Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 44

 1 hatān mantrisutān buddhvā vānareṇa mahātmanā
  rāvaṇaḥ saṃvṛtākāraś cakāra matim uttamām
 2 sa virūpākṣayūpākṣau durdharaṃ caiva rākṣasaṃ
  praghasaṃ bhāsakarṇaṃ ca pañcasenāgranāyakān
 3 saṃdideśa daśagrīvo vīrān nayaviśāradān
  hanūmadgrahaṇe vyagrān vāyuvegasamān yudhi
 4 yāta senāgragāḥ sarve mahābalaparigrahāḥ
  savājirathamātaṅgāḥ sa kapiḥ śāsyatām iti
 5 yat taiś ca khalu bhāvyaṃ syāt tam āsādya vanālayam
  karma cāpi samādheyaṃ deśakālavirodhitam
 6 na hy ahaṃ taṃ kapiṃ manye karmaṇā pratitarkayan
  sarvathā tan mahad bhūtaṃ mahābalaparigraham
  bhaved indreṇa vā sṛṣṭam asmadarthaṃ tapobalāt
 7 sanāgayakṣagandharvā devāsuramaharṣayaḥ
  yuṣmābhiḥ sahitaiḥ sarvair mayā saha vinirjitāḥ
 8 tair avaśyaṃ vidhātavyaṃ vyalīkaṃ kiṃ cid eva naḥ
  tad eva nātra saṃdehaḥ prasahya parigṛhyatām
 9 nāvamanyo bhavadbhiś ca hariḥ krūraparākramaḥ
  dṛṣṭā hi harayaḥ śīghrā mayā vipulavikramāḥ
 10 vālī ca saha sugrīvo jāmbavāṃś ca mahābalaḥ
   nīlaḥ senāpatiś caiva ye cānye dvividādayaḥ
11 naiva teṣāṃ gatir bhīmā na tejo na parākramaḥ
   na matir na balotsāho na rūpaparikalpanam
12 mahat sattvam idaṃ jñeyaṃ kapirūpaṃ vyavasthitam
   prayatnaṃ mahad āsthāya kriyatām asya nigrahaḥ
13 kāmaṃ lokās trayaḥ sendrāḥ sasurāsuramānavāḥ
   bhavatām agrataḥ sthātuṃ na paryāptā raṇājire
14 tathāpi tu nayajñena jayam ākāṅkṣatā raṇe
   ātmā rakṣyaḥ prayatnena yuddhasiddhir hi cañcalā
15 te svāmivacanaṃ sarve pratigṛhya mahaujasaḥ
   samutpetur mahāvegā hutāśasamatejasaḥ
16 rathaiś ca mattair nāgaiś ca vājibhiś ca mahājavaiḥ
   śastraiś ca vividhais tīkṣṇaiḥ sarvaiś copacitā balaiḥ
17 tatas taṃ dadṛśur vīrā dīpyamānaṃ mahākapim
   raśmimantam ivodyantaṃ svatejoraśmimālinam
18 toraṇasthaṃ mahāvegaṃ mahāsattvaṃ mahābalam
   mahāmatiṃ mahotsāhaṃ mahākāyaṃ mahābalam
19 taṃ samīkṣyaiva te sarve dikṣu sarvāsv avasthitāḥ
   tais taiḥ praharaṇair bhīmair abhipetus tatas tataḥ
20 tasya pañcāyasās tīkṣṇāḥ sitāḥ pītamukhāḥ śarāḥ
   śirasty utpalapatrābhā durdhareṇa nipātitāḥ
21 sa taiḥ pañcabhir āviddhaḥ śaraiḥ śirasi vānaraḥ
   utpapāta nadan vyomni diśo daśa vinādayan
22 tatas tu durdharo vīraḥ sarathaḥ sajjakārmukaḥ
   kirañ śaraśatair naikair abhipede mahābalaḥ
23 sa kapir vārayām āsa taṃ vyomni śaravarṣiṇam
   vṛṣṭimantaṃ payodānte payodam iva mārutaḥ
24 ardyamānas tatas tena durdhareṇānilātmajaḥ
   cakāra ninadaṃ bhūyo vyavardhata ca vegavān
