Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 22

 1 tataḥ sītām upāgamya rākṣasyo vikṛtānanāḥ
  paruṣaṃ paruṣā nārya ūcus tā vākyam apriyam
 2 kiṃ tvam antaḥpure sīte sarvabhūtamanohare
  mahārhaśayanopete na vāsam anumanyase
 3 mānuṣī mānuṣasyaiva bhāryātvaṃ bahu manyase
  pratyāhara mano rāmān na tvaṃ jātu bhaviṣyasi
 4 mānuṣī mānuṣaṃ taṃ tu rāmam icchasi śobhane
  rājyād bhraṣṭam asiddhārthaṃ viklavaṃ tam anindite
 5 rākṣasīnāṃ vacaḥ śrutvā sītā padmanibhekṣaṇā
  netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt
 6 yad idaṃ lokavidviṣṭam udāharatha saṃgatāḥ
  naitan manasi vākyaṃ me kilbiṣaṃ pratitiṣṭhati
 7 na mānuṣī rākṣasasya bhāryā bhavitum arhati
  kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ
  dīno vā rājyahīno vā yo me bhartā sa me guruḥ
 8 sītāyā vacanaṃ śrutvā rākṣasyaḥ krodhamūrchitāḥ
  bhartsayanti sma paruṣair vākyai rāvaṇacoditāḥ
 9 avalīnaḥ sa nirvākyo hanumāñ śiṃśapādrume
  sītāṃ saṃtarjayantīs tā rākṣasīr aśṛṇot kapiḥ
 10 tām abhikramya saṃrabdhā vepamānāṃ samantataḥ
   bhṛśaṃ saṃlilihur dīptān pralambadaśanacchadān
11 ūcuś ca paramakruddhāḥ pragṛhyāśu paraśvadhān
   neyam arhati bhartāraṃ rāvaṇaṃ rākṣasādhipam
12 sā bhartsyamānā bhīmābhī rākṣasībhir varānanā
   sā bāṣpam apamārjantī śiṃśapāṃ tām upāgamat
13 tatas tāṃ śiṃśapāṃ sītā rākṣasībhiḥ samāvṛtā
   abhigamya viśālākṣī tasthau śokapariplutā
14 tāṃ kṛśāṃ dīnavadanāṃ malināmbaradhāriṇīm
   bhartsayāṃ cakrire bhīmā rākṣasyas tāḥ samantataḥ
15 tatas tāṃ vinatā nāma rākṣasī bhīmadarśanā
   abravīt kupitākārā karālā nirṇatodarī
16 sīte paryāptam etāvad bhartṛsneho nidarśitaḥ
   sarvatrātikṛtaṃ bhadre vyasanāyopakalpate
17 parituṣṭāsmi bhadraṃ te mānuṣas te kṛto vidhiḥ
   mamāpi tu vacaḥ pathyaṃ bruvantyāḥ kuru maithili
18 rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām
   vikrāntaṃ rūpavantaṃ ca sureśam iva vāsavam
19 dakṣiṇaṃ tyāgaśīlaṃ ca sarvasya priyavādinam
   mānuṣaṃ kṛpaṇaṃ rāmaṃ tyaktvā rāvaṇam āśraya
20 divyāṅgarāgā vaidehi divyābharaṇabhūṣitā
   adya prabhṛti sarveṣāṃ lokānām īśvarī bhava
   agneḥ svāhā yathā devī śacīvendrasya śobhane
21 kiṃ te rāmeṇa vaidehi kṛpaṇena gatāyuṣā
22 etad uktaṃ ca me vākyaṃ yadi tvaṃ na kariṣyasi
   asmin muhūrte sarvās tvāṃ bhakṣayiṣyāmahe vayam
23 anyā tu vikaṭā nāma lambamānapayodharā
   abravīt kupitā sītāṃ muṣṭim udyamya garjatī
24 bahūny apratirūpāṇi vacanāni sudurmate
   anukrośān mṛdutvāc ca soḍhāni tava maithili
   na ca naḥ kuruṣe vākyaṃ hitaṃ kālapuraskṛtam
25 ānītāsi samudrasya pāram anyair durāsadam
   rāvaṇāntaḥpuraṃ ghoraṃ praviṣṭā cāsi maithili
26 rāvaṇasya gṛhe rudhā asmābhis tu surakṣitā
   na tvāṃ śaktaḥ paritrātum api sākṣāt puraṃdaraḥ
