Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 21

 1 ity uktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ
  saṃdiśya ca tataḥ sarvā rākṣasīr nirjagāma ha
 2 niṣkrānte rākṣasendre tu punar antaḥpuraṃ gate
  rākṣasyo bhīmarūpās tāḥ sītāṃ samabhidudruvuḥ
 3 tataḥ sītām upāgamya rākṣasyaḥ krodhamūrchitāḥ
  paraṃ paruṣayā vācā vaidehīm idam abruvan
 4 paulastyasya variṣṭhasya rāvaṇasya mahātmanaḥ
  daśagrīvasya bhāryātvaṃ sīte na bahu manyase
 5 tatas tv ekajaṭā nāma rākṣasī vākyam abravīt
  āmantrya krodhatāmrākṣī sītāṃ karatalodarīm
 6 prajāpatīnāṃ ṣaṇṇāṃ tu caturtho yaḥ prajāpatiḥ
  mānaso brahmaṇaḥ putraḥ pulastya iti viśrutaḥ
 7 pulastyasya tu tejasvī maharṣir mānasaḥ sutaḥ
  nāmnā sa viśravā nāma prajāpatisamaprabhaḥ
 8 tasya putro viśālākṣi rāvaṇaḥ śatrurāvaṇaḥ
  tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi
  mayoktaṃ cārusarvāṅgi vākyaṃ kiṃ nānumanyase
 9 tato harijaṭā nāma rākṣasī vākyam abravīt
  vivṛtya nayane kopān mārjārasadṛśekṣaṇā
 10 yena devās trayastriṃśad devarājaś ca nirjitaḥ
   tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi
11 vīryotsiktasya śūrasya saṃgrāmeṣv anivartinaḥ
   balino vīryayuktasyā bhāryātvaṃ kiṃ na lapsyase
12 priyāṃ bahumatāṃ bhāryāṃ tyaktvā rājā mahābalaḥ
   sarvāsāṃ ca mahābhāgāṃ tvām upaiṣyati rāvaṇaḥ
13 samṛddhaṃ strīsahasreṇa nānāratnopaśobhitam
   antaḥpuraṃ samutsṛjya tvām upaiṣyati rāvaṇaḥ
14 asakṛd devatā yuddhe nāgagandharvadānavāḥ
   nirjitāḥ samare yena sa te pārśvam upāgataḥ
15 tasya sarvasamṛddhasyā rāvaṇasya mahātmanaḥ
   kimarthaṃ rākṣasendrasya bhāryātvaṃ necchase 'dhame
16 yasya sūryo na tapati bhīto yasya ca mārutaḥ
   na vāti smāyatāpāṅge kiṃ tvaṃ tasya na tiṣṭhasi
17 puṣpavṛṣṭiṃ ca taravo mumucur yasya vai bhayāt
   śailāś ca subhru pānīyaṃ jaladāś ca yadecchati
18 tasya nairṛtarājasya rājarājasya bhāmini
   kiṃ tvaṃ na kuruṣe buddhiṃ bhāryārthe rāvaṇasya hi
19 sādhu te tattvato devi kathitaṃ sādhu bhāmini
   gṛhāṇa susmite vākyam anyathā na bhaviṣyasi
 1 इत्य उक्त्वा मैथिलीं राजा रावणः शत्रुरावणः
  संदिश्य च ततः सर्वा राक्षसीर निर्जगाम ह
 2 निष्क्रान्ते राक्षसेन्द्रे तु पुनर अन्तःपुरं गते
  राक्षस्यॊ भीमरूपास ताः सीतां समभिदुद्रुवुः
 3 ततः सीताम उपागम्य राक्षस्यः करॊधमूर्छिताः
  परं परुषया वाचा वैदेहीम इदम अब्रुवन
 4 पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः
  दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे
 5 ततस तव एकजटा नाम राक्षसी वाक्यम अब्रवीत
  आमन्त्र्य करॊधताम्राक्षी सीतां करतलॊदरीम
 6 परजापतीनां षण्णां तु चतुर्थॊ यः परजापतिः
  मानसॊ बरह्मणः पुत्रः पुलस्त्य इति विश्रुतः
 7 पुलस्त्यस्य तु तेजस्वी महर्षिर मानसः सुतः
  नाम्ना स विश्रवा नाम परजापतिसमप्रभः
 8 तस्य पुत्रॊ विशालाक्षि रावणः शत्रुरावणः
  तस्य तवं राक्षसेन्द्रस्य भार्या भवितुम अर्हसि
  मयॊक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे
 9 ततॊ हरिजटा नाम राक्षसी वाक्यम अब्रवीत
  विवृत्य नयने कॊपान मार्जारसदृशेक्षणा
 10 येन देवास तरयस्त्रिंशद देवराजश च निर्जितः
   तस्य तवं राक्षसेन्द्रस्य भार्या भवितुम अर्हसि
11 वीर्यॊत्सिक्तस्य शूरस्य संग्रामेष्व अनिवर्तिनः
   बलिनॊ वीर्ययुक्तस्या भार्यात्वं किं न लप्स्यसे
12 परियां बहुमतां भार्यां तयक्त्वा राजा महाबलः
   सर्वासां च महाभागां तवाम उपैष्यति रावणः
13 समृद्धं सत्रीसहस्रेण नानारत्नॊपशॊभितम
   अन्तःपुरं समुत्सृज्य तवाम उपैष्यति रावणः
14 असकृद देवता युद्धे नागगन्धर्वदानवाः
   निर्जिताः समरे येन स ते पार्श्वम उपागतः
15 तस्य सर्वसमृद्धस्या रावणस्य महात्मनः
   किमर्थं राक्षसेन्द्रस्य भार्यात्वं नेच्छसे ऽधमे
16 यस्य सूर्यॊ न तपति भीतॊ यस्य च मारुतः
   न वाति समायतापाङ्गे किं तवं तस्य न तिष्ठसि
17 पुष्पवृष्टिं च तरवॊ मुमुचुर यस्य वै भयात
   शैलाश च सुभ्रु पानीयं जलदाश च यदेच्छति
18 तस्य नैरृतराजस्य राजराजस्य भामिनि
   किं तवं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि
19 साधु ते तत्त्वतॊ देवि कथितं साधु भामिनि
   गृहाण सुस्मिते वाक्यम अन्यथा न भविष्यसि


Next: Chapter 22