25 sa dūraṃ sahasotpatya durdharasya rathe hariḥ
   nipapāta mahāvego vidyudrāśir girāv iva
26 tatas taṃ mathitāṣṭāśvaṃ rathaṃ bhagnākṣakūvaram
   vihāya nyapatad bhūmau durdharas tyaktajīvitaḥ
27 taṃ virūpākṣayūpākṣau dṛṣṭvā nipatitaṃ bhuvi
   saṃjātaroṣau durdharṣāv utpetatur ariṃdamau
28 sa tābhyāṃ sahasotpatya viṣṭhito vimale 'mbare
   mudgarābhyāṃ mahābāhur vakṣasy abhihataḥ kapiḥ
29 tayor vegavator vegaṃ vinihatya mahābalaḥ
   nipapāta punar bhūmau suparṇasamavikramaḥ
30 sa sālavṛkṣam āsādya samutpāṭya ca vānaraḥ
   tāv ubhau rākṣasau vīrau jaghāna pavanātmajaḥ
31 tatas tāṃs trīn hatāñ jñātvā vānareṇa tarasvinā
   abhipede mahāvegaḥ prasahya praghaso harim
32 bhāsakarṇaś ca saṃkruddhaḥ śūlam ādāya vīryavān
   ekataḥ kapiśārdūlaṃ yaśasvinam avasthitau
33 paṭṭiśena śitāgreṇa praghasaḥ pratyapothayat
   bhāsakarṇaś ca śūlena rākṣasaḥ kapisattamam
34 sa tābhyāṃ vikṣatair gātrair asṛgdigdhatanūruhaḥ
   abhavad vānaraḥ kruddho bālasūryasamaprabhaḥ
35 samutpāṭya gireḥ śṛṅgaṃ samṛgavyālapādapam
   jaghāna hanumān vīro rākṣasau kapikuñjaraḥ
36 tatas teṣv avasanneṣu senāpatiṣu pañcasu
   balaṃ tad avaśeṣaṃ tu nāśayām āsa vānaraḥ
37 aśvair aśvān gajair nāgān yodhair yodhān rathai rathān
   sa kapir nāśayām āsa sahasrākṣa ivāsurān
38 hatair nāgaiś ca turagair bhagnākṣaiś ca mahārathaiḥ
   hataiś ca rākṣasair bhūmī ruddhamārgā samantataḥ
39 tataḥ kapis tān dhvajinīpatīn raṇe; nihatya vīrān sabalān savāhanān
   tad eva vīraḥ parigṛhya toraṇaṃ; kṛtakṣaṇaḥ kāla iva prajākṣaye
 1 हतान मन्त्रिसुतान बुद्ध्वा वानरेण महात्मना
  रावणः संवृताकारश चकार मतिम उत्तमाम
 2 स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसं
  परघसं भासकर्णं च पञ्चसेनाग्रनायकान
 3 संदिदेश दशग्रीवॊ वीरान नयविशारदान
  हनूमद्ग्रहणे वयग्रान वायुवेगसमान युधि
 4 यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः
  सवाजिरथमातङ्गाः स कपिः शास्यताम इति
 5 यत तैश च खलु भाव्यं सयात तम आसाद्य वनालयम
  कर्म चापि समाधेयं देशकालविरॊधितम
 6 न हय अहं तं कपिं मन्ये कर्मणा परतितर्कयन
  सर्वथा तन महद भूतं महाबलपरिग्रहम
  भवेद इन्द्रेण वा सृष्टम अस्मदर्थं तपॊबलात
 7 सनागयक्षगन्धर्वा देवासुरमहर्षयः
  युष्माभिः सहितैः सर्वैर मया सह विनिर्जिताः
 8 तैर अवश्यं विधातव्यं वयलीकं किं चिद एव नः
  तद एव नात्र संदेहः परसह्य परिगृह्यताम
 9 नावमन्यॊ भवद्भिश च हरिः करूरपराक्रमः
  दृष्टा हि हरयः शीघ्रा मया विपुलविक्रमाः
 10 वाली च सह सुग्रीवॊ जाम्बवांश च महाबलः
   नीलः सेनापतिश चैव ये चान्ये दविविदादयः
11 नैव तेषां गतिर भीमा न तेजॊ न पराक्रमः
   न मतिर न बलॊत्साहॊ न रूपपरिकल्पनम
