Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 23

 1 tathā tāsāṃ vadantīnāṃ paruṣaṃ dāruṇaṃ bahu
  rākṣasīnām asaumyānāṃ ruroda janakātmajā
 2 evam uktā tu vaidehī rākṣasībhir manasvinī
  uvāca paramatrastā bāṣpagadgadayā girā
 3 na mānuṣī rākṣasasya bhāryā bhavitum arhati
  kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ
 4 sā rākṣasī madhyagatā sītā surasutopamā
  na śarma lebhe duḥkhārtā rāvaṇena ca tarjitā
 5 vepate smādhikaṃ sītā viśantīvāṅgam ātmanaḥ
  vane yūthaparibhraṣṭā mṛgī kokair ivārditā
 6 sā tv aśokasya vipulāṃ śākhām ālambya puṣpitām
  cintayām āsa śokena bhartāraṃ bhagnamānasā
 7 sā snāpayantī vipulau stanau netrajalasravaiḥ
  cintayantī na śokasya tadāntam adhigacchati
 8 sā vepamānā patitā pravāte kadalī yathā
  rākṣasīnāṃ bhayatrastā vivarṇavadanābhavat
 9 tasyā sā dīrghavipulā vepantyāḥ sītayā tadā
  dadṛśe kampinī veṇī vyālīva parisarpatī
 10 sā niḥśvasantī duḥkhārtā śokopahatacetanā
   ārtā vyasṛjad aśrūṇi maithilī vilalāpa ha
11 hā rāmeti ca duḥkhārtā punar hā lakṣmaṇeti ca
   hā śvaśru mama kausalye hā sumitreti bhāvini
12 lokapravādaḥ satyo 'yaṃ paṇḍitaiḥ samudāhṛtaḥ
   akāle durlabho mṛtyuḥ striyā vā puruṣasya vā
13 yatrāham ābhiḥ krūrābhī rākṣasībhir ihārditā
   jīvāmi hīnā rāmeṇa muhūrtam api duḥkhitā
14 eṣālpapuṇyā kṛpaṇā vinaśiṣyāmy anāthavat
   samudramadhye nau pūrṇā vāyuvegair ivāhatā
15 bhartāraṃ tam apaśyantī rākṣasīvaśam āgatā
   sīdāmi khalu śokena kūlaṃ toyahataṃ yathā
16 taṃ padmadalapatrākṣaṃ siṃhavikrāntagāminam
   dhanyāḥ paśyanti me nāthaṃ kṛtajñaṃ priyavādinam
17 sarvathā tena hīnāyā rāmeṇa viditātmanā
   tīṣkṇaṃ viṣam ivāsvādya durlabhaṃ mama jīvitam
18 kīdṛśaṃ tu mayā pāpaṃ purā dehāntare kṛtam
   yenedaṃ prāpyate duḥkhaṃ mayā ghoraṃ sudāruṇam
19 jīvitaṃ tyaktum icchāmi śokena mahatā vṛtā
   rākṣasībhiś ca rakṣantyā rāmo nāsādyate mayā
20 dhig astu khalu mānuṣyaṃ dhig astu paravaśyatām
   na śakyaṃ yat parityaktum ātmacchandena jīvitam
 1 तथा तासां वदन्तीनां परुषं दारुणं बहु
  राक्षसीनाम असौम्यानां रुरॊद जनकात्मजा
 2 एवम उक्ता तु वैदेही राक्षसीभिर मनस्विनी
  उवाच परमत्रस्ता बाष्पगद्गदया गिरा
 3 न मानुषी राक्षसस्य भार्या भवितुम अर्हति
  कामं खादत मां सर्वा न करिष्यामि वॊ वचः
 4 सा राक्षसी मध्यगता सीता सुरसुतॊपमा
  न शर्म लेभे दुःखार्ता रावणेन च तर्जिता
 5 वेपते समाधिकं सीता विशन्तीवाङ्गम आत्मनः
  वने यूथपरिभ्रष्टा मृगी कॊकैर इवार्दिता
 6 सा तव अशॊकस्य विपुलां शाखाम आलम्ब्य पुष्पिताम
  चिन्तयाम आस शॊकेन भर्तारं भग्नमानसा
 7 सा सनापयन्ती विपुलौ सतनौ नेत्रजलस्रवैः
  चिन्तयन्ती न शॊकस्य तदान्तम अधिगच्छति
 8 सा वेपमाना पतिता परवाते कदली यथा
  राक्षसीनां भयत्रस्ता विवर्णवदनाभवत
 9 तस्या सा दीर्घविपुला वेपन्त्याः सीतया तदा
  ददृशे कम्पिनी वेणी वयालीव परिसर्पती
 10 सा निःश्वसन्ती दुःखार्ता शॊकॊपहतचेतना
   आर्ता वयसृजद अश्रूणि मैथिली विललाप ह
11 हा रामेति च दुःखार्ता पुनर हा लक्ष्मणेति च
   हा शवश्रु मम कौसल्ये हा सुमित्रेति भाविनि
12 लॊकप्रवादः सत्यॊ ऽयं पण्डितैः समुदाहृतः
   अकाले दुर्लभॊ मृत्युः सत्रिया वा पुरुषस्य वा
13 यत्राहम आभिः करूराभी राक्षसीभिर इहार्दिता
   जीवामि हीना रामेण मुहूर्तम अपि दुःखिता
14 एषाल्पपुण्या कृपणा विनशिष्याम्य अनाथवत
   समुद्रमध्ये नौ पूर्णा वायुवेगैर इवाहता
15 भर्तारं तम अपश्यन्ती राक्षसीवशम आगता
   सीदामि खलु शॊकेन कूलं तॊयहतं यथा
16 तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम
   धन्याः पश्यन्ति मे नाथं कृतज्ञं परियवादिनम
17 सर्वथा तेन हीनाया रामेण विदितात्मना
   तीष्क्णं विषम इवास्वाद्य दुर्लभं मम जीवितम
18 कीदृशं तु मया पापं पुरा देहान्तरे कृतम
   येनेदं पराप्यते दुःखं मया घॊरं सुदारुणम
19 जीवितं तयक्तुम इच्छामि शॊकेन महता वृता
   राक्षसीभिश च रक्षन्त्या रामॊ नासाद्यते मया
20 धिग अस्तु खलु मानुष्यं धिग अस्तु परवश्यताम
   न शक्यं यत परित्यक्तुम आत्मच्छन्देन जीवितम


Next: Chapter 24