Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 43

 1 tatas te rākṣasendreṇa coditā mantriṇaḥ sutāḥ
  niryayur bhavanāt tasmāt sapta saptārcivarcasaḥ
 2 mahābalaparīvārā dhanuṣmanto mahābalāḥ
  kṛtāstrāstravidāṃ śreṣṭhāḥ parasparajayaiṣiṇaḥ
 3 hemajālaparikṣiptair dhvajavadbhiḥ patākibhiḥ
  toyadasvananirghoṣair vājiyuktair mahārathaiḥ
 4 taptakāñcanacitrāṇi cāpāny amitavikramāḥ
  visphārayantaḥ saṃhṛṣṭās taḍidvanta ivāmbudāḥ
 5 jananyas tās tatas teṣāṃ viditvā kiṃkarān hatān
  babhūvuḥ śokasaṃbhrāntāḥ sabāndhavasuhṛjjanāḥ
 6 te parasparasaṃgharṣās taptakāñcanabhūṣaṇāḥ
  abhipetur hanūmantaṃ toraṇastham avasthitam
 7 sṛjanto bāṇavṛṣṭiṃ te rathagarjitaniḥsvanāḥ
  vṛṣṭimanta ivāmbhodā vicerur nairṛtarṣabhāḥ
 8 avakīrṇas tatas tābhir hanūmāñ śaravṛṣṭibhiḥ
  abhavat saṃvṛtākāraḥ śailarāḍ iva vṛṣṭibhiḥ
 9 sa śarān vañcayām āsa teṣām āśucaraḥ kapiḥ
  rathavegāṃś ca vīrāṇāṃ vicaran vimale 'mbare
 10 sa taiḥ krīḍan dhanuṣmadbhir vyomni vīraḥ prakāśate
   dhanuṣmadbhir yathā meghair mārutaḥ prabhur ambare
11 sa kṛtvā ninadaṃ ghoraṃ trāsayaṃs tāṃ mahācamūm
   cakāra hanumān vegaṃ teṣu rakṣaḥsu vīryavān
12 talenābhihanat kāṃś cit pādaiḥ kāṃś cit paraṃtapaḥ
   muṣṭinābhyahanat kāṃś cin nakhaiḥ kāṃś cid vyadārayat
13 pramamāthorasā kāṃś cid ūrubhyām aparān kapiḥ
   ke cit tasyaiva nādena tatraiva patitā bhuvi
14 tatas teṣv avapanneṣu bhūmau nipatiteṣu ca
   tat sainyam agamat sarvaṃ diśo daśabhayārditam
15 vinedur visvaraṃ nāgā nipetur bhuvi vājinaḥ
   bhagnanīḍadhvajacchatrair bhūś ca kīrṇābhavad rathaiḥ
16 sa tān pravṛddhān vinihatya rākṣasān; mahābalaś caṇḍaparākramaḥ kapiḥ
   yuyutsur anyaiḥ punar eva rākṣasais; tad eva vīro 'bhijagāma toraṇam
 1 ततस ते राक्षसेन्द्रेण चॊदिता मन्त्रिणः सुताः
  निर्ययुर भवनात तस्मात सप्त सप्तार्चिवर्चसः
 2 महाबलपरीवारा धनुष्मन्तॊ महाबलाः
  कृतास्त्रास्त्रविदां शरेष्ठाः परस्परजयैषिणः
 3 हेमजालपरिक्षिप्तैर धवजवद्भिः पताकिभिः
  तॊयदस्वननिर्घॊषैर वाजियुक्तैर महारथैः
 4 तप्तकाञ्चनचित्राणि चापान्य अमितविक्रमाः
  विस्फारयन्तः संहृष्टास तडिद्वन्त इवाम्बुदाः
 5 जनन्यस तास ततस तेषां विदित्वा किंकरान हतान
  बभूवुः शॊकसंभ्रान्ताः सबान्धवसुहृज्जनाः
 6 ते परस्परसंघर्षास तप्तकाञ्चनभूषणाः
  अभिपेतुर हनूमन्तं तॊरणस्थम अवस्थितम
 7 सृजन्तॊ बाणवृष्टिं ते रथगर्जितनिःस्वनाः
  वृष्टिमन्त इवाम्भॊदा विचेरुर नैरृतर्षभाः
 8 अवकीर्णस ततस ताभिर हनूमाञ शरवृष्टिभिः
  अभवत संवृताकारः शैलराड इव वृष्टिभिः
 9 स शरान वञ्चयाम आस तेषाम आशुचरः कपिः
  रथवेगांश च वीराणां विचरन विमले ऽमबरे
 10 स तैः करीडन धनुष्मद्भिर वयॊम्नि वीरः परकाशते
   धनुष्मद्भिर यथा मेघैर मारुतः परभुर अम्बरे
11 स कृत्वा निनदं घॊरं तरासयंस तां महाचमूम
   चकार हनुमान वेगं तेषु रक्षःसु वीर्यवान
12 तलेनाभिहनत कांश चित पादैः कांश चित परंतपः
   मुष्टिनाभ्यहनत कांश चिन नखैः कांश चिद वयदारयत
13 परममाथॊरसा कांश चिद ऊरुभ्याम अपरान कपिः
   के चित तस्यैव नादेन तत्रैव पतिता भुवि
14 ततस तेष्व अवपन्नेषु भूमौ निपतितेषु च
   तत सैन्यम अगमत सर्वं दिशॊ दशभयार्दितम
15 विनेदुर विस्वरं नागा निपेतुर भुवि वाजिनः
   भग्ननीडध्वजच्छत्रैर भूश च कीर्णाभवद रथैः
16 स तान परवृद्धान विनिहत्य राक्षसान; महाबलश चण्डपराक्रमः कपिः
   युयुत्सुर अन्यैः पुनर एव राक्षसैस; तद एव वीरॊ ऽभिजगाम तॊरणम


Next: Chapter 44