Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 49

 1 taṃ samīkṣya mahāsattvaṃ sattvavān harisattamaḥ
  vākyam arthavad avyagras tam uvāca daśānanam
 2 ahaṃ sugrīvasaṃdeśād iha prāptas tavālayam
  rākṣasendra harīśas tvāṃ bhrātā kuśalam abravīt
 3 bhrātuḥ śṛṇu samādeśaṃ sugrīvasya mahātmanaḥ
  dharmārthopahitaṃ vākyam iha cāmutra ca kṣamam
 4 rājā daśaratho nāma rathakuñjaravājimān
  piteva bandhur lokasya sureśvarasamadyutiḥ
 5 jyeṣṭhas tasya mahābāhuḥ putraḥ priyakaraḥ prabhuḥ
  pitur nideśān niṣkrāntaḥ praviṣṭo daṇḍakāvanam
 6 lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā
  rāmo nāma mahātejā dharmyaṃ panthānam āśritaḥ
 7 tasya bhāryā vane naṣṭā sītā patim anuvratā
  vaidehasya sutā rājño janakasya mahātmanaḥ
 8 sa mārgamāṇas tāṃ devīṃ rājaputraḥ sahānujaḥ
  ṛśyamūkam anuprāptaḥ sugrīveṇa ca saṃgataḥ
 9 tasya tena pratijñātaṃ sītāyāḥ parimārgaṇam
  sugrīvasyāpi rāmeṇa harirājyaṃ niveditam
 10 tatas tena mṛdhe hatvā rājaputreṇa vālinam
   sugrīvaḥ sthāpito rājye haryṛkṣāṇāṃ gaṇeśvaraḥ
11 sa sītāmārgaṇe vyagraḥ sugrīvaḥ satyasaṃgaraḥ
   harīn saṃpreṣayām āsa diśaḥ sarvā harīśvaraḥ
12 tāṃ harīṇāṃ sahasrāṇi śatāni niyutāni ca
   dikṣu sarvāsu mārgante adhaś copari cāmbare
13 vainateya samāḥ ke cit ke cit tatrānilopamāḥ
   asaṃgagatayaḥ śīghrā harivīrā mahābalāḥ
14 ahaṃ tu hanumān nāma mārutasyaurasaḥ sutaḥ
   sītāyās tu kṛte tūrṇaṃ śatayojanam āyatam
   samudraṃ laṅghayitvaiva tāṃ didṛkṣur ihāgataḥ
15 tad bhavān dṛṣṭadharmārthas tapaḥ kṛtaparigrahaḥ
   paradārān mahāprājña noparoddhuṃ tvam arhasi
16 na hi dharmaviruddheṣu bahv apāyeṣu karmasu
   mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ
17 kaś ca lakṣmaṇamuktānāṃ rāmakopānuvartinām
   śarāṇām agrataḥ sthātuṃ śakto devāsureṣv api
18 na cāpi triṣu lokeṣu rājan vidyeta kaś cana
   rāghavasya vyalīkaṃ yaḥ kṛtvā sukham avāpnuyāt
19 tat trikālahitaṃ vākyaṃ dharmyam arthānubandhi ca
   manyasva naradevāya jānakī pratidīyatām
20 dṛṣṭā hīyaṃ mayā devī labdhaṃ yad iha durlabham
   uttaraṃ karma yac cheṣaṃ nimittaṃ tatra rāghavaḥ
21 lakṣiteyaṃ mayā sītā tathā śokaparāyaṇā
   gṛhya yāṃ nābhijānāsi pañcāsyām iva pannagīm
22 neyaṃ jarayituṃ śakyā sāsurair amarair api
   viṣasaṃsṛṣṭam atyarthaṃ bhuktam annam ivaujasā
23 tapaḥsaṃtāpalabdhas te yo 'yaṃ dharmaparigrahaḥ
