanahastābhir ārāt samupasevitam
11 durdhareṇa prahastena mahāpārśvena rakṣasā
   mantribhir mantratattvajñair nikumbhena ca mantriṇā
12 upopaviṣṭaṃ rakṣobhiś caturbhir baladarpitaiḥ
   kṛtsnaiḥ parivṛtaṃ lokaṃ caturbhir iva sāgaraiḥ
13 mantribhir mantratattvajñair anyaiś ca śubhabuddhibhiḥ
   anvāsyamānaṃ sacivaiḥ surair iva sureśvaram
14 apaśyad rākṣasapatiṃ hanūmān atitejasaṃ
   viṣṭhitaṃ meruśikhare satoyam iva toyadam
15 sa taiḥ saṃpīḍyamāno 'pi rakṣobhir bhīmavikramaiḥ
   vismayaṃ paramaṃ gatvā rakṣo'dhipam avaikṣata
16 bhrājamānaṃ tato dṛṣṭvā hanumān rākṣaseśvaram
   manasā cintayām āsa tejasā tasya mohitaḥ
17 aho rūpam aho dhairyam aho sattvam aho dyutiḥ
   aho rākṣasarājasya sarvalakṣaṇayuktatā
18 yady adharmo na balavān syād ayaṃ rākṣaseśvaraḥ
   syād ayaṃ suralokasya saśakrasyāpi rakṣitā
19 tena bibhyati khalv asmāl lokāḥ sāmaradānavāḥ
   ayaṃ hy utsahate kruddhaḥ kartum ekārṇavaṃ jagat
20 iti cintāṃ bahuvidhām akaron matimān kapiḥ
   dṛṣṭvā rākṣasarājasya prabhāvam amitaujasaḥ
 1 ततः स कर्मणा तस्य विस्मितॊ भीमविक्रमः
  हनुमान रॊषताम्राक्षॊ रक्षॊऽधिपम अवैक्षत
 2 भाजमानं महार्हेण काञ्चनेन विराजता
  मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम
 3 वज्रसंयॊगसंयुक्तैर महार्हमणिविग्रहैः
  हैमैर आभरणैश चित्रैर मनसेव परकल्पितैः
 4 महार्हक्षौमसंवीतं रक्तचन्दनरूषितम
  सवनुलिप्तं विचित्राभिर विविधभिश च भक्तिभिः
 5 विपुलैर दर्शनीयैश च रक्षाक्षैर भीमदर्शनैः
  दीप्ततीक्ष्णमहादंष्ट्रैः परलम्बदशनच्छदैः
 6 शिरॊभिर दशभिर वीरं भराजमानं महौजसं
  नानाव्यालसमाकीर्णैः शिखरैर इव मन्दरम
 7 नीलाञ्जनचय परख्यं हारेणॊरसि राजता
  पूर्णचन्द्राभवक्त्रेण सबलाकम इवाम्बुदम
 8 बाहुभिर बद्धकेयूरैश चन्दनॊत्तमरूषितैः
  भराजमानाङ्गदैः पीनैः पञ्चशीर्षैर इवॊरगैः
 9 महति सफाटिके चित्रे रत्नसंयॊगसंस्कृते
  उत्तमास्तरणास्तीर्णे उपविष्टं वरासने
 10 अलंकृताभिर अत्यर्थं परमदाभिः समन्ततः
   वालव्यजनहस्ताभिर आरात समुपसेवितम
11 दुर्धरेण परहस्तेन महापार्श्वेन रक्षसा
   मन्त्रिभिर मन्त्रतत्त्वज्ञैर निकुम्भेन च मन्त्रिणा
12 उपॊपविष्टं रक्षॊभिश चतुर्भिर बलदर्पितैः
   कृत्स्नैः परिवृतं लॊकं चतुर्भिर इव सागरैः
13 मन्त्रिभिर मन्त्रतत्त्वज्ञैर अन्यैश च शुभबुद्धिभिः
   अन्वास्यमानं सचिवैः सुरैर इव सुरेश्वरम
14 अपश्यद राक्षसपतिं हनूमान अतितेजसं
   विष्ठितं मेरुशिखरे सतॊयम इव तॊयदम
15 स तैः संपीड्यमानॊ ऽपि रक्षॊभिर भीमविक्रमैः
   विस्मयं परमं गत्वा रक्षॊऽधिपम अवैक्षत
16 भराजमानं ततॊ दृष्ट्वा हनुमान राक्षसेश्वरम
   मनसा चिन्तयाम आस तेजसा तस्य मॊहितः
17 अहॊ रूपम अहॊ धैर्यम अहॊ सत्त्वम अहॊ दयुतिः
   अहॊ राक्षसराजस्य सर्वलक्षणयुक्तता
18 यद्य अधर्मॊ न बलवान सयाद अयं राक्षसेश्वरः
   सयाद अयं सुरलॊकस्य सशक्रस्यापि रक्षिता
19 तेन बिभ्यति खल्व अस्माल लॊकाः सामरदानवाः
   अयं हय उत्सहते करुद्धः कर्तुम एकार्णवं जगत
20 इति चिन्तां बहुविधाम अकरॊन मतिमान कपिः
   दृष्ट्वा राक्षसराजस्य परभावम अमितौजसः


Next: Chapter 48