Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 45

 1 senāpatīn pañca sa tu pramāpitān; hanūmatā sānucarān savāhanān
  samīkṣya rājā samaroddhatonmukhaṃ; kumāram akṣaṃ prasamaikṣatākṣatam
 2 sa tasya dṛṣṭyarpaṇasaṃpracoditaḥ; pratāpavān kāñcanacitrakārmukaḥ
  samutpapātātha sadasy udīrito; dvijātimukhyair haviṣeva pāvakaḥ
 3 tato mahad bāladivākaraprabhaṃ; prataptajāmbūnadajālasaṃtatam
  rathāṃ samāsthāya yayau sa vīryavān; mahāhariṃ taṃ prati nairṛtarṣabhaḥ
 4 tatas tapaḥsaṃgrahasaṃcayārjitaṃ; prataptajāmbūnadajālaśobhitam
  patākinaṃ ratnavibhūṣitadhvajaṃ; manojavāṣṭāśvavaraiḥ suyojitam
 5 surāsurādhṛṣyam asaṃgacāriṇaṃ; raviprabhaṃ vyomacaraṃ samāhitam
  satūṇam aṣṭāsinibaddhabandhuraṃ; yathākramāveśitaśaktitomaram
 6 virājamānaṃ pratipūrṇavastunā; sahemadāmnā śaśisūryavarvasā
  divākarābhaṃ ratham āsthitas tataḥ; sa nirjagāmāmaratulyavikramaḥ
 7 sa pūrayan khaṃ ca mahīṃ ca sācalāṃ; turaṃgamataṅgamahārathasvanaiḥ
  balaiḥ sametaiḥ sa hi toraṇasthitaṃ; samartham āsīnam upāgamat kapim
 8 sa taṃ samāsādya hariṃ harīkṣaṇo; yugāntakālāgnim iva prajākṣaye
  avasthitaṃ vismitajātasaṃbhramaḥ; samaikṣatākṣo bahumānacakṣuṣā
 9 sa tasya vegaṃ ca kaper mahātmanaḥ; parākramaṃ cāriṣu pārhtivātmajaḥ
  vicārayan khaṃ ca balaṃ mahābalo; himakṣaye sūrya ivābhivardhate
 10 sa jātamanyuḥ prasamīkṣya vikramaṃ; sthiraḥ sthitaḥ saṃyati durnivāraṇam
   samāhitātmā hanumantam āhave; pracodayām āsa śarais tribhiḥ śitaiḥ
11 tataḥ kapiṃ taṃ prasamīkṣya garvitaṃ; jitaśramaṃ śatruparājayor jitam
   avaikṣatākṣaḥ samudīrṇamānasaḥ; sabāṇapāṇiḥ pragṛhītakārmukaḥ
12 sa hemaniṣkāṅgadacārukuṇḍalaḥ; samāsasādāśu parākramaḥ kapim
   tayor babhūvāpratimaḥ samāgamaḥ; surāsurāṇām api saṃbhramapradaḥ
13 rarāsa bhūmir na tatāpa bhānumān; vavau na vāyuḥ pracacāla cācalaḥ
   kapeḥ kumārasya ca vīkṣya saṃyugaṃ; nanāda ca dyaur udadhiś ca cukṣubhe
14 tataḥ sa vīraḥ sumukhān patatriṇaḥ; suvarṇapuṅkhān saviṣān ivoragān
   samādhisaṃyogavimokṣatattvavic; charān atha trīn kapimūrdhny apātayat
15 sa taiḥ śarair mūrdhni samaṃ nipātitaiḥ; kṣarann asṛgdigdhavivṛttalocanaḥ
   navoditādityanibhaḥ śarāṃśumān; vyarājatāditya ivāṃśumālikaḥ
16 tataḥ sa piṅgādhipamantrisattamaḥ; samīkṣya taṃ rājavarātmajaṃ raṇe
   udagracitrāyudhacitrakārmukaṃ; jaharṣa cāpūryata cāhavonmukhaḥ
17 sa mandarāgrastha ivāṃśumālī; vivṛddhakopo balavīryasaṃyutaḥ
   kumāram akṣaṃ sabalaṃ savāhanaṃ; dadāha netrāgnimarīcibhis tadā
18 tataḥ sa bāṇāsanaśakrakārmukaḥ; śarapravarṣo yudhi rākṣasāmbudaḥ