27 kuruṣva hitavādinyā vacanaṃ mama maithili
   alam aśruprapātena tyaja śokam anarthakam
28 bhaja prītiṃ praharṣaṃ ca tyajaitāṃ nityadainyatām
   sīte rākṣasarājena saha krīḍa yathāsukham
29 jānāsi hi yathā bhīru strīṇāṃ yauvanam adhruvam
   yāvan na te vyatikrāmet tāvat sukham avāpnuhi
30 udyānāni ca ramyāṇi parvatopavanāni ca
   saha rākṣasarājena cara tvaṃ madirekṣaṇe
31 strīsahasrāṇi te sapta vaśe sthāsyanti sundari
   rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām
32 utpāṭya vā te hṛdayaṃ bhakṣayiṣyāmi maithili
   yadi me vyāhṛtaṃ vākyaṃ na yathāvat kariṣyasi
33 tataś caṇḍodarī nāma rākṣasī krūradarśanā
   bhrāmayantī mahac chūlam idaṃ vacanam abravīt
34 imāṃ hariṇalokākṣīṃ trāsotkampapayodharām
   rāvaṇena hṛtāṃ dṛṣṭvā daurhṛdo me mahān abhūt
35 yakṛtplīham athotpīḍaṃ hṛdayaṃ ca sabandhanam
   antrāṇy api tathā śīrṣaṃ khādeyam iti me matiḥ
36 tatas tu praghasā nāma rākṣasī vākyam abravīt
   kaṇṭham asyā nṛśaṃsāyāḥ pīḍayāmaḥ kim āsyate
37 nivedyatāṃ tato rājñe mānuṣī sā mṛteti ha
   nātra kaś cana saṃdehaḥ khādateti sa vakṣyati
38 tatas tv ajāmukhī nāma rākṣasī vākyam abravīt
   viśasyemāṃ tataḥ sarvān samān kuruta pīlukān
39 vibhajāma tataḥ sarvā vivādo me na rocate
   peyam ānīyatāṃ kṣipraṃ mālyaṃ ca vividhaṃ bahu
40 tataḥ śūrpaṇakhā nāma rākṣasī vākyam abravīt
   ajāmukhā yad uktaṃ hi tad eva mama rocate
41 surā cānīyatāṃ kṣipraṃ sarvaśokavināśinī
   mānuṣaṃ māṃsam āsādya nṛtyāmo 'tha nikumbhilām
42 evaṃ saṃbhartsyamānā sā sītā surasutopamā
   rākṣasībhiḥ sughorābhir dhairyam utsṛjya roditi
 1 ततः सीताम उपागम्य राक्षस्यॊ विकृताननाः
  परुषं परुषा नार्य ऊचुस ता वाक्यम अप्रियम
 2 किं तवम अन्तःपुरे सीते सर्वभूतमनॊहरे
  महार्हशयनॊपेते न वासम अनुमन्यसे
 3 मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे
  परत्याहर मनॊ रामान न तवं जातु भविष्यसि
 4 मानुषी मानुषं तं तु रामम इच्छसि शॊभने
  राज्याद भरष्टम असिद्धार्थं विक्लवं तम अनिन्दिते
 5 राक्षसीनां वचः शरुत्वा सीता पद्मनिभेक्षणा
  नेत्राभ्याम अश्रुपूर्णाभ्याम इदं वचनम अब्रवीत
 6 यद इदं लॊकविद्विष्टम उदाहरथ संगताः
  नैतन मनसि वाक्यं मे किल्बिषं परतितिष्ठति
 7 न मानुषी राक्षसस्य भार्या भवितुम अर्हति
  कामं खादत मां सर्वा न करिष्यामि वॊ वचः
  दीनॊ वा राज्यहीनॊ वा यॊ मे भर्ता स मे गुरुः
 8 सीताया वचनं शरुत्वा राक्षस्यः करॊधमूर्छिताः
  भर्त्सयन्ति सम परुषैर वाक्यै रावणचॊदिताः
 9 अवलीनः स निर्वाक्यॊ हनुमाञ शिंशपाद्रुमे
  सीतां संतर्जयन्तीस ता राक्षसीर अशृणॊत कपिः
 10 ताम अभिक्रम्य संरब्धा वेपमानां समन्ततः
   भृशं संलिलिहुर दीप्तान परलम्बदशनच्छदान
11 ऊचुश च परमक्रुद्धाः परगृह्याशु परश्वधान
   नेयम अर्हति भर्तारं रावणं राक्षसाधिपम
12 सा भर्त्स्यमाना भीमाभी राक्षसीभिर वरानना
   सा बाष्पम अपमार्जन्ती शिंशपां ताम उपागमत