12 महत सत्त्वम इदं जञेयं कपिरूपं वयवस्थितम
   परयत्नं महद आस्थाय करियताम अस्य निग्रहः
13 कामं लॊकास तरयः सेन्द्राः ससुरासुरमानवाः
   भवताम अग्रतः सथातुं न पर्याप्ता रणाजिरे
14 तथापि तु नयज्ञेन जयम आकाङ्क्षता रणे
   आत्मा रक्ष्यः परयत्नेन युद्धसिद्धिर हि चञ्चला
15 ते सवामिवचनं सर्वे परतिगृह्य महौजसः
   समुत्पेतुर महावेगा हुताशसमतेजसः
16 रथैश च मत्तैर नागैश च वाजिभिश च महाजवैः
   शस्त्रैश च विविधैस तीक्ष्णैः सर्वैश चॊपचिता बलैः
17 ततस तं ददृशुर वीरा दीप्यमानं महाकपिम
   रश्मिमन्तम इवॊद्यन्तं सवतेजॊरश्मिमालिनम
18 तॊरणस्थं महावेगं महासत्त्वं महाबलम
   महामतिं महॊत्साहं महाकायं महाबलम
19 तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्व अवस्थिताः
   तैस तैः परहरणैर भीमैर अभिपेतुस ततस ततः
20 तस्य पञ्चायसास तीक्ष्णाः सिताः पीतमुखाः शराः
   शिरस्त्य उत्पलपत्राभा दुर्धरेण निपातिताः
21 स तैः पञ्चभिर आविद्धः शरैः शिरसि वानरः
   उत्पपात नदन वयॊम्नि दिशॊ दश विनादयन
22 ततस तु दुर्धरॊ वीरः सरथः सज्जकार्मुकः
   किरञ शरशतैर नैकैर अभिपेदे महाबलः
23 स कपिर वारयाम आस तं वयॊम्नि शरवर्षिणम
   वृष्टिमन्तं पयॊदान्ते पयॊदम इव मारुतः
24 अर्द्यमानस ततस तेन दुर्धरेणानिलात्मजः
   चकार निनदं भूयॊ वयवर्धत च वेगवान
25 स दूरं सहसॊत्पत्य दुर्धरस्य रथे हरिः
   निपपात महावेगॊ विद्युद्राशिर गिराव इव
26 ततस तं मथिताष्टाश्वं रथं भग्नाक्षकूवरम
   विहाय नयपतद भूमौ दुर्धरस तयक्तजीवितः
27 तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि
   संजातरॊषौ दुर्धर्षाव उत्पेततुर अरिंदमौ
28 स ताभ्यां सहसॊत्पत्य विष्ठितॊ विमले ऽमबरे
   मुद्गराभ्यां महाबाहुर वक्षस्य अभिहतः कपिः
29 तयॊर वेगवतॊर वेगं विनिहत्य महाबलः
   निपपात पुनर भूमौ सुपर्णसमविक्रमः
30 स सालवृक्षम आसाद्य समुत्पाट्य च वानरः
   ताव उभौ राक्षसौ वीरौ जघान पवनात्मजः
31 ततस तांस तरीन हताञ जञात्वा वानरेण तरस्विना
   अभिपेदे महावेगः परसह्य परघसॊ हरिम
32 भासकर्णश च संक्रुद्धः शूलम आदाय वीर्यवान
   एकतः कपिशार्दूलं यशस्विनम अवस्थितौ
33 पट्टिशेन शिताग्रेण परघसः परत्यपॊथयत
   भासकर्णश च शूलेन राक्षसः कपिसत्तमम
34 स ताभ्यां विक्षतैर गात्रैर असृग्दिग्धतनूरुहः
   अभवद वानरः करुद्धॊ बालसूर्यसमप्रभः
35 समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम
   जघान हनुमान वीरॊ राक्षसौ कपिकुञ्जरः
36 ततस तेष्व अवसन्नेषु सेनापतिषु पञ्चसु
   बलं तद अवशेषं तु नाशयाम आस वानरः
37 अश्वैर अश्वान गजैर नागान यॊधैर यॊधान रथै रथान
   स कपिर नाशयाम आस सहस्राक्ष इवासुरान
38 हतैर नागैश च तुरगैर भग्नाक्षैश च महारथैः
   हतैश च राक्षसैर भूमी रुद्धमार्गा समन्ततः
39 ततः कपिस तान धवजिनीपतीन रणे; निहत्य वीरान सबलान सवाहनान
   तद एव वीरः परिगृह्य तॊरणं; कृतक्षणः काल इव परजाक्षये


Next: Chapter 45