   śarān mumocāśu harīśvarācale; balāhako vṛṣṭim ivācalottame
19 tataḥ kapis taṃ raṇacaṇḍavikramaṃ; vivṛddhatejobalavīryasāyakam
   kumāram akṣaṃ prasamīkṣya saṃyuge; nanāda harṣād ghanatulyavikramaḥ
20 sa bālabhāvād yudhi vīryadarpitaḥ; pravṛddhamanyuḥ kṣatajopamekṣaṇaḥ
   samāsasādāpratimaṃ raṇe kapiṃ; gajo mahākūpam ivāvṛtaṃ tṛṇaiḥ
21 sa tena bāṇaiḥ prasabhaṃ nipātitaiś; cakāra nādaṃ ghananādaniḥsvanaḥ
   samutpapātāśu nabhaḥ sa mārutir; bhujoruvikṣepaṇa ghoradarśanaḥ
22 samutpatantaṃ samabhidravad balī; sa rākṣasānāṃ pravaraḥ pratāpavān
   rathī rathaśreṣṭhatamaḥ kirañ śaraiḥ; payodharaḥ śailam ivāśmavṛṣṭibhiḥ
23 sa tāñ śarāṃs tasya vimokṣayan kapiś; cacāra vīraḥ pathi vāyusevite
   śarāntare mārutavad viniṣpatan; manojavaḥ saṃyati caṇḍavikramaḥ
24 tam āttabāṇāsanam āhavonmukhaṃ; kham āstṛṇantaṃ vividhaiḥ śarottamaiḥ
   avaikṣatākṣaṃ bahumānacakṣuṣā; jagāma cintāṃ ca sa mārutātmajaḥ
25 tataḥ śarair bhinnabhujāntaraḥ kapiḥ; kumāravaryeṇa mahātmanā nadan
   mahābhujaḥ karmaviśeṣatattvavid; vicintayām āsa raṇe parākramam
26 abālavad bāladivākaraprabhaḥ; karoty ayaṃ karma mahan mahābalaḥ
   na cāsya sarvāhavakarmaśobhinaḥ; pramāpaṇe me matir atra jāyate
27 ayaṃ mahātmā ca mahāṃś ca vīryataḥ; samāhitaś cātisahaś ca saṃyuge
   asaṃśayaṃ karmaguṇodayād ayaṃ; sanāgayakṣair munibhiś ca pūjitaḥ
28 parākramotsāhavivṛddhamānasaḥ; samīkṣate māṃ pramukhāgataḥ sthitaḥ
   parākramo hy asya manāṃsi kampayet; surāsurāṇām api śīghrakāriṇaḥ
29 na khalv ayaṃ nābhibhaved upekṣitaḥ; parākramo hy asya raṇe vivardhate
   pramāpaṇaṃ tv eva mamāsya rocate; na vardhamāno 'gnir upekṣituṃ kṣamaḥ
30 iti pravegaṃ tu parasya tarkayan; svakarmayogaṃ ca vidhāya vīryavān
   cakāra vegaṃ tu mahābalas tadā; matiṃ ca cakre 'sya vadhe mahākapiḥ
31 sa tasya tān aṣṭahayān mahājavān; samāhitān bhārasahān vivartane
   jaghāna vīraḥ pathi vāyusevite; talaprahālaiḥ pavanātmajaḥ kapiḥ
32 tatas talenābhihato mahārathaḥ; sa tasya piṅgādhipamantrinirjitaḥ
   sa bhagnanīḍaḥ parimuktakūbaraḥ; papāta bhūmau hatavājir ambarāt
33 sa taṃ parityajya mahāratho rathaṃ; sakārmukaḥ khaḍgadharaḥ kham utpatat
   tapo'bhiyogād ṛṣir ugravīryavān; vihāya dehaṃ marutām ivālayam
34 tataḥ kapis taṃ vicarantam ambare; patatrirājānilasiddhasevite
   sametya taṃ mārutavegavikramaḥ; krameṇa jagrāha ca pādayor dṛḍham
35 sa taṃ samāvidhya sahasraśaḥ kapir; mahoragaṃ gṛhya ivāṇḍajeśvaraḥ
   mumoca vegāt pitṛtulyavikramo; mahītale saṃyati vānarottamaḥ
36 sa bhagnabāhūrukaṭīśiro dharaḥ; kṣarann asṛn nirmathitāsthilocanaḥ