13 ततस तां शिंशपां सीता राक्षसीभिः समावृता
   अभिगम्य विशालाक्षी तस्थौ शॊकपरिप्लुता
14 तां कृशां दीनवदनां मलिनाम्बरधारिणीम
   भर्त्सयां चक्रिरे भीमा राक्षस्यस ताः समन्ततः
15 ततस तां विनता नाम राक्षसी भीमदर्शना
   अब्रवीत कुपिताकारा कराला निर्णतॊदरी
16 सीते पर्याप्तम एतावद भर्तृस्नेहॊ निदर्शितः
   सर्वत्रातिकृतं भद्रे वयसनायॊपकल्पते
17 परितुष्टास्मि भद्रं ते मानुषस ते कृतॊ विधिः
   ममापि तु वचः पथ्यं बरुवन्त्याः कुरु मैथिलि
18 रावणं भज भर्तारं भर्तारं सर्वरक्षसाम
   विक्रान्तं रूपवन्तं च सुरेशम इव वासवम
19 दक्षिणं तयागशीलं च सर्वस्य परियवादिनम
   मानुषं कृपणं रामं तयक्त्वा रावणम आश्रय
20 दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता
   अद्य परभृति सर्वेषां लॊकानाम ईश्वरी भव
   अग्नेः सवाहा यथा देवी शचीवेन्द्रस्य शॊभने
21 किं ते रामेण वैदेहि कृपणेन गतायुषा
22 एतद उक्तं च मे वाक्यं यदि तवं न करिष्यसि
   अस्मिन मुहूर्ते सर्वास तवां भक्षयिष्यामहे वयम
23 अन्या तु विकटा नाम लम्बमानपयॊधरा
   अब्रवीत कुपिता सीतां मुष्टिम उद्यम्य गर्जती
24 बहून्य अप्रतिरूपाणि वचनानि सुदुर्मते
   अनुक्रॊशान मृदुत्वाच च सॊढानि तव मैथिलि
   न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम
25 आनीतासि समुद्रस्य पारम अन्यैर दुरासदम
   रावणान्तःपुरं घॊरं परविष्टा चासि मैथिलि
26 रावणस्य गृहे रुधा अस्माभिस तु सुरक्षिता
   न तवां शक्तः परित्रातुम अपि साक्षात पुरंदरः
27 कुरुष्व हितवादिन्या वचनं मम मैथिलि
   अलम अश्रुप्रपातेन तयज शॊकम अनर्थकम
28 भज परीतिं परहर्षं च तयजैतां नित्यदैन्यताम
   सीते राक्षसराजेन सह करीड यथासुखम
29 जानासि हि यथा भीरु सत्रीणां यौवनम अध्रुवम
   यावन न ते वयतिक्रामेत तावत सुखम अवाप्नुहि
30 उद्यानानि च रम्याणि पर्वतॊपवनानि च
   सह राक्षसराजेन चर तवं मदिरेक्षणे
31 सत्रीसहस्राणि ते सप्त वशे सथास्यन्ति सुन्दरि
   रावणं भज भर्तारं भर्तारं सर्वरक्षसाम
32 उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि
   यदि मे वयाहृतं वाक्यं न यथावत करिष्यसि
33 ततश चण्डॊदरी नाम राक्षसी करूरदर्शना
   भरामयन्ती महच छूलम इदं वचनम अब्रवीत
34 इमां हरिणलॊकाक्षीं तरासॊत्कम्पपयॊधराम
   रावणेन हृतां दृष्ट्वा दौर्हृदॊ मे महान अभूत
35 यकृत्प्लीहम अथॊत्पीडं हृदयं च सबन्धनम
   अन्त्राण्य अपि तथा शीर्षं खादेयम इति मे मतिः
36 ततस तु परघसा नाम राक्षसी वाक्यम अब्रवीत
   कण्ठम अस्या नृशंसायाः पीडयामः किम आस्यते
37 निवेद्यतां ततॊ राज्ञे मानुषी सा मृतेति ह
   नात्र कश चन संदेहः खादतेति स वक्ष्यति
38 ततस तव अजामुखी नाम राक्षसी वाक्यम अब्रवीत
   विशस्येमां ततः सर्वान समान कुरुत पीलुकान
39 विभजाम ततः सर्वा विवादॊ मे न रॊचते
   पेयम आनीयतां कषिप्रं माल्यं च विविधं बहु
40 ततः शूर्पणखा नाम राक्षसी वाक्यम अब्रवीत
   अजामुखा यद उक्तं हि तद एव मम रॊचते
41 सुरा चानीयतां कषिप्रं सर्वशॊकविनाशिनी
   मानुषं मांसम आसाद्य नृत्यामॊ ऽथ निकुम्भिलाम
42 एवं संभर्त्स्यमाना सा सीता सुरसुतॊपमा
   राक्षसीभिः सुघॊराभिर धैर्यम उत्सृज्य रॊदिति


Next: Chapter 23