   na sa nāśayituṃ nyāyya ātmaprāṇaparigrahaḥ
24 avadhyatāṃ tapobhir yāṃ bhavān samanupaśyati
   ātmanaḥ sāsurair devair hetus tatrāpy ayaṃ mahān
25 sugrīvo na hi devo 'yaṃ nāsuro na ca mānuṣaḥ
   na rākṣaso na gandharvo na yakṣo na ca pannagaḥ
26 mānuṣo rāghavo rājan sugrīvaś ca harīśvaraḥ
   tasmāt prāṇaparitrāṇaṃ kathaṃ rājan kariṣyasi
27 na tu dharmopasaṃhāram adharmaphalasaṃhitam
   tad eva phalam anveti dharmaś cādharmanāśanaḥ
28 prāptaṃ dharmaphalaṃ tāvad bhavatā nātra saṃśayaḥ
   phalam asyāpy adharmasya kṣipram eva prapatsyase
29 janasthānavadhaṃ buddhvā buddhvā vālivadhaṃ tathā
   rāmasugrīvasakhyaṃ ca budhyasva hitam ātmanaḥ
30 kāmaṃ khalv aham apy ekaḥ savājirathakuñjarām
   laṅkāṃ nāśayituṃ śaktas tasyaiṣa tu viniścayaḥ
31 rāmeṇa hi pratijñātaṃ haryṛkṣagaṇasaṃnidhau
   utsādanam amitrāṇāṃ sītā yais tu pradharṣitā
32 apakurvan hi rāmasya sākṣād api puraṃdaraḥ
   na sukhaṃ prāpnuyād anyaḥ kiṃ punas tvadvidho janaḥ
33 yāṃ sītety abhijānāsi yeyaṃ tiṣṭhati te vaśe
   kālarātrīti tāṃ viddhi sarvalaṅkāvināśinīm
34 tad alaṃ kālapāśena sītā vigraharūpiṇā
   svayaṃ skandhāvasaktena kṣamam ātmani cintyatām
35 sītāyās tejasā dagdhāṃ rāmakopaprapīḍitām
   dahyamanām imāṃ paśya purīṃ sāṭṭapratolikām
36 sa sauṣṭhavopetam adīnavādinaḥ; kaper niśamyāpratimo 'priyaṃ vacaḥ
   daśānanaḥ kopavivṛttalocanaḥ; samādiśat tasya vadhaṃ mahākapeḥ
 1 तं समीक्ष्य महासत्त्वं सत्त्ववान हरिसत्तमः
  वाक्यम अर्थवद अव्यग्रस तम उवाच दशाननम
 2 अहं सुग्रीवसंदेशाद इह पराप्तस तवालयम
  राक्षसेन्द्र हरीशस तवां भराता कुशलम अब्रवीत
 3 भरातुः शृणु समादेशं सुग्रीवस्य महात्मनः
  धर्मार्थॊपहितं वाक्यम इह चामुत्र च कषमम
 4 राजा दशरथॊ नाम रथकुञ्जरवाजिमान
  पितेव बन्धुर लॊकस्य सुरेश्वरसमद्युतिः
 5 जयेष्ठस तस्य महाबाहुः पुत्रः परियकरः परभुः
  पितुर निदेशान निष्क्रान्तः परविष्टॊ दण्डकावनम
 6 लक्ष्मणेन सह भरात्रा सीतया चापि भार्यया
  रामॊ नाम महातेजा धर्म्यं पन्थानम आश्रितः
 7 तस्य भार्या वने नष्टा सीता पतिम अनुव्रता
  वैदेहस्य सुता राज्ञॊ जनकस्य महात्मनः
 8 स मार्गमाणस तां देवीं राजपुत्रः सहानुजः
  ऋश्यमूकम अनुप्राप्तः सुग्रीवेण च संगतः
 9 तस्य तेन परतिज्ञातं सीतायाः परिमार्गणम
  सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम
 10 ततस तेन मृधे हत्वा राजपुत्रेण वालिनम
   सुग्रीवः सथापितॊ राज्ये हर्यृक्षाणां गणेश्वरः
11 स सीतामार्गणे वयग्रः सुग्रीवः सत्यसंगरः