   sa bhinnasaṃdhiḥ pravikīrṇabandhano; hataḥ kṣitau vāyusutena rākṣasaḥ
37 mahākapir bhūmitale nipīḍya taṃ; cakāra rakṣo'dhipater mahad bhayam
38 maharṣibhiś cakracarair mahāvrataiḥ; sametya bhūtaiś ca sayakṣapannagaiḥ
   suraiś ca sendrair bhṛśajātavismayair; hate kumāre sa kapir nirīkṣitaḥ
39 nihatya taṃ vajrasutopamaprabhaṃ; kumāram akṣaṃ kṣatajopamekṣaṇam
   tad eva vīro 'bhijagāma toraṇaṃ; kṛtakṣaṇaḥ kāla iva prajākṣaye
 1 सेनापतीन पञ्च स तु परमापितान; हनूमता सानुचरान सवाहनान
  समीक्ष्य राजा समरॊद्धतॊन्मुखं; कुमारम अक्षं परसमैक्षताक्षतम
 2 स तस्य दृष्ट्यर्पणसंप्रचॊदितः; परतापवान काञ्चनचित्रकार्मुकः
  समुत्पपाताथ सदस्य उदीरितॊ; दविजातिमुख्यैर हविषेव पावकः
 3 ततॊ महद बालदिवाकरप्रभं; परतप्तजाम्बूनदजालसंततम
  रथां समास्थाय ययौ स वीर्यवान; महाहरिं तं परति नैरृतर्षभः
 4 ततस तपःसंग्रहसंचयार्जितं; परतप्तजाम्बूनदजालशॊभितम
  पताकिनं रत्नविभूषितध्वजं; मनॊजवाष्टाश्ववरैः सुयॊजितम
 5 सुरासुराधृष्यम असंगचारिणं; रविप्रभं वयॊमचरं समाहितम
  सतूणम अष्टासिनिबद्धबन्धुरं; यथाक्रमावेशितशक्तितॊमरम
 6 विराजमानं परतिपूर्णवस्तुना; सहेमदाम्ना शशिसूर्यवर्वसा
  दिवाकराभं रथम आस्थितस ततः; स निर्जगामामरतुल्यविक्रमः
 7 स पूरयन खं च महीं च साचलां; तुरंगमतङ्गमहारथस्वनैः
  बलैः समेतैः स हि तॊरणस्थितं; समर्थम आसीनम उपागमत कपिम
 8 स तं समासाद्य हरिं हरीक्षणॊ; युगान्तकालाग्निम इव परजाक्षये
  अवस्थितं विस्मितजातसंभ्रमः; समैक्षताक्षॊ बहुमानचक्षुषा
 9 स तस्य वेगं च कपेर महात्मनः; पराक्रमं चारिषु पार्ह्तिवात्मजः
  विचारयन खं च बलं महाबलॊ; हिमक्षये सूर्य इवाभिवर्धते
 10 स जातमन्युः परसमीक्ष्य विक्रमं; सथिरः सथितः संयति दुर्निवारणम
   समाहितात्मा हनुमन्तम आहवे; परचॊदयाम आस शरैस तरिभिः शितैः
11 ततः कपिं तं परसमीक्ष्य गर्वितं; जितश्रमं शत्रुपराजयॊर जितम
   अवैक्षताक्षः समुदीर्णमानसः; सबाणपाणिः परगृहीतकार्मुकः
12 स हेमनिष्काङ्गदचारुकुण्डलः; समाससादाशु पराक्रमः कपिम
   तयॊर बभूवाप्रतिमः समागमः; सुरासुराणाम अपि संभ्रमप्रदः
13 ररास भूमिर न तताप भानुमान; ववौ न वायुः परचचाल चाचलः
   कपेः कुमारस्य च वीक्ष्य संयुगं; ननाद च दयौर उदधिश च चुक्षुभे
14 ततः स वीरः सुमुखान पतत्रिणः; सुवर्णपुङ्खान सविषान इवॊरगान
   समाधिसंयॊगविमॊक्षतत्त्वविच; छरान अथ तरीन कपिमूर्ध्न्य अपातयत
15 स तैः शरैर मूर्ध्नि समं निपातितैः; कषरन्न असृग्दिग्धविवृत्तलॊचनः
   नवॊदितादित्यनिभः शरांशुमान; वयराजतादित्य इवांशुमालिकः
16 ततः स पिङ्गाधिपमन्त्रिसत्तमः; समीक्ष्य तं राजवरात्मजं रणे
   उदग्रचित्रायुधचित्रकार्मुकं; जहर्ष चापूर्यत चाहवॊन्मुखः
17 स मन्दराग्रस्थ इवांशुमाली; विवृद्धकॊपॊ बलवीर्यसंयुतः
   कुमारम अक्षं सबलं सवाहनं; ददाह नेत्राग्निमरीचिभिस तदा
18 ततः स बाणासनशक्रकार्मुकः; शरप्रवर्षॊ युधि राक्षसाम्बुदः
   शरान मुमॊचाशु हरीश्वराचले; बलाहकॊ वृष्टिम इवाचलॊत्तमे
19 ततः कपिस तं रणचण्डविक्रमं; विवृद्धतेजॊबलवीर्यसायकम
   कुमारम अक्षं परसमीक्ष्य संयुगे; ननाद हर्षाद घनतुल्यविक्रमः
20 स बालभावाद युधि वीर्यदर्पितः; परवृद्धमन्युः कषतजॊपमेक्षणः
   समाससादाप्रतिमं रणे कपिं; गजॊ महाकूपम इवावृतं तृणैः
21 स तेन बाणैः परसभं निपातितैश; चकार नादं घननादनिःस्वनः
   समुत्पपाताशु नभः स मारुतिर; भुजॊरुविक्षेपण घॊरदर्शनः
22 समुत्पतन्तं समभिद्रवद बली; स राक्षसानां परवरः परतापवान
   रथी रथश्रेष्ठतमः किरञ शरैः; पयॊधरः शैलम इवाश्मवृष्टिभिः
23 स ताञ शरांस तस्य विमॊक्षयन कपिश; चचार वीरः पथि वायुसेविते
   शरान्तरे मारुतवद विनिष्पतन; मनॊजवः संयति चण्डविक्रमः
24 तम आत्तबाणासनम आहवॊन्मुखं; खम आस्तृणन्तं विविधैः शरॊत्तमैः
   अवैक्षताक्षं बहुमानचक्षुषा; जगाम चिन्तां च स मारुतात्मजः
25 ततः शरैर भिन्नभुजान्तरः कपिः; कुमारवर्येण महात्मना नदन
   महाभुजः कर्मविशेषतत्त्वविद; विचिन्तयाम आस रणे पराक्रमम
26 अबालवद बालदिवाकरप्रभः; करॊत्य अयं कर्म महन महाबलः
   न चास्य सर्वाहवकर्मशॊभिनः; परमापणे मे मतिर अत्र जायते
27 अयं महात्मा च महांश च वीर्यतः; समाहितश चातिसहश च संयुगे
   असंशयं कर्मगुणॊदयाद अयं; सनागयक्षैर मुनिभिश च पूजितः
28 पराक्रमॊत्साहविवृद्धमानसः; समीक्षते मां परमुखागतः सथितः
   पराक्रमॊ हय अस्य मनांसि कम्पयेत; सुरासुराणाम अपि शीघ्रकारिणः
29 न खल्व अयं नाभिभवेद उपेक्षितः; पराक्रमॊ हय अस्य रणे विवर्धते
   परमापणं तव एव ममास्य रॊचते; न वर्धमानॊ ऽगनिर उपेक्षितुं कषमः
30 इति परवेगं तु परस्य तर्कयन; सवकर्मयॊगं च विधाय वीर्यवान
   चकार वेगं तु महाबलस तदा; मतिं च चक्रे ऽसय वधे महाकपिः
31 स तस्य तान अष्टहयान महाजवान; समाहितान भारसहान विवर्तने
   जघान वीरः पथि वायुसेविते; तलप्रहालैः पवनात्मजः कपिः
32 ततस तलेनाभिहतॊ महारथः; स तस्य पिङ्गाधिपमन्त्रिनिर्जितः
   स भग्ननीडः परिमुक्तकूबरः; पपात भूमौ हतवाजिर अम्बरात
33 स तं परित्यज्य महारथॊ रथं; सकार्मुकः खड्गधरः खम उत्पतत
   तपॊऽभियॊगाद ऋषिर उग्रवीर्यवान; विहाय देहं मरुताम इवालयम
34 ततः कपिस तं विचरन्तम अम्बरे; पतत्रिराजानिलसिद्धसेविते
   समेत्य तं मारुतवेगविक्रमः; करमेण जग्राह च पादयॊर दृढम
35 स तं समाविध्य सहस्रशः कपिर; महॊरगं गृह्य इवाण्डजेश्वरः
   मुमॊच वेगात पितृतुल्यविक्रमॊ; महीतले संयति वानरॊत्तमः
36 स भग्नबाहूरुकटीशिरॊ धरः; कषरन्न असृन निर्मथितास्थिलॊचनः
   स भिन्नसंधिः परविकीर्णबन्धनॊ; हतः कषितौ वायुसुतेन राक्षसः
37 महाकपिर भूमितले निपीड्य तं; चकार रक्षॊऽधिपतेर महद भयम
38 महर्षिभिश चक्रचरैर महाव्रतैः; समेत्य भूतैश च सयक्षपन्नगैः
   सुरैश च सेन्द्रैर भृशजातविस्मयैर; हते कुमारे स कपिर निरीक्षितः
39 निहत्य तं वज्रसुतॊपमप्रभं; कुमारम अक्षं कषतजॊपमेक्षणम
   तद एव वीरॊ ऽभिजगाम तॊरणं; कृतक्षणः काल इव परजाक्षये


Next: Chapter 46