   हरीन संप्रेषयाम आस दिशः सर्वा हरीश्वरः
12 तां हरीणां सहस्राणि शतानि नियुतानि च
   दिक्षु सर्वासु मार्गन्ते अधश चॊपरि चाम्बरे
13 वैनतेय समाः के चित के चित तत्रानिलॊपमाः
   असंगगतयः शीघ्रा हरिवीरा महाबलाः
14 अहं तु हनुमान नाम मारुतस्यौरसः सुतः
   सीतायास तु कृते तूर्णं शतयॊजनम आयतम
   समुद्रं लङ्घयित्वैव तां दिदृक्षुर इहागतः
15 तद भवान दृष्टधर्मार्थस तपः कृतपरिग्रहः
   परदारान महाप्राज्ञ नॊपरॊद्धुं तवम अर्हसि
16 न हि धर्मविरुद्धेषु बह्व अपायेषु कर्मसु
   मूलघातिषु सज्जन्ते बुद्धिमन्तॊ भवद्विधाः
17 कश च लक्ष्मणमुक्तानां रामकॊपानुवर्तिनाम
   शराणाम अग्रतः सथातुं शक्तॊ देवासुरेष्व अपि
18 न चापि तरिषु लॊकेषु राजन विद्येत कश चन
   राघवस्य वयलीकं यः कृत्वा सुखम अवाप्नुयात
19 तत तरिकालहितं वाक्यं धर्म्यम अर्थानुबन्धि च
   मन्यस्व नरदेवाय जानकी परतिदीयताम
20 दृष्टा हीयं मया देवी लब्धं यद इह दुर्लभम
   उत्तरं कर्म यच छेषं निमित्तं तत्र राघवः
21 लक्षितेयं मया सीता तथा शॊकपरायणा
   गृह्य यां नाभिजानासि पञ्चास्याम इव पन्नगीम
22 नेयं जरयितुं शक्या सासुरैर अमरैर अपि
   विषसंसृष्टम अत्यर्थं भुक्तम अन्नम इवौजसा
23 तपःसंतापलब्धस ते यॊ ऽयं धर्मपरिग्रहः
   न स नाशयितुं नयाय्य आत्मप्राणपरिग्रहः
24 अवध्यतां तपॊभिर यां भवान समनुपश्यति
   आत्मनः सासुरैर देवैर हेतुस तत्राप्य अयं महान
25 सुग्रीवॊ न हि देवॊ ऽयं नासुरॊ न च मानुषः
   न राक्षसॊ न गन्धर्वॊ न यक्षॊ न च पन्नगः
26 मानुषॊ राघवॊ राजन सुग्रीवश च हरीश्वरः
   तस्मात पराणपरित्राणं कथं राजन करिष्यसि
27 न तु धर्मॊपसंहारम अधर्मफलसंहितम
   तद एव फलम अन्वेति धर्मश चाधर्मनाशनः
28 पराप्तं धर्मफलं तावद भवता नात्र संशयः
   फलम अस्याप्य अधर्मस्य कषिप्रम एव परपत्स्यसे
29 जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा
   रामसुग्रीवसख्यं च बुध्यस्व हितम आत्मनः
30 कामं खल्व अहम अप्य एकः सवाजिरथकुञ्जराम
   लङ्कां नाशयितुं शक्तस तस्यैष तु विनिश्चयः
31 रामेण हि परतिज्ञातं हर्यृक्षगणसंनिधौ
   उत्सादनम अमित्राणां सीता यैस तु परधर्षिता
32 अपकुर्वन हि रामस्य साक्षाद अपि पुरंदरः
   न सुखं पराप्नुयाद अन्यः किं पुनस तवद्विधॊ जनः
33 यां सीतेत्य अभिजानासि येयं तिष्ठति ते वशे
   कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम
34 तद अलं कालपाशेन सीता विग्रहरूपिणा
   सवयं सकन्धावसक्तेन कषमम आत्मनि चिन्त्यताम
35 सीतायास तेजसा दग्धां रामकॊपप्रपीडिताम
   दह्यमनाम इमां पश्य पुरीं साट्टप्रतॊलिकाम
36 स सौष्ठवॊपेतम अदीनवादिनः; कपेर निशम्याप्रतिमॊ ऽपरियं वचः
   दशाननः कॊपविवृत्तलॊचनः; समादिशत तस्य वधं महाकपेः


Next: Chapter 50